Changes

34 bytes added ,  12:18, 6 September 2018
Line 38: Line 38:     
अथातोऽर्शश्चिकित्सितं व्याख्यास्यामः||१||
 
अथातोऽर्शश्चिकित्सितं व्याख्यास्यामः||१||
 +
 
इति ह स्माह भगवानात्रेयः||२||
 
इति ह स्माह भगवानात्रेयः||२||
 +
 
athāto’rśaścikitsitaṃ vyākhyāsyāmaḥ||1||
 
athāto’rśaścikitsitaṃ vyākhyāsyāmaḥ||1||
 +
 
iti ha smāha bhagavānātreyaḥ||2||
 
iti ha smāha bhagavānātreyaḥ||2||
 +
 
athAto~arshashcikitsitaM vyAkhyAsyAmaH||1||  
 
athAto~arshashcikitsitaM vyAkhyAsyAmaH||1||  
 +
 
iti ha smAha bhagavAnAtreyaH||2||
 
iti ha smAha bhagavAnAtreyaH||2||
 +
 
We shall now expound the treatment of hemorrhoids. Thus said Lord Atreya. [1-2]
 
We shall now expound the treatment of hemorrhoids. Thus said Lord Atreya. [1-2]
 +
 
आसीनं मुनिमव्यग्रं कृतजाप्यं कृतक्षणम्|
 
आसीनं मुनिमव्यग्रं कृतजाप्यं कृतक्षणम्|
 
पृष्टवानर्शसां युक्तमग्निवेशः पुनर्वसुम्||३||
 
पृष्टवानर्शसां युक्तमग्निवेशः पुनर्वसुम्||३||
 +
 
प्रकोप हेतुं संस्थानं स्थानं लिङ्गं चिकित्सितम्|
 
प्रकोप हेतुं संस्थानं स्थानं लिङ्गं चिकित्सितम्|
 
साध्यासाध्य विभागं च तस्मै तन्मुनिरब्रवीत्||४||
 
साध्यासाध्य विभागं च तस्मै तन्मुनिरब्रवीत्||४||
 +
 
āsīnaṃ munimavyagraṃ kṛtajāpyaṃ kṛtakṣaṇam|
 
āsīnaṃ munimavyagraṃ kṛtajāpyaṃ kṛtakṣaṇam|
 
pṛṣṭavānarśasāṃ yuktamagniveśaḥ punarvasum||3||
 
pṛṣṭavānarśasāṃ yuktamagniveśaḥ punarvasum||3||
 +
 
prakopa hetuṃ saṃsthānaṃ sthānaṃ liṅgaṃ cikitsitam|
 
prakopa hetuṃ saṃsthānaṃ sthānaṃ liṅgaṃ cikitsitam|
 
sādhyāsādhya vibhāgaṃ ca tasmai tanmunirabravīt||4||
 
sādhyāsādhya vibhāgaṃ ca tasmai tanmunirabravīt||4||
 +
 
AsInaM munimavyagraM kRutajApyaM kRutakShaNam|  
 
AsInaM munimavyagraM kRutajApyaM kRutakShaNam|  
 
pRuShTavAnarshasAM yuktamagniveshaH [1] punarvasum||3||
 
pRuShTavAnarshasAM yuktamagniveshaH [1] punarvasum||3||
 +
 
prakopahetuM saMsthAnaM sthAnaM li~ggaM cikitsitam|  
 
prakopahetuM saMsthAnaM sthAnaM li~ggaM cikitsitam|  
 
sAdhyAsAdhyavibhAgaM ca tasmai tanmunirabravIt||4||
 
sAdhyAsAdhyavibhAgaM ca tasmai tanmunirabravIt||4||
   −
To Punarvasu (Lord Atreya), who was in calm pose after having completed his religious rituals, Agnivesha inquired about the etiology, aggravating factors, shape, size, location, clinical features, treatment and prognosis of arsha (hemorrhoids). Then Lord Atreya  responded. [3-4]
+
To Punarvasu (Lord Atreya), who was in calm pose after having completed his religious rituals, Agnivesha inquired about the etiology, aggravating factors, shape, size, location, clinical features, treatment and prognosis of ''arsha'' (hemorrhoids). Then Lord Atreya  responded. [3-4]
Types of hemorrhoids:
+
 
 +
==== Types of hemorrhoids ====
 +
 
 
इह खल्वग्निवेश! द्विविधान्यर्शांसि- कानिचित् सहजानि, कानिचिज्जातस्योत्तरकालजानि|
 
इह खल्वग्निवेश! द्विविधान्यर्शांसि- कानिचित् सहजानि, कानिचिज्जातस्योत्तरकालजानि|
 
तत्र बीजं गुदवलि बीजोप तप्तमायतनमर्शसां सहजानाम्|
 
तत्र बीजं गुदवलि बीजोप तप्तमायतनमर्शसां सहजानाम्|
 
तत्र द्विविधो बीजोपतप्तौ हेतुः- मातापित्रोरपचारः, पूर्वकृतं च कर्म; तथाऽन्येषामपि सहजानां विकाराणाम्|
 
तत्र द्विविधो बीजोपतप्तौ हेतुः- मातापित्रोरपचारः, पूर्वकृतं च कर्म; तथाऽन्येषामपि सहजानां विकाराणाम्|
 
तत्र सहजानि सह जातानि शरीरेण, अर्शांसीत्यधिमांसविकाराः||५||
 
तत्र सहजानि सह जातानि शरीरेण, अर्शांसीत्यधिमांसविकाराः||५||
 +
 
iha khalvagniveśa! dvividhānyarśāṃsi- kānicit sahajāni, kānicijjātasyottarakālajāni|
 
iha khalvagniveśa! dvividhānyarśāṃsi- kānicit sahajāni, kānicijjātasyottarakālajāni|
 
tatra bījaṃ gudavali bījopa taptamāyatanamarśasāṃ sahajānām|
 
tatra bījaṃ gudavali bījopa taptamāyatanamarśasāṃ sahajānām|
 
tatra dvividho bījopataptau hetuḥ- mātāpitrorapacāraḥ, pūrvakṛtaṃ ca karma; tathā’nyeṣāmapi sahajānāṃ vikārāṇām|
 
tatra dvividho bījopataptau hetuḥ- mātāpitrorapacāraḥ, pūrvakṛtaṃ ca karma; tathā’nyeṣāmapi sahajānāṃ vikārāṇām|
 
tatra sahajāni saha jātāni śarīreṇa, arśāṃsītyadhimāṃsavikārāḥ||5||
 
tatra sahajāni saha jātāni śarīreṇa, arśāṃsītyadhimāṃsavikārāḥ||5||
 +
 
iha khalvagnivesha! dvividhAnyarshAMsi- kAnicit sahajAni, kAnicijjAtasyottarakAlajAni|  
 
iha khalvagnivesha! dvividhAnyarshAMsi- kAnicit sahajAni, kAnicijjAtasyottarakAlajAni|  
 
tatra bIjaM gudavalibIjopataptamAyatanamarshasAM sahajAnAm|  
 
tatra bIjaM gudavalibIjopataptamAyatanamarshasAM sahajAnAm|  
 
tatra dvividho bIjopataptau hetuH- mAtApitrorapacAraH, pUrvakRutaM ca karma; tathA~anyeShAmapisahajAnAM vikArANAm|  
 
tatra dvividho bIjopataptau hetuH- mAtApitrorapacAraH, pUrvakRutaM ca karma; tathA~anyeShAmapisahajAnAM vikArANAm|  
 
tatra sahajAni saha jAtAni sharIreNa, arshAMsItyadhimAMsavikArAH||5||
 
tatra sahajAni saha jAtAni sharIreNa, arshAMsItyadhimAMsavikArAH||5||
O Agnivesha!, The arsha is of two types:
+
 
 +
O Agnivesha!, The ''arsha'' is of two types:
 
1. Congenital
 
1. Congenital
 
2. Acquired (manifested after the birth).
 
2. Acquired (manifested after the birth).