Changes

15 bytes added ,  16:12, 21 January 2018
Line 299: Line 299:     
स्याच्छ्लेष्मपित्तानिलसम्प्रकोपः सादस्तथाऽग्नेर्गुरुता प्रतिश्या||१८||  
 
स्याच्छ्लेष्मपित्तानिलसम्प्रकोपः सादस्तथाऽग्नेर्गुरुता प्रतिश्या||१८||  
 +
 
तन्द्रा तथा च्छर्दिररोचकश्च वातानुलोम्यं न च दुर्विरिक्ते|१९|
 
तन्द्रा तथा च्छर्दिररोचकश्च वातानुलोम्यं न च दुर्विरिक्ते|१९|
   −
syācchlēṣmapittānilasamprakōpaḥ sādastathā'gnērgurutā  pratiśyā||18||  
+
syācchlēṣmapittānilasamprakōpaḥ sādastathā'gnērgurutā  pratiśyā||18||
 +
 
tandrā tathā cchardirarōcakaśca vātānulōmyaṁ na ca durviriktē|19|
 
tandrā tathā cchardirarōcakaśca vātānulōmyaṁ na ca durviriktē|19|
   −
syAcchleShmapittAnilasamprakopaH sAdastathA~agnergurutA  pratishyA||18||  
+
syAcchleShmapittAnilasamprakopaH sAdastathA~agnergurutA  pratishyA||18||
 +
 
tandrA tathA cchardirarocakashca vAtAnulomyaM na ca durvirikte|19|
 
tandrA tathA cchardirarocakashca vAtAnulomyaM na ca durvirikte|19|
   −
When purgation is given improperly and inadequate then it causes vitiation of kapha, pitta, vata, suppression of digestive strength, heaviness in the body, coryza, drowsiness, vomiting, anorexia and absence of vatanulomana (reverse movement of vata). (18-18½)
+
When purgation is given improperly and inadequate then it causes vitiation of ''kapha, pitta, vata,'' suppression of digestive strength, heaviness in the body, coryza, drowsiness, vomiting, anorexia and absence of ''vatanulomana'' (reverse movement of ''vata''). [18-18½]
    
==== Features of excess purgation ====
 
==== Features of excess purgation ====