Changes

89 bytes added ,  17:35, 22 July 2017
Line 204: Line 204:     
Thus, the twofold promotive treatment for the healthy is described here. As regard the measures for alleviating diseases, those will be described in the concerned chapters on therapeutics. The sole purpose of therapeutics is to alleviate diseases. The method of rasayana has been described first and thereafter the aphrodisiac measures have been described. [13-14]
 
Thus, the twofold promotive treatment for the healthy is described here. As regard the measures for alleviating diseases, those will be described in the concerned chapters on therapeutics. The sole purpose of therapeutics is to alleviate diseases. The method of rasayana has been described first and thereafter the aphrodisiac measures have been described. [13-14]
Abheshaja (non-therapeutics):
+
 
 +
==== Abheshaja (non-therapeutics) ====
 +
 
 
अभेषजमिति ज्ञेयं विपरीतं यदौषधात्|  
 
अभेषजमिति ज्ञेयं विपरीतं यदौषधात्|  
 
तदसेव्यं निषेव्यं तु प्रवक्ष्यामि यदौषधम्||१५||
 
तदसेव्यं निषेव्यं तु प्रवक्ष्यामि यदौषधम्||१५||
 +
 
abhēṣajamiti jñēyaṁ viparītaṁ yadauṣadhāt|  
 
abhēṣajamiti jñēyaṁ viparītaṁ yadauṣadhāt|  
 
tadasēvyaṁ niṣēvyaṁ tu pravakṣyāmi yadauṣadham||15||
 
tadasēvyaṁ niṣēvyaṁ tu pravakṣyāmi yadauṣadham||15||
 +
 
abheShajamiti j~jeyaM viparItaM yadauShadhAt|  
 
abheShajamiti j~jeyaM viparItaM yadauShadhAt|  
 
tadasevyaM niShevyaM tu pravakShyAmi yadauShadham||15||  
 
tadasevyaM niShevyaM tu pravakShyAmi yadauShadham||15||  
Abheshaja is that which is contrary to the bheshaja i.e. therapy. This is to be avoided whereas the bheshaja therapeutic measures are to be described further to be adopted. (15)
     −
Modes of administration of rasayana:
+
Abheshaja is that which is contrary to the bheshaja i.e. therapy. This is to be avoided whereas the bheshaja therapeutic measures are to be described further to be adopted. [15]
 +
 
 +
==== Modes of administration of rasayana ====
 +
 
 
रसायनानां द्विविधं प्रयोगमृषयो विदुः|  
 
रसायनानां द्विविधं प्रयोगमृषयो विदुः|  
 
कुटीप्रावेशिकं चैव वातातपिकमेव च||१६||
 
कुटीप्रावेशिकं चैव वातातपिकमेव च||१६||
 +
 
कुटीप्रावेशिकस्यादौ विधिः समुपदेक्ष्यते|  
 
कुटीप्रावेशिकस्यादौ विधिः समुपदेक्ष्यते|  
 
नृपवैद्यद्विजातीनां साधूनांपुण्यकर्मणाम्||१७||  
 
नृपवैद्यद्विजातीनां साधूनांपुण्यकर्मणाम्||१७||  
 +
 
निवासे निर्भये शस्ते प्राप्योपकरणे पुरे|  
 
निवासे निर्भये शस्ते प्राप्योपकरणे पुरे|  
 
दिशि पूर्वोत्तरस्यां च सुभूमौ कारयेत् कुटीम्||१८||  
 
दिशि पूर्वोत्तरस्यां च सुभूमौ कारयेत् कुटीम्||१८||  
 +
 
विस्तारोत्सेधसम्पन्नां त्रिगर्भां सूक्ष्मलोचनाम्|  
 
विस्तारोत्सेधसम्पन्नां त्रिगर्भां सूक्ष्मलोचनाम्|  
 
घनभित्तिमृतुसुखां सुस्पष्टां मनसः प्रियाम्||१९||  
 
घनभित्तिमृतुसुखां सुस्पष्टां मनसः प्रियाम्||१९||  
 +
 
शब्दादीनामशस्तानामगम्यं स्त्रीविवर्जिताम्|  
 
शब्दादीनामशस्तानामगम्यं स्त्रीविवर्जिताम्|  
 
इष्टोपकरणोपेतां सज्जवैद्यौषधद्विजाम्||२०||  
 
इष्टोपकरणोपेतां सज्जवैद्यौषधद्विजाम्||२०||  
 +
 
अथोदगयने शुक्ले तिथिनक्षत्रपूजिते|  
 
अथोदगयने शुक्ले तिथिनक्षत्रपूजिते|  
 
मुहूर्तकरणोपेते प्रशस्तेकृतवापनः||२१||  
 
मुहूर्तकरणोपेते प्रशस्तेकृतवापनः||२१||  
 +
 
धृतिस्मृतिबलं कृत्वा श्रद्दधानः समाहितः|  
 
धृतिस्मृतिबलं कृत्वा श्रद्दधानः समाहितः|  
 
विधूय मानसान् दोषान् मैत्रीं भूतेषु चिन्तयन्||२२||  
 
विधूय मानसान् दोषान् मैत्रीं भूतेषु चिन्तयन्||२२||  
 +
 
देवताःपूजयित्वाऽग्रे द्विजातींश्च प्रदक्षिणम्|  
 
देवताःपूजयित्वाऽग्रे द्विजातींश्च प्रदक्षिणम्|  
 
देवगोब्राह्मणान् कृत्वा ततस्तां प्रविशेत्कुटीम्||२३||  
 
देवगोब्राह्मणान् कृत्वा ततस्तां प्रविशेत्कुटीम्||२३||  
 +
 
तस्यां संशोधनैः शुद्धः सुखी जातबलः पुनः|  
 
तस्यां संशोधनैः शुद्धः सुखी जातबलः पुनः|  
 
रसायनं प्रयुञ्जीत तत्प्रवक्ष्यामिशोधनम्||२४||
 
रसायनं प्रयुञ्जीत तत्प्रवक्ष्यामिशोधनम्||२४||
 +
 
rasāyanānāṁ dvividhaṁ prayōgamr̥ṣayō viduḥ|  
 
rasāyanānāṁ dvividhaṁ prayōgamr̥ṣayō viduḥ|  
 
kuṭīprāvēśikaṁ caiva vātātapikamēva ca||16||  
 
kuṭīprāvēśikaṁ caiva vātātapikamēva ca||16||  
 +
 
kuṭīprāvēśikasyādau vidhiḥ samupadēkṣyatē|  
 
kuṭīprāvēśikasyādau vidhiḥ samupadēkṣyatē|  
 
nr̥pavaidyadvijātīnāṁ sādhūnāṁ puṇyakarmaṇām||17||  
 
nr̥pavaidyadvijātīnāṁ sādhūnāṁ puṇyakarmaṇām||17||  
 +
 
nivāsē nirbhayē śastē prāpyōpakaraṇē purē|  
 
nivāsē nirbhayē śastē prāpyōpakaraṇē purē|  
 
diśi pūrvōttarasyāṁ ca subhūmau kārayēt kuṭīm||18||  
 
diśi pūrvōttarasyāṁ ca subhūmau kārayēt kuṭīm||18||  
 +
 
vistārōtsēdhasampannāṁ trigarbhāṁ sūkṣmalōcanām|  
 
vistārōtsēdhasampannāṁ trigarbhāṁ sūkṣmalōcanām|  
 
ghanabhittimr̥tusukhāṁ suspaṣṭāṁ manasaḥ priyām||19||  
 
ghanabhittimr̥tusukhāṁ suspaṣṭāṁ manasaḥ priyām||19||  
 +
 
śabdādīnāmaśastānāmagamyaṁstrīvivarjitām|  
 
śabdādīnāmaśastānāmagamyaṁstrīvivarjitām|  
 
iṣṭōpakaraṇōpētāṁ sajjavaidyauṣadhadvijām ||20||  
 
iṣṭōpakaraṇōpētāṁ sajjavaidyauṣadhadvijām ||20||  
 +
 
athōdagayanē śuklētithinakṣatrapūjitē|  
 
athōdagayanē śuklētithinakṣatrapūjitē|  
 
muhūrtakaraṇōpētē praśastē kr̥tavāpanaḥ||21||  
 
muhūrtakaraṇōpētē praśastē kr̥tavāpanaḥ||21||  
 +
 
dhr̥tismr̥tibalaṁ kr̥tvā śraddadhānaḥ samāhitaḥ|  
 
dhr̥tismr̥tibalaṁ kr̥tvā śraddadhānaḥ samāhitaḥ|  
 
vidhūya mānasān dōṣān maitrīṁ bhūtēṣu cintayan||22||  
 
vidhūya mānasān dōṣān maitrīṁ bhūtēṣu cintayan||22||  
 +
 
dēvatāḥ pūjayitvā'grē dvijātīṁścapradakṣiṇam|  
 
dēvatāḥ pūjayitvā'grē dvijātīṁścapradakṣiṇam|  
 
dēvagōbrāhmaṇān kr̥tvā tatastāṁ praviśēt kuṭīm||23||  
 
dēvagōbrāhmaṇān kr̥tvā tatastāṁ praviśēt kuṭīm||23||  
 +
 
tasyāṁ saṁśōdhanaiḥ śuddhaḥ sukhī jātabalaḥ punaḥ|  
 
tasyāṁ saṁśōdhanaiḥ śuddhaḥ sukhī jātabalaḥ punaḥ|  
 
rasāyanaṁ prayuñjīta tatpravakṣyāmi śōdhanam||24||
 
rasāyanaṁ prayuñjīta tatpravakṣyāmi śōdhanam||24||
 +
 
rasAyanAnAM dvividhaM prayogamRuShayo viduH|  
 
rasAyanAnAM dvividhaM prayogamRuShayo viduH|  
 
kuTIprAveshikaM caiva vAtAtapikameva ca||16||  
 
kuTIprAveshikaM caiva vAtAtapikameva ca||16||  
 +
 
kuTIprAveshikasyAdau vidhiH samupadekShyate|  
 
kuTIprAveshikasyAdau vidhiH samupadekShyate|  
 
nRupavaidyadvijAtInAM sAdhUnAM puNyakarmaNAm||17||  
 
nRupavaidyadvijAtInAM sAdhUnAM puNyakarmaNAm||17||  
 +
 
nivAse nirbhaye shaste prApyopakaraNe pure|  
 
nivAse nirbhaye shaste prApyopakaraNe pure|  
 
dishi pUrvottarasyAM ca subhUmau kArayet kuTIm||18||  
 
dishi pUrvottarasyAM ca subhUmau kArayet kuTIm||18||  
 +
 
vistArotsedhasampannAM trigarbhAM sUkShmalocanAm|  
 
vistArotsedhasampannAM trigarbhAM sUkShmalocanAm|  
 
ghanabhittimRutusukhAM suspaShTAM manasaH priyAm||19||  
 
ghanabhittimRutusukhAM suspaShTAM manasaH priyAm||19||  
 +
 
shabdAdInAmashastAnAmagamyaM strIvivarjitAm|  
 
shabdAdInAmashastAnAmagamyaM strIvivarjitAm|  
 
iShTopakaraNopetAM sajjavaidyauShadhadvijAm [1] ||20||  
 
iShTopakaraNopetAM sajjavaidyauShadhadvijAm [1] ||20||  
 +
 
athodagayane shukle tithinakShatrapUjite|  
 
athodagayane shukle tithinakShatrapUjite|  
 
muhUrtakaraNopete prashaste kRutavApanaH||21||  
 
muhUrtakaraNopete prashaste kRutavApanaH||21||  
 +
 
dhRutismRutibalaM kRutvA shraddadhAnaH samAhitaH|  
 
dhRutismRutibalaM kRutvA shraddadhAnaH samAhitaH|  
 
vidhUya mAnasAn doShAn maitrIM bhUteShu cintayan||22||  
 
vidhUya mAnasAn doShAn maitrIM bhUteShu cintayan||22||  
 +
 
devatAH pUjayitvA~agre dvijAtIMshca pradakShiNam|  
 
devatAH pUjayitvA~agre dvijAtIMshca pradakShiNam|  
 
devagobrAhmaNAn kRutvA tatastAM pravishet kuTIm||23||  
 
devagobrAhmaNAn kRutvA tatastAM pravishet kuTIm||23||  
 +
 
tasyAM saMshodhanaiH shuddhaH sukhI jAtabalaH punaH|  
 
tasyAM saMshodhanaiH shuddhaH sukhI jAtabalaH punaH|  
 
rasAyanaM prayu~jjIta tatpravakShyAmi  shodhanam||24||  
 
rasAyanaM prayu~jjIta tatpravakShyAmi  shodhanam||24||  
The propounders have described two methods of the administration of rasayana therapy namely 1. kutipraveshika (indoor) and 2. vatatapika (outdoor).
+
 
 +
The propounders have described two methods of the administration of rasayana therapy namely:
 +
# kutipraveshika (indoor), and  
 +
# vatatapika (outdoor).
 +
 
 
Firstly, the procedure of indoor treatment will be described. For this a cottage should be built in an auspicious ground, facing eastward or northward and in a locality inhabited by king, physicians and brahmanas, holy saints, is free from dangers, is auspicious and has easy availability of necessary materials. The cottage should have sufficient space and height, three interior chambers one after the other, a small opening, and thick walls and should be comfortable for the seasons, neatly clean and favorable for the treatment. It should be impermeable for undesirable sound etc. (sense objects), free from women, equipped with necessary accessories and attended by physicians with medicines and brāhmaṇas.
 
Firstly, the procedure of indoor treatment will be described. For this a cottage should be built in an auspicious ground, facing eastward or northward and in a locality inhabited by king, physicians and brahmanas, holy saints, is free from dangers, is auspicious and has easy availability of necessary materials. The cottage should have sufficient space and height, three interior chambers one after the other, a small opening, and thick walls and should be comfortable for the seasons, neatly clean and favorable for the treatment. It should be impermeable for undesirable sound etc. (sense objects), free from women, equipped with necessary accessories and attended by physicians with medicines and brāhmaṇas.
Now, in northernly course of the sun, bright fortnight and auspicious date, star, hour and karaṇa, one having clean- shaved, with strong restraint and memory, faith and focused mind, and stressfree state, feeling companionship with all the creatures, having worshipped the gods and brāhmaṇas first and keeping the gods, cow and brāhmaṇas to the right side, one should enter the cottage and be cleansed and thereafter when he feels happy and strong, he should use rasayana treatment. Further I shall talk about the cleansing procedures. (16-24)
+
 
Body purification before rasayana treatment:
+
Now, in northernly course of the sun, bright fortnight and auspicious date, star, hour and karaṇa, one having clean- shaved, with strong restraint and memory, faith and focused mind, and stressfree state, feeling companionship with all the creatures, having worshipped the gods and brāhmaṇas first and keeping the gods, cow and brāhmaṇas to the right side, one should enter the cottage and be cleansed and thereafter when he feels happy and strong, he should use rasayana treatment. Further I shall talk about the cleansing procedures. [16-24]
 +
 
 +
==== Body purification before rasayana treatment ====
 +
 
 
हरीतकीनां चूर्णानि सैन्धवामलके गुडम्|  
 
हरीतकीनां चूर्णानि सैन्धवामलके गुडम्|  
 
वचां विडङ्गं रजनीं पिप्पलीं विश्वभेषजम्||२५||  
 
वचां विडङ्गं रजनीं पिप्पलीं विश्वभेषजम्||२५||  
 +
 
पिबेदुष्णाम्बुना जन्तुःस्नेहस्वेदोपपादितः|  
 
पिबेदुष्णाम्बुना जन्तुःस्नेहस्वेदोपपादितः|  
 
तेन शुद्धशरीराय कृतसंसर्जनाय च||२६||  
 
तेन शुद्धशरीराय कृतसंसर्जनाय च||२६||  
 +
 
त्रिरात्रं यावकं दद्यात् पञ्चाहंवाऽपि सर्पिषा|  
 
त्रिरात्रं यावकं दद्यात् पञ्चाहंवाऽपि सर्पिषा|  
 
सप्ताहं वा पुराणस्य यावच्छुद्धेस्तु वर्चसः||२७||  
 
सप्ताहं वा पुराणस्य यावच्छुद्धेस्तु वर्चसः||२७||  
 +
 
शुद्धकोष्ठं तु तं ज्ञात्वा रसायनमुपाचरेत्|  
 
शुद्धकोष्ठं तु तं ज्ञात्वा रसायनमुपाचरेत्|  
 
वयःप्रकृतिसात्म्यज्ञो यौगिकं यस्य यद्भवेत्||२८||
 
वयःप्रकृतिसात्म्यज्ञो यौगिकं यस्य यद्भवेत्||२८||
 +
 
harītakīnāṁ cūrṇāni saindhavāmalakē guḍam|
 
harītakīnāṁ cūrṇāni saindhavāmalakē guḍam|
 
vacāṁ viḍaṅgaṁ rajanīṁ pippalīṁ viśvabhēṣajam||25||  
 
vacāṁ viḍaṅgaṁ rajanīṁ pippalīṁ viśvabhēṣajam||25||  
 +
 
pibēduṣṇāmbunā jantuḥ snēhasvēdōpapāditaḥ|  
 
pibēduṣṇāmbunā jantuḥ snēhasvēdōpapāditaḥ|  
 
tēna śuddhaśarīrāya kr̥tasaṁsarjanāya ca||26||  
 
tēna śuddhaśarīrāya kr̥tasaṁsarjanāya ca||26||  
 +
 
trirātraṁ yāvakaṁ dadyāt pañcāhaṁ vā'pi sarpiṣā|  
 
trirātraṁ yāvakaṁ dadyāt pañcāhaṁ vā'pi sarpiṣā|  
 
saptāhaṁ vā purāṇasya yāvacchuddhēstu varcasaḥ||27||  
 
saptāhaṁ vā purāṇasya yāvacchuddhēstu varcasaḥ||27||  
 +
 
śuddhakōṣṭhaṁ tu taṁ jñātvā rasāyanamupācarēt|  
 
śuddhakōṣṭhaṁ tu taṁ jñātvā rasāyanamupācarēt|  
 
vayaḥprakr̥tisātmyajñō yaugikaṁ yasya yadbhavēt||28||
 
vayaḥprakr̥tisātmyajñō yaugikaṁ yasya yadbhavēt||28||
 +
 
harItakInAM cUrNAni saindhavAmalake guDam|  
 
harItakInAM cUrNAni saindhavAmalake guDam|  
 
vacAM viDa~ggaM rajanIM pippalIM vishvabheShajam||25||  
 
vacAM viDa~ggaM rajanIM pippalIM vishvabheShajam||25||  
 +
 
pibeduShNAmbunA jantuH snehasvedopapAditaH|  
 
pibeduShNAmbunA jantuH snehasvedopapAditaH|  
 
tena shuddhasharIrAya kRutasaMsarjanAya ca||26||  
 
tena shuddhasharIrAya kRutasaMsarjanAya ca||26||  
 +
 
trirAtraM yAvakaM dadyAt pa~jcAhaM vA~api sarpiShA|  
 
trirAtraM yAvakaM dadyAt pa~jcAhaM vA~api sarpiShA|  
 
saptAhaM vA purANasya yAvacchuddhestu varcasaH||27||  
 
saptAhaM vA purANasya yAvacchuddhestu varcasaH||27||  
 +
 
shuddhakoShThaM tu taM j~jAtvA rasAyanamupAcaret|  
 
shuddhakoShThaM tu taM j~jAtvA rasAyanamupAcaret|  
 
vayaHprakRutisAtmyaj~jo yaugikaM yasya yadbhavet||28||  
 
vayaHprakRutisAtmyaj~jo yaugikaM yasya yadbhavet||28||  
The individual scheduled to undergo rasayana treatment, adequately oleated and fomented, should take formulations with hot water consisting of the powders of Haritaki, rock salt, Amlaka, jaggery, Vacha, Vidanga, Haridra, long pepper and dry ginger. When he is evacuated properly by this procedure and has resumed the routine dietetic regimen, he should be given barley preparation added with ghee for three, five or seven days (according to measure of evacuation) till the accumulated faeces are eliminated. Thus, when he is considered as having cleansed properly, the physician should administer the appropriately chosen rasayana (drug) in consideration of his age, constitution and suitability. (25-28)
+
 
Properties of Haritaki and Amalaki:
+
The individual scheduled to undergo rasayana treatment, adequately oleated and fomented, should take formulations with hot water consisting of the powders of Haritaki, rock salt, Amlaka, jaggery, Vacha, Vidanga, Haridra, long pepper and dry ginger. When he is evacuated properly by this procedure and has resumed the routine dietetic regimen, he should be given barley preparation added with ghee for three, five or seven days (according to measure of evacuation) till the accumulated faeces are eliminated. Thus, when he is considered as having cleansed properly, the physician should administer the appropriately chosen rasayana (drug) in consideration of his age, constitution and suitability. [25-28]
 +
 
 +
==== Properties of Haritaki and Amalaki ====
 +
 
 
हरीतकीं पञ्चरसामुष्णामलवणां शिवाम्|  
 
हरीतकीं पञ्चरसामुष्णामलवणां शिवाम्|  
 
दोषानुलोमनीं लघ्वींविद्याद्दीपनपाचनीम्||२९||  
 
दोषानुलोमनीं लघ्वींविद्याद्दीपनपाचनीम्||२९||