Line 1,032:
Line 1,032:
(''shatpalam ghrita'' described for the treatment of ''rajayakshma'' may also be used orally) [67]
(''shatpalam ghrita'' described for the treatment of ''rajayakshma'' may also be used orally) [67]
−
प्रसन्नया वा क्षीरार्थं सुरया दाडिमेन वा|
+
प्रसन्नया वा क्षीरार्थं सुरया दाडिमेन वा|
+
दध्नः सरेण वा कार्यं घृतं मारुतगुल्मनुत्||६८||
दध्नः सरेण वा कार्यं घृतं मारुतगुल्मनुत्||६८||
prasannayā vā kṣīrārthaṁ surayā dāḍimēna vā|
prasannayā vā kṣīrārthaṁ surayā dāḍimēna vā|
+
dadhnaḥ sarēṇa vā kāryaṁ ghr̥taṁ mārutagulmanut||68||
dadhnaḥ sarēṇa vā kāryaṁ ghr̥taṁ mārutagulmanut||68||
prasannayA vA kShIrArthaM [8] surayA dADimena vA|
prasannayA vA kShIrArthaM [8] surayA dADimena vA|
+
dadhnaH sareNa vA kAryaM ghRutaM mArutagulmanut||68||
dadhnaH sareNa vA kAryaM ghRutaM mArutagulmanut||68||