Line 1,844:
Line 1,844:
बहिःस्पर्शनमाश्रित्य वक्ष्यतेऽतः परं विधिः|
बहिःस्पर्शनमाश्रित्य वक्ष्यतेऽतः परं विधिः|
स्नेहक्षीराम्बुकोष्ठेषु स्वभ्यक्तमवगाहयेत्||१७३||
स्नेहक्षीराम्बुकोष्ठेषु स्वभ्यक्तमवगाहयेत्||१७३||
+
स्रोतोविबन्धमोक्षार्थं बलपुष्ट्यर्थमेव च|
स्रोतोविबन्धमोक्षार्थं बलपुष्ट्यर्थमेव च|
उत्तीर्णं मिश्रकैःस्नेहैः पुनराक्तैः सुखैः करैः||१७४||
उत्तीर्णं मिश्रकैःस्नेहैः पुनराक्तैः सुखैः करैः||१७४||
+
मृद्नीयात् सुखमासीनं सुखं चोत्सादयेन्नरम्|
मृद्नीयात् सुखमासीनं सुखं चोत्सादयेन्नरम्|
जीवन्तीं शतवीर्यां च विकसां सपुनर्नवाम्||१७५||
जीवन्तीं शतवीर्यां च विकसां सपुनर्नवाम्||१७५||
+
अश्वगन्धामपामार्गं तर्कारीं मधुकं बलाम्|
अश्वगन्धामपामार्गं तर्कारीं मधुकं बलाम्|
विदारीं सर्षपं कुष्ठं तण्डुलानतसीफलम्||१७६||
विदारीं सर्षपं कुष्ठं तण्डुलानतसीफलम्||१७६||
+
माषांस्तिलांश्च किण्वं च सर्वमेकत्र चूर्णयेत्|
माषांस्तिलांश्च किण्वं च सर्वमेकत्र चूर्णयेत्|
यवचूर्णत्रिगुणितं दध्ना युक्तं समाक्षिकम्||१७७||
यवचूर्णत्रिगुणितं दध्ना युक्तं समाक्षिकम्||१७७||
+
एतदुत्सादनं कार्यं पुष्टिवर्णबलप्रदम्|
एतदुत्सादनं कार्यं पुष्टिवर्णबलप्रदम्|
गौरसर्षपकल्केन कल्कैश्चापि सुगन्धिभिः||१७८||
गौरसर्षपकल्केन कल्कैश्चापि सुगन्धिभिः||१७८||
+
स्नायादृतुसुखैस्तोयैर्जीवनीयौषधैः शृतैः|१७९|
स्नायादृतुसुखैस्तोयैर्जीवनीयौषधैः शृतैः|१७९|
+
bahiḥsparśanamāśritya vakṣyatē'taḥ paraṁ vidhiḥ|
bahiḥsparśanamāśritya vakṣyatē'taḥ paraṁ vidhiḥ|
snēhakṣīrāmbukōṣṭhēṣu svabhyaktamavagāhayēt||173||
snēhakṣīrāmbukōṣṭhēṣu svabhyaktamavagāhayēt||173||
+
srōtōvibandhamōkṣārthaṁ balapuṣṭyarthamēva ca|
srōtōvibandhamōkṣārthaṁ balapuṣṭyarthamēva ca|
uttīrṇaṁ miśrakaiḥsnēhaiḥ punarāktaiḥ sukhaiḥ karaiḥ||174||
uttīrṇaṁ miśrakaiḥsnēhaiḥ punarāktaiḥ sukhaiḥ karaiḥ||174||
+
mr̥dnīyāt sukhamāsīnaṁ sukhaṁ cōtsādayēnnaram|
mr̥dnīyāt sukhamāsīnaṁ sukhaṁ cōtsādayēnnaram|
jīvantīṁ śatavīryāṁ ca vikasāṁ sapunarnavām||175||
jīvantīṁ śatavīryāṁ ca vikasāṁ sapunarnavām||175||
+
aśvagandhāmapāmārgaṁ tarkārīṁ madhukaṁ balām|
aśvagandhāmapāmārgaṁ tarkārīṁ madhukaṁ balām|
vidārīṁ sarṣapaṁ kuṣṭhaṁ taṇḍulānatasīphalam||176||
vidārīṁ sarṣapaṁ kuṣṭhaṁ taṇḍulānatasīphalam||176||
+
māṣāṁstilāṁśca kiṇvaṁ ca sarvamēkatra cūrṇayēt|
māṣāṁstilāṁśca kiṇvaṁ ca sarvamēkatra cūrṇayēt|
yavacūrṇatriguṇitaṁ dadhnā yuktaṁ samākṣikam||177||
yavacūrṇatriguṇitaṁ dadhnā yuktaṁ samākṣikam||177||
+
ētadutsādanaṁ kāryaṁ puṣṭivarṇabalapradam|
ētadutsādanaṁ kāryaṁ puṣṭivarṇabalapradam|
gaurasarṣapakalkēna kalkaiścāpi sugandhibhiḥ||178||
gaurasarṣapakalkēna kalkaiścāpi sugandhibhiḥ||178||
+
snāyādr̥tusukhaistōyairjīvanīyauṣadhaiḥ śr̥taiḥ|179|
snāyādr̥tusukhaistōyairjīvanīyauṣadhaiḥ śr̥taiḥ|179|
+
bahiHsparshanamAshritya vakShyate~ataH paraM vidhiH|
bahiHsparshanamAshritya vakShyate~ataH paraM vidhiH|
snehakShIrAmbukoShTheShu svabhyaktamavagAhayet||173||
snehakShIrAmbukoShTheShu svabhyaktamavagAhayet||173||
+
srotovibandhamokShArthaM balapuShTyarthameva ca|
srotovibandhamokShArthaM balapuShTyarthameva ca|
uttIrNaM mishrakaiHsnehaiH punarAktaiH sukhaiH karaiH||174||
uttIrNaM mishrakaiHsnehaiH punarAktaiH sukhaiH karaiH||174||
+
mRudnIyAt sukhamAsInaM sukhaM cotsAdayennaram|
mRudnIyAt sukhamAsInaM sukhaM cotsAdayennaram|
jIvantIM shatavIryAM ca vikasAM sapunarnavAm||175||
jIvantIM shatavIryAM ca vikasAM sapunarnavAm||175||
+
ashvagandhAmapAmArgaM tarkArIM madhukaM balAm|
ashvagandhAmapAmArgaM tarkArIM madhukaM balAm|
vidArIM sarShapaM kuShThaM taNDulAnatasIphalam||176||
vidArIM sarShapaM kuShThaM taNDulAnatasIphalam||176||
+
mAShAMstilAMshca kiNvaM ca sarvamekatra cUrNayet|
mAShAMstilAMshca kiNvaM ca sarvamekatra cUrNayet|
yavacUrNatriguNitaM dadhnA yuktaM samAkShikam||177||
yavacUrNatriguNitaM dadhnA yuktaM samAkShikam||177||
+
etadutsAdanaM kAryaM puShTivarNabalapradam|
etadutsAdanaM kAryaM puShTivarNabalapradam|
gaurasarShapakalkena kalkaishcApi sugandhibhiH||178||
gaurasarShapakalkena kalkaishcApi sugandhibhiH||178||
+
snAyAdRutusukhaistoyairjIvanIyauShadhaiH shRutaiH|179|
snAyAdRutusukhaistoyairjIvanIyauShadhaiH shRutaiH|179|
−
The patient, after being proper therapeutic massage, should be given a tub- bath with unctuous liquid, milk and water in order to mitigate the constriction of the channels and to enhance vigor and plumpness. After tub-bath, the patient should be made to sit at his ease and once again be treated with a gentle massage lightly with hands utilizing mishraka sneha( mixed forms of sneha), and then with a massage mixed with powder and unctuous matter as described below. Take cork swallow wort,scotch grass, mudar, hog-weed, winter cherry, rough chaff, wind killer, liquorice, heart-leaved sida, white yam, rape seed, costus, rice, linseed, ebony gram, til and yeast, and powder the mixture . Co-mix this with thrice its quantity of barley powder and integrate curds and honey; this should be utilized for massage for promoting plumpness, complexion and vitality. Then the patient should take a bath in water in which have been boiled vitality-enhancing herbs, the paste of white mustard and the paste of fragrant substances, cooling the water to the degree of temperature found congenial in the particular season. [173-179]
+
+
The patient, after being proper therapeutic massage, should be given a tub- bath with unctuous liquid, milk and water in order to mitigate the constriction of the channels and to enhance vigor and plumpness. After tub-bath, the patient should be made to sit at his ease and once again be treated with a gentle massage lightly with hands utilizing ''mishraka sneha''( mixed forms of ''sneha''), and then with a massage mixed with powder and unctuous matter as described below. Take cork swallow wort, scotch grass, ''mudar'', hog-weed, winter cherry, rough chaff, wind killer, liquorice, heart-leaved ''sida'', white yam, rape seed, costus, rice, linseed, ebony gram, ''til'' and yeast, and powder the mixture . Co-mix this with thrice its quantity of barley powder and integrate curds and honey; this should be utilized for massage for promoting plumpness, complexion and vitality. Then the patient should take a bath in water in which have been boiled vitality-enhancing herbs, the paste of white mustard and the paste of fragrant substances, cooling the water to the degree of temperature found congenial in the particular season. [173-179]
==== Lifestyle treatments ====
==== Lifestyle treatments ====