Changes

114 bytes added ,  10:23, 8 April 2018
Line 1,124: Line 1,124:  
śarīraduḥkhaṁ balavat sammōhō [1] hr̥dayavyathā|  
 
śarīraduḥkhaṁ balavat sammōhō [1] hr̥dayavyathā|  
 
aruciḥ pratatā [2] tr̥ṣṇā jvaraḥ śītōṣṇalakṣaṇaḥ||101||  
 
aruciḥ pratatā [2] tr̥ṣṇā jvaraḥ śītōṣṇalakṣaṇaḥ||101||  
 +
 
śiraḥpārśvāsthisandhīnāṁ vidyuttulyā [3] ca vēdanā|  
 
śiraḥpārśvāsthisandhīnāṁ vidyuttulyā [3] ca vēdanā|  
 
jāyatē'tibalā jr̥mbhā sphuraṇaṁ vēpanaṁ śramaḥ||102||  
 
jāyatē'tibalā jr̥mbhā sphuraṇaṁ vēpanaṁ śramaḥ||102||  
 +
 
urōvibandhaḥ kāsaśca hikkā śvāsaḥ prajāgaraḥ|  
 
urōvibandhaḥ kāsaśca hikkā śvāsaḥ prajāgaraḥ|  
 
śarīrakampaḥ karṇākṣimukharōgastrikagrahaḥ||103||  
 
śarīrakampaḥ karṇākṣimukharōgastrikagrahaḥ||103||  
 +
 
chardyatīsārahr̥llāsā vātapittakaphātmakāḥ|  
 
chardyatīsārahr̥llāsā vātapittakaphātmakāḥ|  
 
bhramaḥ pralāpō rūpāṇāmasatāṁ caiva darśanam||104||  
 
bhramaḥ pralāpō rūpāṇāmasatāṁ caiva darśanam||104||  
 +
 
tr̥ṇabhasmalatāparṇapāṁśubhiścāvapūraṇam|  
 
tr̥ṇabhasmalatāparṇapāṁśubhiścāvapūraṇam|  
 
pradharṣaṇaṁ vihaṅgaiśca bhrāntacētāḥ sa manyatē||105||  
 
pradharṣaṇaṁ vihaṅgaiśca bhrāntacētāḥ sa manyatē||105||  
 +
 
vyākulānāmaśastānāṁ svapnānāṁ darśanāni ca|  
 
vyākulānāmaśastānāṁ svapnānāṁ darśanāni ca|  
 
madātyayasya rūpāṇi sarvāṇyētāni lakṣayēt||106||  
 
madātyayasya rūpāṇi sarvāṇyētāni lakṣayēt||106||  
 +
 
sharIraduHkhaM balavat sammoho [1] hRudayavyathA |  
 
sharIraduHkhaM balavat sammoho [1] hRudayavyathA |  
 
aruciH pratatA [2] tRuShNA jvaraH shItoShNalakShaNaH ||101||  
 
aruciH pratatA [2] tRuShNA jvaraH shItoShNalakShaNaH ||101||  
 +
 
shiraHpArshvAsthisandhInAM vidyuttulyA [3] ca vedanA |  
 
shiraHpArshvAsthisandhInAM vidyuttulyA [3] ca vedanA |  
 
jAyate~atibalA jRumbhA sphuraNaM vepanaM shramaH ||102||  
 
jAyate~atibalA jRumbhA sphuraNaM vepanaM shramaH ||102||  
 +
 
urovibandhaH kAsashca hikkA shvAsaH prajAgaraH |  
 
urovibandhaH kAsashca hikkA shvAsaH prajAgaraH |  
 
sharIrakampaH karNAkShimukharogastrikagrahaH ||103||  
 
sharIrakampaH karNAkShimukharogastrikagrahaH ||103||  
 +
 
chardyatIsArahRullAsA vAtapittakaphAtmakAH |  
 
chardyatIsArahRullAsA vAtapittakaphAtmakAH |  
 
bhramaH pralApo rUpANAmasatAM caiva darshanam ||104||  
 
bhramaH pralApo rUpANAmasatAM caiva darshanam ||104||  
 +
 
tRuNabhasmalatAparNapAMshubhishcAvapUraNam |  
 
tRuNabhasmalatAparNapAMshubhishcAvapUraNam |  
 
pradharShaNaM viha~ggaishca bhrAntacetAH sa manyate ||105||  
 
pradharShaNaM viha~ggaishca bhrAntacetAH sa manyate ||105||  
 +
 
vyAkulAnAmashastAnAM svapnAnAM darshanAni ca |  
 
vyAkulAnAmashastAnAM svapnAnAM darshanAni ca |  
 
madAtyayasya rUpANi sarvANyetAni lakShayet ||106||
 
madAtyayasya rUpANi sarvANyetAni lakShayet ||106||
Major physical distress, confusion, cardiac pain, anorexia, persistent thirst, fever, characterized by immense headache, pain in flanks, arthralgia, and joint pain along with yawning, throbbing, tremors , exhaustion, chest congestion, coughing, hiccup, breathlessness, sleeplessness, trembling, disorders of ear, eye, mouth; sacral stiffness, vomiting, diarrhea, nausea, with symptoms of vata, pitta, kapha, giddiness, delirium, hallucinations; self covered by grass, ash, creeper, leaves, & dust; with perverted mind feels assaulted by birds, visualizing fear & inauspicious dreams; are the general symptoms of madatyaya.(101-106)
     −
Management of madatyaya:
+
Major physical distress, confusion, cardiac pain, anorexia, persistent thirst, fever, characterized by immense headache, pain in flanks, arthralgia, and joint pain along with yawning, throbbing, tremors , exhaustion, chest congestion, coughing, hiccups, breathlessness, sleeplessness, trembling, disorders of ear, eye, mouth; sacral stiffness, vomiting, diarrhea, nausea, with symptoms of ''vata, pitta, kapha'', giddiness, delirium, hallucinations; self covered by grass, ash, creeper, leaves, and dust; with perverted mind feels assaulted by birds, visualizing fear and inauspicious dreams; are the general symptoms of ''madatyaya''.[101-106]
 +
 
 +
==== Management of ''madatyaya'' ====
 +
 
 
सर्वं मदात्ययं विद्यात् त्रिदोषमधिकं तु यम् |  
 
सर्वं मदात्ययं विद्यात् त्रिदोषमधिकं तु यम् |  
 
दोषं मदात्यये पश्येत् तस्यादौ प्रतिकारयेत् ||१०७||  
 
दोषं मदात्यये पश्येत् तस्यादौ प्रतिकारयेत् ||१०७||  
 +
 
कफस्थानानुपूर्व्या च क्रिया कार्या मदात्यये |  
 
कफस्थानानुपूर्व्या च क्रिया कार्या मदात्यये |  
 
पित्तमारुतपर्यन्तः प्रायेण हि मदात्ययः ||१०८||  
 
पित्तमारुतपर्यन्तः प्रायेण हि मदात्ययः ||१०८||  
 +
 
मिथ्यातिहीनपीतेन यो व्याधिरुपजायते |  
 
मिथ्यातिहीनपीतेन यो व्याधिरुपजायते |  
 
समपीतेन तेनैव स मद्येनोपशाम्यति ||१०९||  
 
समपीतेन तेनैव स मद्येनोपशाम्यति ||१०९||  
 +
 
जीर्णाममद्यदोषाय मद्यमेव प्रदापयेत् |  
 
जीर्णाममद्यदोषाय मद्यमेव प्रदापयेत् |  
 
प्रकाङ्क्षालाघवे जाते यद्यदस्मै हितं भवेत् ||११०||  
 
प्रकाङ्क्षालाघवे जाते यद्यदस्मै हितं भवेत् ||११०||  
 +
 
सौवर्चलानुसंविद्धं शीतं सबिडसैन्धवम् |  
 
सौवर्चलानुसंविद्धं शीतं सबिडसैन्धवम् |  
मातुलुङ्गार्द्रकोपेतं जलयुक्तं प्रमाणवित् [१] ||१११|| sarvaṁ madātyayaṁ vidyāt tridōṣamadhikaṁ tu yam|  
+
मातुलुङ्गार्द्रकोपेतं जलयुक्तं प्रमाणवित् [१] ||१११||  
 +
 
 +
sarvaṁ madātyayaṁ vidyāt tridōṣamadhikaṁ tu yam|  
 
dōṣaṁ madātyayē paśyēt tasyādau pratikārayēt||107||  
 
dōṣaṁ madātyayē paśyēt tasyādau pratikārayēt||107||  
 +
 
kaphasthānānupūrvyā ca kriyā kāryā madātyayē|  
 
kaphasthānānupūrvyā ca kriyā kāryā madātyayē|  
 
pittamārutaparyantaḥ prāyēṇa hi madātyayaḥ||108||  
 
pittamārutaparyantaḥ prāyēṇa hi madātyayaḥ||108||  
 +
 
mithyātihīnapītēna yō vyādhirupajāyatē|  
 
mithyātihīnapītēna yō vyādhirupajāyatē|  
 
samapītēna tēnaiva sa madyēnōpaśāmyati||109||  
 
samapītēna tēnaiva sa madyēnōpaśāmyati||109||  
 +
 
jīrṇāmamadyadōṣāya madyamēva pradāpayēt|  
 
jīrṇāmamadyadōṣāya madyamēva pradāpayēt|  
 
prakāṅkṣālāghavē jātē yadyadasmai hitaṁ bhavēt||110||  
 
prakāṅkṣālāghavē jātē yadyadasmai hitaṁ bhavēt||110||  
 +
 
sauvarcalānusaṁviddhaṁ śītaṁ sabiḍasaindhavam|  
 
sauvarcalānusaṁviddhaṁ śītaṁ sabiḍasaindhavam|  
 
mātuluṅgārdrakōpētaṁ jalayuktaṁ pramāṇavit [1] ||111||  
 
mātuluṅgārdrakōpētaṁ jalayuktaṁ pramāṇavit [1] ||111||  
Line 1,171: Line 1,194:  
sarvaM madAtyayaM vidyAt tridoShamadhikaM tu yam |  
 
sarvaM madAtyayaM vidyAt tridoShamadhikaM tu yam |  
 
doShaM madAtyaye pashyet tasyAdau pratikArayet ||107||  
 
doShaM madAtyaye pashyet tasyAdau pratikArayet ||107||  
 +
 
kaphasthAnAnupUrvyA ca kriyA kAryA madAtyaye |  
 
kaphasthAnAnupUrvyA ca kriyA kAryA madAtyaye |  
 
pittamArutaparyantaH prAyeNa hi madAtyayaH ||108||  
 
pittamArutaparyantaH prAyeNa hi madAtyayaH ||108||  
 +
 
mithyAtihInapItena yo vyAdhirupajAyate |  
 
mithyAtihInapItena yo vyAdhirupajAyate |  
 
samapItena tenaiva sa madyenopashAmyati ||109||  
 
samapItena tenaiva sa madyenopashAmyati ||109||  
 +
 
jIrNAmamadyadoShAya madyameva pradApayet |  
 
jIrNAmamadyadoShAya madyameva pradApayet |  
 
prakA~gkShAlAghave jAte yadyadasmai hitaM bhavet ||110||  
 
prakA~gkShAlAghave jAte yadyadasmai hitaM bhavet ||110||  
 +
 
sauvarcalAnusaMviddhaM shItaM sabiDasaindhavam |  
 
sauvarcalAnusaMviddhaM shItaM sabiDasaindhavam |  
 
mAtulu~ggArdrakopetaM jalayuktaM pramANavit [1] ||111||
 
mAtulu~ggArdrakopetaM jalayuktaM pramANavit [1] ||111||
Madatyaya, of all types are tridoshaja. Therefore, the dosha observed predominantly affected shall be treated initially.  
+
 
The treatment of madatyaya shall begin with the site of kapha, as it is predominantly situated lined by pitta and vata.  
+
''Madatyaya'', of all types are ''tridoshaja''. Therefore, the ''dosha'' observed predominantly affected shall be treated initially.  
 +
 
 +
The treatment of ''madatyaya'' shall begin with the site of ''kapha'', as it is predominantly situated lined by ''pitta'' and ''vata''.  
 +
 
 
The diseases caused by the improper, excessive and deficient drinking of liquor are pacified by consumption of the same in appropriate quantity.
 
The diseases caused by the improper, excessive and deficient drinking of liquor are pacified by consumption of the same in appropriate quantity.
Following the metabolized aama, disadvantages of liquor and provoked appetite, feel of agile; liquor suitable to the person shall be given.
+
 
It shall be cool, with sauvarchala, bida, & rock salt along with matulunga, fresh ginger, mixed with water and in appropriate quantity. (107-111)
+
Following the metabolized ''ama'', disadvantages of liquor and provoked appetite, feel of agile; liquor suitable to the person shall be given.
Treatment of acute madatyaya:
+
 
 +
It shall be cool, with ''sauvarchala, bida,'' and rock salt along with ''matulunga'', fresh ginger, mixed with water and in appropriate quantity. [107-111]
 +
 
 +
==== Treatment of acute ''madatyaya'' ====
 +
 
 
तीक्षोष्णेनातिमात्रेण पीतेनाम्लविदाहिना |  
 
तीक्षोष्णेनातिमात्रेण पीतेनाम्लविदाहिना |  
 
मद्येनान्नरसोत्क्लेदो विदग्धः क्षारतां गतः ||११२||  
 
मद्येनान्नरसोत्क्लेदो विदग्धः क्षारतां गतः ||११२||