Changes

Line 252: Line 252:  
''Anaha'' (constipation with flatulence), pain in the flanks, pain in the cardiac region, abnormal movement of ''pranavayu'' are the premonitory symptoms of ''shwasa''.[18-20]
 
''Anaha'' (constipation with flatulence), pain in the flanks, pain in the cardiac region, abnormal movement of ''pranavayu'' are the premonitory symptoms of ''shwasa''.[18-20]
   −
==== Specific pathogenesis of hikka ====
+
==== Specific pathogenesis of ''hikka'' ====
    
प्राणोदकान्नवाहीनि स्रोतांसि सकफोऽनिलः |  
 
प्राणोदकान्नवाहीनि स्रोतांसि सकफोऽनिलः |  
 
हिक्का करोति संरुध्य तासां लिङ्गं पृथक् शृणु ||२१||  
 
हिक्का करोति संरुध्य तासां लिङ्गं पृथक् शृणु ||२१||  
 +
 
क्षीणमांसबलप्राणतेजसः सकफोऽनिलः |  
 
क्षीणमांसबलप्राणतेजसः सकफोऽनिलः |  
 
गृहीत्वा सहसा कण्ठमुच्चैर्घोषवतीं भृशम् ||२२||  
 
गृहीत्वा सहसा कण्ठमुच्चैर्घोषवतीं भृशम् ||२२||  
 +
 
करोति सततं हिक्कामेकद्वित्रिगुणं तथा |  
 
करोति सततं हिक्कामेकद्वित्रिगुणं तथा |  
 
प्राणः स्रोतांसि मर्माणि संरुध्योष्माणमेव च ||२३||  
 
प्राणः स्रोतांसि मर्माणि संरुध्योष्माणमेव च ||२३||  
 +
 
सञ्ज्ञां मुष्णाति गात्राणां स्तम्भं सञ्जनयत्यपि |  
 
सञ्ज्ञां मुष्णाति गात्राणां स्तम्भं सञ्जनयत्यपि |  
 
मार्गं चैवान्नपानानां रुणद्ध्युपहतस्मृतेः ||२४||  
 
मार्गं चैवान्नपानानां रुणद्ध्युपहतस्मृतेः ||२४||  
 +
 
साश्रुविप्लुतनेत्रस्य स्तब्धशङ्खच्युतभ्रुवः |  
 
साश्रुविप्लुतनेत्रस्य स्तब्धशङ्खच्युतभ्रुवः |  
 
सक्तजल्पप्रलापस्य निर्वृतिं नाधिगच्छतः ||२५||  
 
सक्तजल्पप्रलापस्य निर्वृतिं नाधिगच्छतः ||२५||  
 +
 
महामूला महावेगा महाशब्दा महाबला |  
 
महामूला महावेगा महाशब्दा महाबला |  
 
महाहिक्केति सा नॄणां सद्यः प्राणहरा मता ||२६||  
 
महाहिक्केति सा नॄणां सद्यः प्राणहरा मता ||२६||  
 +
 
इति महाहिक्का |
 
इति महाहिक्का |
prāṇōdakānnavāhīni srōtāṁsi sakaphō'nilaḥ|  
+
 
 +
prāṇōdakānnavāhīni srōtāṁsi sakaphō'nilaḥ|  
 
hikkāḥ karōti saṁrudhya tāsāṁ liṅgaṁ pr̥thak śr̥ṇu||21||  
 
hikkāḥ karōti saṁrudhya tāsāṁ liṅgaṁ pr̥thak śr̥ṇu||21||  
 +
 
kṣīṇamāṁsabalaprāṇatējasaḥ sakaphō'nilaḥ|  
 
kṣīṇamāṁsabalaprāṇatējasaḥ sakaphō'nilaḥ|  
 
gr̥hītvā sahasā kaṇṭhamuccairghōṣavatīṁ bhr̥śam||22||  
 
gr̥hītvā sahasā kaṇṭhamuccairghōṣavatīṁ bhr̥śam||22||  
 +
 
karōti satataṁ hikkāmēkadvitriguṇaṁ tathā|  
 
karōti satataṁ hikkāmēkadvitriguṇaṁ tathā|  
 
prāṇaḥ srōtāṁsi marmāṇi saṁrudhyōṣmāṇamēva ca||23||  
 
prāṇaḥ srōtāṁsi marmāṇi saṁrudhyōṣmāṇamēva ca||23||  
 +
 
sañjñāṁ muṣṇāti gātrāṇāṁ stambhaṁ sañjanayatyapi|  
 
sañjñāṁ muṣṇāti gātrāṇāṁ stambhaṁ sañjanayatyapi|  
 
mārgaṁ caivānnapānānāṁ ruṇaddhyupahatasmr̥tēḥ||24||  
 
mārgaṁ caivānnapānānāṁ ruṇaddhyupahatasmr̥tēḥ||24||  
 +
 
sāśruviplutanētrasya stabdhaśaṅkhacyutabhruvaḥ|  
 
sāśruviplutanētrasya stabdhaśaṅkhacyutabhruvaḥ|  
 
saktajalpapralāpasya nirvr̥tiṁ nādhigacchataḥ||25||  
 
saktajalpapralāpasya nirvr̥tiṁ nādhigacchataḥ||25||  
 +
 
mahāmūlā mahāvēgā mahāśabdā mahābalā|  
 
mahāmūlā mahāvēgā mahāśabdā mahābalā|  
 
mahāhikkēti sā nr̥̄ṇāṁ sadyaḥ prāṇaharā matā||26||  
 
mahāhikkēti sā nr̥̄ṇāṁ sadyaḥ prāṇaharā matā||26||  
 +
 
iti mahāhikkā|  
 
iti mahāhikkā|  
 +
 
prANodakAnnavAhIni srotAMsi sakapho~anilaH |  
 
prANodakAnnavAhIni srotAMsi sakapho~anilaH |  
 
hikkA karoti saMrudhya tAsAM li~ggaM pRuthak shRuNu ||21||  
 
hikkA karoti saMrudhya tAsAM li~ggaM pRuthak shRuNu ||21||  
 +
 
kShINamAMsabalaprANatejasaH sakapho~anilaH |  
 
kShINamAMsabalaprANatejasaH sakapho~anilaH |  
 
gRuhItvA sahasA kaNThamuccairghoShavatIM bhRusham ||22||  
 
gRuhItvA sahasA kaNThamuccairghoShavatIM bhRusham ||22||  
 +
 
karoti satataM hikkAmekadvitriguNaM tathA |  
 
karoti satataM hikkAmekadvitriguNaM tathA |  
 
prANaH srotAMsi marmANi saMrudhyoShmANameva ca ||23||  
 
prANaH srotAMsi marmANi saMrudhyoShmANameva ca ||23||  
 +
 
sa~jj~jAM muShNAti gAtrANAM stambhaM sa~jjanayatyapi |  
 
sa~jj~jAM muShNAti gAtrANAM stambhaM sa~jjanayatyapi |  
 
mArgaM caivAnnapAnAnAM ruNaddhyupahatasmRuteH ||24||  
 
mArgaM caivAnnapAnAnAM ruNaddhyupahatasmRuteH ||24||  
 +
 
sAshruviplutanetrasya stabdhasha~gkhacyutabhruvaH |  
 
sAshruviplutanetrasya stabdhasha~gkhacyutabhruvaH |  
 
saktajalpapralApasya nirvRutiM nAdhigacchataH ||25||  
 
saktajalpapralApasya nirvRutiM nAdhigacchataH ||25||  
 +
 
mahAmUlA mahAvegA mahAshabdA mahAbalA |  
 
mahAmUlA mahAvegA mahAshabdA mahAbalA |  
 
mahAhikketi sA nRUNAM sadyaH prANaharA matA ||26||  
 
mahAhikketi sA nRUNAM sadyaH prANaharA matA ||26||  
 +
 
iti mahAhikkA |
 
iti mahAhikkA |
Vishesha samprapti: Vata along with kapha blocks the channels carrying prana, udaka and anna and produces hikka. List of the signs and symptoms of many types is elaborated further.   
+
 
 +
*''Vishesha samprapti'': ''Vata'' along with ''kapha'' blocks the channels carrying ''prana, udaka'' and anna and produces hikka. List of the signs and symptoms of many types is elaborated further.   
 
Mahahikka: Vata along with kapha affects the throat of an individual whose mamsa (muscles), strength, prana and agni are depleted. It further produces remarkably loud and resonant hiccups occurring in bouts of two or three constantly. The blockage of pranavaha srotas (channels carrying prana).
 
Mahahikka: Vata along with kapha affects the throat of an individual whose mamsa (muscles), strength, prana and agni are depleted. It further produces remarkably loud and resonant hiccups occurring in bouts of two or three constantly. The blockage of pranavaha srotas (channels carrying prana).
 
Vayu along with aggravated kapha obstructs the pranavaha srotas and marma jatharagni resulting in loss of consciousness, stiffness in the body and also obstructs the channels of food and drinks. There is impairement of memory, tears in the eyes and stiffness in the temples and displacement of eyebrows. He suffers from delirium along with obstruction of speech, which does not get relief by any means. Maha hikka is mahamula (deep rooted), mahavega (massive attack), mahashabda (very loud sound), maha bala (very strong). This can lead to death immediately, hence named as mahahikka. (21-26)
 
Vayu along with aggravated kapha obstructs the pranavaha srotas and marma jatharagni resulting in loss of consciousness, stiffness in the body and also obstructs the channels of food and drinks. There is impairement of memory, tears in the eyes and stiffness in the temples and displacement of eyebrows. He suffers from delirium along with obstruction of speech, which does not get relief by any means. Maha hikka is mahamula (deep rooted), mahavega (massive attack), mahashabda (very loud sound), maha bala (very strong). This can lead to death immediately, hence named as mahahikka. (21-26)