Changes

16 bytes added ,  16:13, 21 January 2018
Line 315: Line 315:     
कफास्रपित्तक्षयजानिलोत्थाः सुप्त्यङ्गमर्दक्लमवेपनाद्याः||१९||  
 
कफास्रपित्तक्षयजानिलोत्थाः सुप्त्यङ्गमर्दक्लमवेपनाद्याः||१९||  
 +
 
निद्राबलाभावतमःप्रवेशाः सोन्मादहिक्काश्च विरेचितेऽति|२०|  
 
निद्राबलाभावतमःप्रवेशाः सोन्मादहिक्काश्च विरेचितेऽति|२०|  
    
kaphāsrapittakṣayajānilōtthāḥ suptyaṅgamardaklamavēpanādyāḥ||19||  
 
kaphāsrapittakṣayajānilōtthāḥ suptyaṅgamardaklamavēpanādyāḥ||19||  
 +
 
nidrābalābhāvatamaḥpravēśāḥ sōnmādahikkāśca virēcitē'ti|20|
 
nidrābalābhāvatamaḥpravēśāḥ sōnmādahikkāśca virēcitē'ti|20|
    
kaphAsrapittakShayajAnilotthAH suptya~ggamardaklamavepanAdyAH||19||  
 
kaphAsrapittakShayajAnilotthAH suptya~ggamardaklamavepanAdyAH||19||  
 +
 
nidrAbalAbhAvatamaHpraveshAH sonmAdahikkAshca virecite~ati|20|
 
nidrAbalAbhAvatamaHpraveshAH sonmAdahikkAshca virecite~ati|20|
Excess purgation leads to vata aggravation due to diminution of kapha and pitta that causes, numbness, body aches mental fatigue, tremor, insomnia, debility, black outs, insanity and hiccup. (19-19½)
+
 
 +
Excess purgation leads to ''vata'' aggravation due to diminution of ''kapha'' and ''pitta'' that causes, numbness, body aches mental fatigue, tremor, insomnia, debility, black outs, insanity and hiccup. [19-19½]
    
==== Follow up after purification ====
 
==== Follow up after purification ====