Changes

Jump to navigation Jump to search
26 bytes removed ,  19:07, 19 January 2020
Line 3,465: Line 3,465:  
दोषदूष्यमलाश्चैव महतां व्याधयश्च ये ||२८२||  
 
दोषदूष्यमलाश्चैव महतां व्याधयश्च ये ||२८२||  
   −
त एव सर्वे [१] बालानां मात्रा त्वल्पतरा मता |  
+
त एव सर्वे बालानां मात्रा त्वल्पतरा मता |  
 
निवृत्तिर्वमनादीनां मृदुत्वं परतन्त्रताम् ||२८३||  
 
निवृत्तिर्वमनादीनां मृदुत्वं परतन्त्रताम् ||२८३||  
   Line 3,478: Line 3,478:     
समासात् सर्वरोगाणामेतद्बालेषु भेषजम् |  
 
समासात् सर्वरोगाणामेतद्बालेषु भेषजम् |  
निर्दिष्टं शास्त्रविद्वैद्यः प्रविविच्य [२] प्रयोजयेत् ||२८७||
+
निर्दिष्टं शास्त्रविद्वैद्यः प्रविविच्य प्रयोजयेत् ||२८७||
    
dōṣadūṣyamalāścaiva mahatāṁ vyādhayaśca yē||282||  
 
dōṣadūṣyamalāścaiva mahatāṁ vyādhayaśca yē||282||  
   −
ta ēva sarvē [1] bālānāṁ mātrā tvalpatarā matā|  
+
ta ēva sarvē bālānāṁ mātrā tvalpatarā matā|  
 
nivr̥ttirvamanādīnāṁ mr̥dutvaṁ paratantratām||283||  
 
nivr̥ttirvamanādīnāṁ mr̥dutvaṁ paratantratām||283||  
   Line 3,495: Line 3,495:     
samāsāt sarvarōgāṇāmētadbālēṣu bhēṣajam|  
 
samāsāt sarvarōgāṇāmētadbālēṣu bhēṣajam|  
nirdiṣṭaṁ śāstravidvaidyaḥ pravivicya [2] prayōjayēt||287||  
+
nirdiṣṭaṁ śāstravidvaidyaḥ pravivicya prayōjayēt||287||  
    
doShadUShyamalAshcaiva mahatAM vyAdhayashca ye ||282||  
 
doShadUShyamalAshcaiva mahatAM vyAdhayashca ye ||282||  
   −
ta eva sarve [1] bAlAnAM mAtrA tvalpatarA matA |  
+
ta eva sarve bAlAnAM mAtrA tvalpatarA matA |  
 
nivRuttirvamanAdInAM mRudutvaM paratantratAm ||283||  
 
nivRuttirvamanAdInAM mRudutvaM paratantratAm ||283||  
   Line 3,512: Line 3,512:     
samAsAt sarvarogANAmetadbAleShu bheShajam |  
 
samAsAt sarvarogANAmetadbAleShu bheShajam |  
nirdiShTaM shAstravidvaidyaH pravivicya [2] prayojayet ||287||  
+
nirdiShTaM shAstravidvaidyaH pravivicya prayojayet ||287||  
    
The vitiation of ''dosha'', body elements, ''mala'' and the diseases which affect adults also affect children similarly, but in lesser degree.  
 
The vitiation of ''dosha'', body elements, ''mala'' and the diseases which affect adults also affect children similarly, but in lesser degree.  
600

edits

Navigation menu