Changes

Jump to navigation Jump to search
55 bytes removed ,  18:36, 19 January 2020
Line 2,122: Line 2,122:  
कन्यानां चैव गमनादयोनिगमनादपि ||१६४||  
 
कन्यानां चैव गमनादयोनिगमनादपि ||१६४||  
   −
दीर्घरोगां [१] चिरोत्सृष्टां तथैव च रजस्वलाम् |  
+
दीर्घरोगां चिरोत्सृष्टां तथैव च रजस्वलाम् |  
 
दुर्गन्धां दुष्टयोनिं च तथैव च परिस्रुताम् [२] ||१६५||  
 
दुर्गन्धां दुष्टयोनिं च तथैव च परिस्रुताम् [२] ||१६५||  
   Line 2,133: Line 2,133:  
रेतसश्च प्रतीघाताद्ध्वजभङ्गः प्रवर्तते |  
 
रेतसश्च प्रतीघाताद्ध्वजभङ्गः प्रवर्तते |  
   −
(भवन्ति [३] यानि रूपाणि तस्य वक्ष्याम्यतः परम्) |  
+
(भवन्ति यानि रूपाणि तस्य वक्ष्याम्यतः परम्) |  
 
श्वयथुर्वेदना मेढ्रे रागश्चैवोपलक्ष्यते ||१६८||  
 
श्वयथुर्वेदना मेढ्रे रागश्चैवोपलक्ष्यते ||१६८||  
   Line 2,140: Line 2,140:     
पुलाकोदकसङ्काशः स्रावः श्यावारुणप्रभः |  
 
पुलाकोदकसङ्काशः स्रावः श्यावारुणप्रभः |  
वलयीकुरुते [४] चापि कठिनश्च परिग्रहः ||१७०||  
+
वलयीकुरुते चापि कठिनश्च परिग्रहः ||१७०||  
    
ज्वरस्तृष्णा भ्रमो मूर्च्छा च्छर्दिश्चास्योपजायते |  
 
ज्वरस्तृष्णा भ्रमो मूर्च्छा च्छर्दिश्चास्योपजायते |  
Line 2,157: Line 2,157:  
ध्वजभङ्गकृतं क्लैब्यमित्येतत् समुदाहृतम् ||१७५||
 
ध्वजभङ्गकृतं क्लैब्यमित्येतत् समुदाहृतम् ||१७५||
   −
एतं [५] पञ्चविधं केचिद्ध्वजभङ्गं प्रचक्षते |१७६|  
+
एतं पञ्चविधं केचिद्ध्वजभङ्गं प्रचक्षते |१७६|  
    
... dhvajabhaṅgakr̥taṁ śr̥ṇu||162||  
 
... dhvajabhaṅgakr̥taṁ śr̥ṇu||162||  
Line 2,167: Line 2,167:  
kanyānāṁ caiva gamanādayōnigamanādapi||164||  
 
kanyānāṁ caiva gamanādayōnigamanādapi||164||  
   −
dīrgharōgāṁ [1] cirōtsr̥ṣṭāṁ tathaiva ca rajasvalām|  
+
dīrgharōgāṁ cirōtsr̥ṣṭāṁ tathaiva ca rajasvalām|  
 
durgandhāṁ duṣṭayōniṁ ca tathaiva ca parisrutām [2] ||165||  
 
durgandhāṁ duṣṭayōniṁ ca tathaiva ca parisrutām [2] ||165||  
   Line 2,178: Line 2,178:  
rētasaśca pratīghātāddhvajabhaṅgaḥ pravartatē|  
 
rētasaśca pratīghātāddhvajabhaṅgaḥ pravartatē|  
   −
(bhavanti [3] yāni rūpāṇi tasya vakṣyāmyataḥ param)|  
+
(bhavanti yāni rūpāṇi tasya vakṣyāmyataḥ param)|  
 
śvayathurvēdanā mēḍhrē rāgaścaivōpalakṣyatē||168||  
 
śvayathurvēdanā mēḍhrē rāgaścaivōpalakṣyatē||168||  
   Line 2,185: Line 2,185:     
pulākōdakasaṅkāśaḥ srāvaḥ śyāvāruṇaprabhaḥ|  
 
pulākōdakasaṅkāśaḥ srāvaḥ śyāvāruṇaprabhaḥ|  
valayīkurutē [4] cāpi kaṭhinaśca parigrahaḥ||170||  
+
valayīkurutē cāpi kaṭhinaśca parigrahaḥ||170||  
    
jvarastr̥ṣṇā bhramō mūrcchā cchardiścāsyōpajāyatē|  
 
jvarastr̥ṣṇā bhramō mūrcchā cchardiścāsyōpajāyatē|  
Line 2,202: Line 2,202:  
dhvajabhaṅgakr̥taṁ klaibyamityētat samudāhr̥tam||175||  
 
dhvajabhaṅgakr̥taṁ klaibyamityētat samudāhr̥tam||175||  
   −
ētaṁ [5] pañcavidhaṁ kēciddhvajabhaṅgaṁ pracakṣatē|176|  
+
ētaṁ pañcavidhaṁ kēciddhvajabhaṅgaṁ pracakṣatē|176|  
    
... dhvajabha~ggakRutaM shRuNu ||162||  
 
... dhvajabha~ggakRutaM shRuNu ||162||  
Line 2,212: Line 2,212:  
kanyAnAM caiva gamanAdayonigamanAdapi ||164||  
 
kanyAnAM caiva gamanAdayonigamanAdapi ||164||  
   −
dIrgharogAM [1] cirotsRuShTAM tathaiva ca rajasvalAm |  
+
dIrgharogAM cirotsRuShTAM tathaiva ca rajasvalAm |  
 
durgandhAM duShTayoniM ca tathaiva ca parisrutAm [2] ||165||  
 
durgandhAM duShTayoniM ca tathaiva ca parisrutAm [2] ||165||  
   Line 2,223: Line 2,223:  
retasashca pratIghAtAddhvajabha~ggaH pravartate |  
 
retasashca pratIghAtAddhvajabha~ggaH pravartate |  
   −
(bhavanti [3] yAni rUpANi tasya vakShyAmyataH param) |  
+
(bhavanti yAni rUpANi tasya vakShyAmyataH param) |  
 
shvayathurvedanA meDhre rAgashcaivopalakShyate ||168||  
 
shvayathurvedanA meDhre rAgashcaivopalakShyate ||168||  
   Line 2,230: Line 2,230:     
pulAkodakasa~gkAshaH srAvaH shyAvAruNaprabhaH |  
 
pulAkodakasa~gkAshaH srAvaH shyAvAruNaprabhaH |  
valayIkurute [4] cApi kaThinashca parigrahaH ||170||  
+
valayIkurute cApi kaThinashca parigrahaH ||170||  
    
jvarastRuShNA bhramo mUrcchA cchardishcAsyopajAyate |  
 
jvarastRuShNA bhramo mUrcchA cchardishcAsyopajAyate |  
Line 2,247: Line 2,247:  
dhvajabha~ggakRutaM klaibyamityetat samudAhRutam ||175||  
 
dhvajabha~ggakRutaM klaibyamityetat samudAhRutam ||175||  
   −
etaM [5] pa~jcavidhaM keciddhvajabha~ggaM pracakShate |176|
+
etaM pa~jcavidhaM keciddhvajabha~ggaM pracakShate |176|
    
Lets us understand that (the impotency) due to erectile dysfunction.
 
Lets us understand that (the impotency) due to erectile dysfunction.
600

edits

Navigation menu