Changes

Jump to navigation Jump to search
17 bytes removed ,  09:56, 19 January 2020
Line 846: Line 846:  
शीताः पित्तहराः कार्याः स्नेहनार्थं घृतानि च ||६३||  
 
शीताः पित्तहराः कार्याः स्नेहनार्थं घृतानि च ||६३||  
   −
(पित्तघ्नौषधसिद्धानि कार्याणि भिषजा तथा [१] ) |
+
(पित्तघ्नौषधसिद्धानि कार्याणि भिषजा तथा) |
    
pittalānāṁ tu yōnīnāṁ sēkābhyaṅgapicukriyāḥ|  
 
pittalānāṁ tu yōnīnāṁ sēkābhyaṅgapicukriyāḥ|  
 
śītāḥ pittaharāḥ kāryāḥ snēhanārthaṁ ghr̥tāni ca||63||  
 
śītāḥ pittaharāḥ kāryāḥ snēhanārthaṁ ghr̥tāni ca||63||  
   −
(pittaghnauṣadhasiddhāni kāryāṇi bhiṣajā tathā [1] )|  
+
(pittaghnauṣadhasiddhāni kāryāṇi bhiṣajā tathā)|  
 
   
 
   
 
pittalAnAM tu yonInAM sekAbhya~ggapicukriyAH|  
 
pittalAnAM tu yonInAM sekAbhya~ggapicukriyAH|  
 
shItAH pittaharAH kAryAH snehanArthaM ghRutAni ca||63||  
 
shItAH pittaharAH kAryAH snehanArthaM ghRutAni ca||63||  
   −
(pittaghnauShadhasiddhAni kAryANi bhiShajA tathA [1] )|  
+
(pittaghnauShadhasiddhAni kAryANi bhiShajA tathA)|  
    
In gynaecological disorders (disorders of the genital tract) which are caused by ''pitta'' then cold, pitta alleviating irrigation, massage and tamponing etc. should be done. A vaidya should use the ''ghrita'' (processed with ''vata'' alleviating drugs) for unction (''snehana''). [63]
 
In gynaecological disorders (disorders of the genital tract) which are caused by ''pitta'' then cold, pitta alleviating irrigation, massage and tamponing etc. should be done. A vaidya should use the ''ghrita'' (processed with ''vata'' alleviating drugs) for unction (''snehana''). [63]
600

edits

Navigation menu