Changes

Jump to navigation Jump to search
17 bytes removed ,  09:55, 19 January 2020
Line 816: Line 816:  
वातार्तानां च योनीनां सेकाभ्यङ्गपिचुक्रियाः ||६१||  
 
वातार्तानां च योनीनां सेकाभ्यङ्गपिचुक्रियाः ||६१||  
   −
(उष्णाः स्निग्धाः प्रकर्तव्यास्तैलानि स्नेहनानि च [५] ) |  
+
(उष्णाः स्निग्धाः प्रकर्तव्यास्तैलानि स्नेहनानि च) |  
    
vātārtānāṁ ca yōnīnāṁ sēkābhyaṅgapicukriyāḥ||61||  
 
vātārtānāṁ ca yōnīnāṁ sēkābhyaṅgapicukriyāḥ||61||  
   −
(uṣṇāḥ snigdhāḥ prakartavyāstailāni snēhanāni ca [5] )|  
+
(uṣṇāḥ snigdhāḥ prakartavyāstailāni snēhanāni ca)|  
    
vAtArtAnAM ca yonInAM sekAbhya~ggapicukriyAH||61||  
 
vAtArtAnAM ca yonInAM sekAbhya~ggapicukriyAH||61||  
   −
(uShNAH snigdhAH prakartavyAstailAni snehanAni ca [5] )|  
+
(uShNAH snigdhAH prakartavyAstailAni snehanAni ca)|  
    
The ''vatika'' disorders of the female genital tract should be treated with warm and unctous substances in the form of irrigation, massage and tamponing. The oil for unction (''snehana'') should be prepared and used.[61]
 
The ''vatika'' disorders of the female genital tract should be treated with warm and unctous substances in the form of irrigation, massage and tamponing. The oil for unction (''snehana'') should be prepared and used.[61]
600

edits

Navigation menu