Changes

Jump to navigation Jump to search
83 bytes added ,  19:47, 12 October 2018
Line 426: Line 426:     
व्यवायकाले रुन्धन्त्या वेगान् प्रकुपितोऽनिलः ||३२||  
 
व्यवायकाले रुन्धन्त्या वेगान् प्रकुपितोऽनिलः ||३२||  
 +
 
कुर्याद्विण्मूत्रसङ्गार्तिं शोषं योनिमुखस्य च |३३|
 
कुर्याद्विण्मूत्रसङ्गार्तिं शोषं योनिमुखस्य च |३३|
vyavāyakālē rundhantyā vēgān prakupitō'nilaḥ||32||  
+
 
 +
vyavāyakālē rundhantyā vēgān prakupitō'nilaḥ||32||
 +
 
kuryādviṇmūtrasaṅgārtiṁ śōṣaṁ yōnimukhasya ca|33|  
 
kuryādviṇmūtrasaṅgārtiṁ śōṣaṁ yōnimukhasya ca|33|  
 +
 
vyavAyakAle rundhantyA vegAn prakupito~anilaH||32||  
 
vyavAyakAle rundhantyA vegAn prakupito~anilaH||32||  
 +
 
kuryAdviNmUtrasa~ggArtiM shoShaM yonimukhasya ca|33|
 
kuryAdviNmUtrasa~ggArtiM shoShaM yonimukhasya ca|33|
   −
During coitus, if the natural urges are suppressed, then vitiated vayu causes the retention of faeces, urine and pain, dryness of the vaginal orifice. This is known as sushkayoni.(33)
+
During coitus, if the natural urges are suppressed, then vitiated ''vayu'' causes the retention of feces, urine and pain, dryness of the vaginal orifice. This is known as ''sushkayoni''.[33]
Vamini yonivyapat:
+
 
 +
==== ''Vamini yonivyapat'' ====
 +
 
 
षडहात् सप्तरात्राद्वा शुक्रं गर्भाशयं गतम् ||३३||  
 
षडहात् सप्तरात्राद्वा शुक्रं गर्भाशयं गतम् ||३३||  
 +
 
सरुजं नीरुजं वाऽपि या स्रवेत् सा तु वामिनी |३४|  
 
सरुजं नीरुजं वाऽपि या स्रवेत् सा तु वामिनी |३४|  
 +
 
ṣaḍahāt saptarātrādvā śukraṁ garbhāśayaṁ gatam||33||  
 
ṣaḍahāt saptarātrādvā śukraṁ garbhāśayaṁ gatam||33||  
 +
 
sarujaṁ nīrujaṁ vā'pi yā sravēt sā tu vāminī|34|  
 
sarujaṁ nīrujaṁ vā'pi yā sravēt sā tu vāminī|34|  
 +
 
ShaDahAt saptarAtrAdvA shukraM garbhAshayaM gatam||33||  
 
ShaDahAt saptarAtrAdvA shukraM garbhAshayaM gatam||33||  
 +
 
sarujaM nIrujaM vA~api yA sravet sA tu vAminI|34|
 
sarujaM nIrujaM vA~api yA sravet sA tu vAminI|34|
The expulsion of the shukra with or without pain within six or seven days after entry in the uterus, that is known as vamini. (34)
+
 
Shandhi yonivyapat:
+
The expulsion of the ''shukra'' with or without pain within six or seven days after entry in the uterus, that is known as ''vamini''. [34]
 +
 
 +
==== ''Shandhi yonivyapat'' ====
 +
 
 
बीजदोषात्तु गर्भस्थमारुतोपहताशया ||३४||  
 
बीजदोषात्तु गर्भस्थमारुतोपहताशया ||३४||  
 +
 
नृद्वेषिण्यस्तनी चैव षण्ढी स्यादनुपक्रमा |३५|
 
नृद्वेषिण्यस्तनी चैव षण्ढी स्यादनुपक्रमा |३५|
 +
 
bījadōṣāttu garbhasthamārutōpahatāśayā||34||  
 
bījadōṣāttu garbhasthamārutōpahatāśayā||34||  
 +
 
nr̥dvēṣiṇyastanī caiva ṣaṇḍhī syādanupakramā|35|  
 
nr̥dvēṣiṇyastanī caiva ṣaṇḍhī syādanupakramā|35|  
    
bIjadoShAttu garbhasthamArutopahatAshayA||34||  
 
bIjadoShAttu garbhasthamArutopahatAshayA||34||  
 +
 
nRudveShiNyastanI caiva ShaNDhI syAdanupakramA|35|  
 
nRudveShiNyastanI caiva ShaNDhI syAdanupakramA|35|  
   −
Due to the genetic defects and abnormalities of sperm and ovum of the parents, the uterus of the female foetus is affected with abnormal vata. The woman dislikes the males and is devoid of breasts. This is incurable and is known as shandhi. (35)
+
Due to the genetic defects and abnormalities of sperm and ovum of the parents, the uterus of the female fetus is affected with abnormal ''vata''. The woman dislikes the males and is devoid of breasts. This is incurable and is known as ''shandhi''.[35]
Mahayoni yonivyapat:
+
 
 +
==== ''Mahayoni yonivyapat'' ====
 +
 
 
विषमं दुःखशय्यायां मैथुनात् कुपितोऽनिलः ||३५||  
 
विषमं दुःखशय्यायां मैथुनात् कुपितोऽनिलः ||३५||  
 +
 
गर्भाशयस्य योन्याश्च मुखं विष्टम्भयेत् स्त्रियाः |  
 
गर्भाशयस्य योन्याश्च मुखं विष्टम्भयेत् स्त्रियाः |  
असंवृतमुखी सार्ती [१] रूक्षफेनास्रवाहिनी ||३६||  
+
असंवृतमुखी सार्ती [१] रूक्षफेनास्रवाहिनी ||३६||
 +
 
मांसोत्सन्ना महायोनिः पर्ववङ्क्षणशूलिनी |३७|
 
मांसोत्सन्ना महायोनिः पर्ववङ्क्षणशूलिनी |३७|
 +
 
viṣamaṁ duḥkhaśayyāyāṁ maithunāt kupitō'nilaḥ||35||  
 
viṣamaṁ duḥkhaśayyāyāṁ maithunāt kupitō'nilaḥ||35||  
 
garbhāśayasya yōnyāśca mukhaṁ viṣṭambhayēt striyāḥ|  
 
garbhāśayasya yōnyāśca mukhaṁ viṣṭambhayēt striyāḥ|  

Navigation menu