Changes

Jump to navigation Jump to search
Line 315: Line 315:     
काङ्कायनस्तु नेत्याह न ह्यारम्भफलं भवेत्|  
 
काङ्कायनस्तु नेत्याह न ह्यारम्भफलं भवेत्|  
 +
 
भवेत् स्वभावाद्भावानामसिद्धिः सिद्धिरेव वा||२२||  
 
भवेत् स्वभावाद्भावानामसिद्धिः सिद्धिरेव वा||२२||  
    
स्रष्टा त्वमितसङ्कल्पो ब्रह्मापत्यं प्रजापतिः|  
 
स्रष्टा त्वमितसङ्कल्पो ब्रह्मापत्यं प्रजापतिः|  
 +
 
चेतनाचेतनस्यास्य जगतः सुखदुःखयोः||२३||  
 
चेतनाचेतनस्यास्य जगतः सुखदुःखयोः||२३||  
    
kāṅkāyanastu nētyāha na hyārambhaphalaṁ bhavēt|  
 
kāṅkāyanastu nētyāha na hyārambhaphalaṁ bhavēt|  
 +
 
bhavēt svabhāvādbhāvānāmasiddhiḥ siddhirēva vā||22||  
 
bhavēt svabhāvādbhāvānāmasiddhiḥ siddhirēva vā||22||  
    
sraṣṭā tvamitasaṅkalpō brahmāpatyaṁ prajāpatiḥ|  
 
sraṣṭā tvamitasaṅkalpō brahmāpatyaṁ prajāpatiḥ|  
 +
 
cētanācētanasyāsya [1] jagataḥ sukhaduḥkhayōḥ||23||  
 
cētanācētanasyāsya [1] jagataḥ sukhaduḥkhayōḥ||23||  
    
kA~gkAyanastu netyAha na hyArambhaphalaM bhavet|  
 
kA~gkAyanastu netyAha na hyArambhaphalaM bhavet|  
 +
 
bhavet svabhAvAdbhAvAnAmasiddhiH siddhireva vA||22||  
 
bhavet svabhAvAdbhAvAnAmasiddhiH siddhireva vA||22||  
 +
 
sraShTA tvamitasa~gkalpo brahmApatyaM prajApatiH|  
 
sraShTA tvamitasa~gkalpo brahmApatyaM prajApatiH|  
 +
 
cetanAcetanasyAsya [1] jagataH sukhaduHkhayoH||23||  
 
cetanAcetanasyAsya [1] jagataH sukhaduHkhayoH||23||  
 
<div style="text-align:justify;">
 
<div style="text-align:justify;">
Refuting the arguments of Bharadvaja, sage Kankayana said, “No, such an effort would be fruitless. Things would either get accomplished or not get accomplished by the course of nature. The son of Brahma, Prajapati, who possesses infinite creative powers, is the origin of living beings as well as non-living things, happiness as well as misery”.[22-23]
+
Refuting the arguments of Bharadwaja, sage Kankayana said, “No, such an effort would be fruitless. Things would either get accomplished or not get accomplished by the course of nature. The son of Brahma, Prajapati, who possesses infinite creative powers, is the origin of living beings as well as non-living things, happiness as well as misery”.[22-23]
 
</div>
 
</div>
 +
 
==== The opinion of Bhikshu Atreya as ''Kalaja Purusha'' (time theory) ====
 
==== The opinion of Bhikshu Atreya as ''Kalaja Purusha'' (time theory) ====
  

Navigation menu