Changes

Jump to navigation Jump to search
Line 283: Line 283:  
</div>
 
</div>
   −
==== The opinion of Bharadvaja as ''Svabhavaja Purusha'' (nature theory) ====
+
==== The opinion of Bharadwaja as ''Svabhavaja Purusha'' (nature theory) ====
    
भरद्वाजस्तु नेत्याह कर्ता पूर्वं हि कर्मणः|  
 
भरद्वाजस्तु नेत्याह कर्ता पूर्वं हि कर्मणः|  
 +
 
दृष्टं न चाकृतं कर्म यस्य स्यात् पुरुषः फलम्||२०||  
 
दृष्टं न चाकृतं कर्म यस्य स्यात् पुरुषः फलम्||२०||  
    
भावहेतुः स्वभावस्तु व्याधीनां पुरुषस्य च|  
 
भावहेतुः स्वभावस्तु व्याधीनां पुरुषस्य च|  
 +
 
खरद्रवचलोष्णत्वं तेजोन्तानां यथैव हि||२१||  
 
खरद्रवचलोष्णत्वं तेजोन्तानां यथैव हि||२१||  
    
bharadvājastu nētyāha kartā pūrvaṁ hi karmaṇaḥ|  
 
bharadvājastu nētyāha kartā pūrvaṁ hi karmaṇaḥ|  
 +
 
dr̥ṣṭaṁ na cākr̥taṁ karma yasya syāt puruṣaḥ phalam||20||  
 
dr̥ṣṭaṁ na cākr̥taṁ karma yasya syāt puruṣaḥ phalam||20||  
    
bhāvahētuḥ svabhāvastu vyādhīnāṁ puruṣasya ca|  
 
bhāvahētuḥ svabhāvastu vyādhīnāṁ puruṣasya ca|  
 +
 
kharadravacalōṣṇatvaṁ tējōntānāṁ yathaiva hi||21||  
 
kharadravacalōṣṇatvaṁ tējōntānāṁ yathaiva hi||21||  
    
bharadvAjastu netyAha kartA pUrvaM hi karmaNaH|  
 
bharadvAjastu netyAha kartA pUrvaM hi karmaNaH|  
 +
 
dRuShTaM na cAkRutaM karma yasya syAt puruShaH phalam||20||  
 
dRuShTaM na cAkRutaM karma yasya syAt puruShaH phalam||20||  
    
bhAvahetuH svabhAvastu vyAdhInAM puruShasya ca|  
 
bhAvahetuH svabhAvastu vyAdhInAM puruShasya ca|  
 +
 
kharadravacaloShNatvaM tejontAnAM yathaiva hi||21||  
 
kharadravacaloShNatvaM tejontAnAM yathaiva hi||21||  
 
<div style="text-align:justify;">
 
<div style="text-align:justify;">
Listening to this theory, sage Bharadvaja said, "No, this is not true. For the doer always precedes the deeds. There is no deed performed without the presence of the doer. Nor any human being is born as a result only of deeds. The intrinsic nature alone (''svabhava'') is the cause of the existence of living beings and their diseases just as roughness (''khara''), fluidity (''drava''), mobility (''chalatva'') and heat (''ushnatva'') are respectively the intrinsic nature (or ''svabhava'') of ''prithvi, apa, vayu'' and ''tejas''.”[ 20-21]
+
Listening to this theory, sage Bharadwaja said, "No, this is not true. For the doer always precedes the deeds. There is no deed performed without the presence of the doer. Nor any human being is born as a result only of deeds. The intrinsic nature alone (''svabhava'') is the cause of the existence of living beings and their diseases just as roughness (''khara''), fluidity (''drava''), mobility (''chalatva'') and heat (''ushnatva'') are respectively the intrinsic nature (or ''svabhava'') of ''prithvi, apa, vayu'' and ''tejas''.”[ 20-21]
 
</div>
 
</div>
 +
 
==== The opinion of Kankayana as ''Prajapatija Purusha'' (creator theory) ====
 
==== The opinion of Kankayana as ''Prajapatija Purusha'' (creator theory) ====
  

Navigation menu