Changes

Jump to navigation Jump to search
Line 261: Line 261:  
athainaM krimikoShThamAturamagre ShaDrAtraM saptarAtraM vA snehasvedAbhyAmupapAdya shvobhUte enaM saMshodhanaM pAyayitA~asmIti kShIraguDadadhitilamatsyAnUpamAMsapiShTAnnaparamAnnakusumbhasnehasamprayuktairbhojyaiH sAyaM prAtashcopapAdayet samudIraNArthaM krimINAM koShThAbhisaraNArthaM ca bhiShak | atha vyuShTAyAM rAtryAM sukhoShitaM suprajIrNabhaktaM ca vij~jAyAsthApanavamanavirecanaistadaharevopapAdayedupapAdanIyashcet syAt sarvAn parIkShyavisheShAn parIkShya samyak ||16||
 
athainaM krimikoShThamAturamagre ShaDrAtraM saptarAtraM vA snehasvedAbhyAmupapAdya shvobhUte enaM saMshodhanaM pAyayitA~asmIti kShIraguDadadhitilamatsyAnUpamAMsapiShTAnnaparamAnnakusumbhasnehasamprayuktairbhojyaiH sAyaM prAtashcopapAdayet samudIraNArthaM krimINAM koShThAbhisaraNArthaM ca bhiShak | atha vyuShTAyAM rAtryAM sukhoShitaM suprajIrNabhaktaM ca vij~jAyAsthApanavamanavirecanaistadaharevopapAdayedupapAdanIyashcet syAt sarvAn parIkShyavisheShAn parIkShya samyak ||16||
   −
The patient infested with worms should be first treated with oleation and fomentation for six or seven nights and a day before administration of evacuative therapy he should be given diet consisting mainly of milk, jaggery, curd, sesame, fish, meat of marshy animals, (rice) flour preparation, rice cooked in milk and kusumbha oil in morning and evening, in order to stimulate the worms and bring them to the alimentary tract. Next morning, when the patient is comfortably seated and his previous meal properly digested, the evacuative therapy-non unctuous enema, emesis and purgation- should be administered to him on the same day after examining all the aspects properly. [16]
+
The patient infested with worms should be first treated with oleation and fomentation for six or seven nights and a day before administration of evacuative therapy he should be given diet consisting mainly of milk, jaggery, curd, sesame, fish, meat of marshy animals, (rice) flour preparation, rice cooked in milk and ''kusumbha'' oil in morning and evening, in order to stimulate the worms and bring them to the alimentary tract. Next morning, when the patient is comfortably seated and his previous meal properly digested, the evacuative therapy-non unctuous enema, emesis and purgation- should be administered to him on the same day after examining all the aspects properly. [16]
    
अथाहरेतिब्रूयात्- मूलकसर्षपलशुनकरञ्जशिग्रुमधुशिग्रुखरपुष्पाभूस्तृणसुमुखसुरसकुठेरकगण्डीरकालमालकपर्णासक्षवकफणिज्झकानि सर्वाण्यथवा यथालाभं; तान्याहृतान्यभिसमीक्ष्य खण्डशश्छेदयित्वा प्रक्षाल्य पानीयेन सुप्रक्षालितायां स्थाल्यां समावाप्य गोमूत्रेणार्धोदकेनाभिषिच्य साधयेत्सततमवघट्टयन्दर्व्या, तमुपयुक्तभूयिष्ठेऽम्भसि  गतरसेष्वौषधेषु स्थालीमवतार्य सुपरिपूतं कषायं सुखोष्णं मदनफलपिप्पलीविडङ्गकल्कतैलोपहितंस्वर्जिकालवणितमभ्यासिच्य बस्तौ विधिवदास्थापयेदेनं; तथाऽर्कालर्ककुटजाढकीकुष्ठकैडर्यकषायेण वा, तथा शिग्रुपीलुकुस्तुम्बुरुकटुकासर्षपकषायेण, तथाऽऽमलकशृङ्गवेरदारुहरिद्रापिचुमर्दकषायेण मदनफलादिसंयोगसम्पादितेन, त्रिवारं सप्तरात्रं वाऽऽस्थापयेत् ||१७||
 
अथाहरेतिब्रूयात्- मूलकसर्षपलशुनकरञ्जशिग्रुमधुशिग्रुखरपुष्पाभूस्तृणसुमुखसुरसकुठेरकगण्डीरकालमालकपर्णासक्षवकफणिज्झकानि सर्वाण्यथवा यथालाभं; तान्याहृतान्यभिसमीक्ष्य खण्डशश्छेदयित्वा प्रक्षाल्य पानीयेन सुप्रक्षालितायां स्थाल्यां समावाप्य गोमूत्रेणार्धोदकेनाभिषिच्य साधयेत्सततमवघट्टयन्दर्व्या, तमुपयुक्तभूयिष्ठेऽम्भसि  गतरसेष्वौषधेषु स्थालीमवतार्य सुपरिपूतं कषायं सुखोष्णं मदनफलपिप्पलीविडङ्गकल्कतैलोपहितंस्वर्जिकालवणितमभ्यासिच्य बस्तौ विधिवदास्थापयेदेनं; तथाऽर्कालर्ककुटजाढकीकुष्ठकैडर्यकषायेण वा, तथा शिग्रुपीलुकुस्तुम्बुरुकटुकासर्षपकषायेण, तथाऽऽमलकशृङ्गवेरदारुहरिद्रापिचुमर्दकषायेण मदनफलादिसंयोगसम्पादितेन, त्रिवारं सप्तरात्रं वाऽऽस्थापयेत् ||१७||
   −
athāharēti brūyāt-mūlakasarṣapalaśunakarañjaśigrumadhuśigrukharapuṣpābhūstr̥ṇasumukhasurasakuṭhērakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakānisarvāṇyathavā yathālābhaṁ; tānyāhr̥tānyabhisamīkṣya khaṇḍaśaśchēdayitvā prakṣālya pānīyēna suprakṣālitāyāṁ sthālyāṁ samāvāpyagōmūtrēṇārdhōdakēnābhiṣicya sādhayēt satatamavaghaṭṭayan darvyā, tamupayuktabhūyiṣṭhē'mbhasi [1] gatarasēṣvauṣadhēṣusthālīmavatārya suparipūtaṁ kaṣāyaṁ sukhōṣṇaṁ madanaphalapippalīviḍaṅgakalkatailōpahitaṁ svarjikālavaṇitamabhyāsicya bastauvidhivadāsthāpayēdēnaṁ; tathā'rkālarkakuṭajāḍhakīkuṣṭhakaiḍaryakaṣāyēṇa vā, tathā śigrupīlukustumburukaṭukāsarṣapakaṣāyēṇa,tathā''malakaśr̥ṅgavēradāruharidrāpicumardakaṣāyēṇa madanaphalādisaṁyōgasampāditēna, trivāraṁ saptarātraṁ vā''sthāpayēt||17||
+
athāharēti brūyāt-
 +
mūlakasarṣapalaśunakarañjaśigrumadhuśigrukharapuṣpābhūstr̥ṇasumukhasurasakuṭhērakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakānisarvāṇyathavā yathālābhaṁ; tānyāhr̥tānyabhisamīkṣya khaṇḍaśaśchēdayitvā prakṣālya pānīyēna suprakṣālitāyāṁ sthālyāṁ samāvāpyagōmūtrēṇārdhōdakēnābhiṣicya sādhayēt satatamavaghaṭṭayan darvyā, tamupayuktabhūyiṣṭhē'mbhasi [1] gatarasēṣvauṣadhēṣusthālīmavatārya suparipūtaṁ kaṣāyaṁ sukhōṣṇaṁ madanaphalapippalīviḍaṅgakalkatailōpahitaṁ svarjikālavaṇitamabhyāsicya bastauvidhivadāsthāpayēdēnaṁ; tathā'rkālarkakuṭajāḍhakīkuṣṭhakaiḍaryakaṣāyēṇa vā, tathā śigrupīlukustumburukaṭukāsarṣapakaṣāyēṇa,tathā''malakaśr̥ṅgavēradāruharidrāpicumardakaṣāyēṇa madanaphalādisaṁyōgasampāditēna, trivāraṁ saptarātraṁ vā''sthāpayēt||17||
    
athAhareti brUyAt- mUlakasarShapalashunakara~jjashigrumadhushigrukharapuShpAbhUstRuNasumukhasurasakuTherakagaNDIrakAlamAlakaparNAsakShavakaphaNijjhakAni sarvANyathavA yathAlAbhaM; tAnyAhRutAnyabhisamIkShya khaNDashashchedayitvA prakShAlya pAnIyena suprakShAlitAyAM sthAlyAM samAvApya gomUtreNArdhodakenAbhiShicya sAdhayet satatamavaghaTTayan darvyA, tamupayuktabhUyiShThe~ambhasi [1] gataraseShvauShadheShu sthAlImavatArya suparipUtaM kaShAyaM sukhoShNaM madanaphalapippalIviDa~ggakalkatailopahitaM svarjikAlavaNitamabhyAsicya bastau vidhivadAsthApayedenaM; tathA~arkAlarkakuTajADhakIkuShThakaiDaryakaShAyeNa vA, tathA shigrupIlukustumburukaTukAsarShapakaShAyeNa, tathA~a~amalakashRu~ggaveradAruharidrApicumardakaShAyeNa madanaphalAdisaMyogasampAditena, trivAraM saptarAtraM vA~a~asthApayet ||17||
 
athAhareti brUyAt- mUlakasarShapalashunakara~jjashigrumadhushigrukharapuShpAbhUstRuNasumukhasurasakuTherakagaNDIrakAlamAlakaparNAsakShavakaphaNijjhakAni sarvANyathavA yathAlAbhaM; tAnyAhRutAnyabhisamIkShya khaNDashashchedayitvA prakShAlya pAnIyena suprakShAlitAyAM sthAlyAM samAvApya gomUtreNArdhodakenAbhiShicya sAdhayet satatamavaghaTTayan darvyA, tamupayuktabhUyiShThe~ambhasi [1] gataraseShvauShadheShu sthAlImavatArya suparipUtaM kaShAyaM sukhoShNaM madanaphalapippalIviDa~ggakalkatailopahitaM svarjikAlavaNitamabhyAsicya bastau vidhivadAsthApayedenaM; tathA~arkAlarkakuTajADhakIkuShThakaiDaryakaShAyeNa vA, tathA shigrupIlukustumburukaTukAsarShapakaShAyeNa, tathA~a~amalakashRu~ggaveradAruharidrApicumardakaShAyeNa madanaphalAdisaMyogasampAditena, trivAraM saptarAtraM vA~a~asthApayet ||17||
    
Now the patient should be asked to bring the drugs-
 
Now the patient should be asked to bring the drugs-
Mulaka  [radish], sarshapa [mustard], lashuna [garlic], karanja (pongamia), shigru [drum stick]
+
 
 +
''Mulaka'' [radish], sarshapa [mustard], lashuna [garlic], karanja (pongamia), shigru [drum stick]
 
madhu shigru (a kind of drumstick), kharapushpa(katphala or vana tulasi), bhustruna(..), sumukha(a type of tulasi), surasa(type of tulasi), kutheraka(type of tulasi), gandira(Canthium parviflorum Lamk),  
 
madhu shigru (a kind of drumstick), kharapushpa(katphala or vana tulasi), bhustruna(..), sumukha(a type of tulasi), surasa(type of tulasi), kutheraka(type of tulasi), gandira(Canthium parviflorum Lamk),  
 
kalamalaka(type of tulasi), parnasa(type of tulasi), kshavka(type of tulasi), phaninjaka(type of tulasi)- all or whichever are available, should be cut into pieces, washed well with water, put in well-cleaned cooking pot and after dipping them in cow’urine diluted with half water they are cooked being stirred constantly with a ladle. When the water is mostly consumed and the drugs well-extracted  the cooking pot should  be  brought  down and  the  extract be taken  by filtering  it  properly.  
 
kalamalaka(type of tulasi), parnasa(type of tulasi), kshavka(type of tulasi), phaninjaka(type of tulasi)- all or whichever are available, should be cut into pieces, washed well with water, put in well-cleaned cooking pot and after dipping them in cow’urine diluted with half water they are cooked being stirred constantly with a ladle. When the water is mostly consumed and the drugs well-extracted  the cooking pot should  be  brought  down and  the  extract be taken  by filtering  it  properly.  

Navigation menu