Changes

15 bytes added ,  11:05, 2 December 2018
Line 1,728: Line 1,728:  
   
 
   
 
पानान्नयोःसविषयोर्गन्धेन शिरोरुग्घृति च मूर्च्छा च |  
 
पानान्नयोःसविषयोर्गन्धेन शिरोरुग्घृति च मूर्च्छा च |  
 +
 
स्पर्शेन पाणिशोथः सुप्त्यङ्गुलिदाहतोदनखभेदाः ||११२||  
 
स्पर्शेन पाणिशोथः सुप्त्यङ्गुलिदाहतोदनखभेदाः ||११२||  
    
मुखगे त्वोष्ठचिमिचिमा जिह्वा शूना जडा विवर्णा च |  
 
मुखगे त्वोष्ठचिमिचिमा जिह्वा शूना जडा विवर्णा च |  
 +
 
द्विजहर्षहनुस्तम्भास्यदाहलालागलविकाराः ||११३||  
 
द्विजहर्षहनुस्तम्भास्यदाहलालागलविकाराः ||११३||  
    
आमाशयं प्रविष्टे वैवर्ण्यं स्वेदसदनमुत्क्लेदः |  
 
आमाशयं प्रविष्टे वैवर्ण्यं स्वेदसदनमुत्क्लेदः |  
 +
 
दृष्टिहृदयोपरोधो बिन्दुशतैश्चीयते चाङ्गम् ||११४||  
 
दृष्टिहृदयोपरोधो बिन्दुशतैश्चीयते चाङ्गम् ||११४||  
    
पक्वाशयं तु याते मूर्च्छामदमोहदाहबलनाशाः |  
 
पक्वाशयं तु याते मूर्च्छामदमोहदाहबलनाशाः |  
 +
 
तन्द्रा कार्श्यं च विषे पाण्डुत्वं चोदरस्थे स्यात् ||११५||
 
तन्द्रा कार्श्यं च विषे पाण्डुत्वं चोदरस्थे स्यात् ||११५||
 
   
 
   
 
दन्तपवनस्य कूर्चो विशीर्यते दन्तौष्ठमांसशोफश्च |  
 
दन्तपवनस्य कूर्चो विशीर्यते दन्तौष्ठमांसशोफश्च |  
 +
 
केशच्युतिः शिरोरुग्ग्रन्थयश्च सविषेऽथ शिरोभ्यङ्गे ||११६||  
 
केशच्युतिः शिरोरुग्ग्रन्थयश्च सविषेऽथ शिरोभ्यङ्गे ||११६||  
    
pānānnayōḥsaviṣayōrgandhēna śirōrugghr̥di ca mūrcchā ca|  
 
pānānnayōḥsaviṣayōrgandhēna śirōrugghr̥di ca mūrcchā ca|  
 +
 
sparśēna pāṇiśōthaḥ suptyaṅgulidāhatōdanakhabhēdāḥ||112||  
 
sparśēna pāṇiśōthaḥ suptyaṅgulidāhatōdanakhabhēdāḥ||112||  
    
mukhagē [3] tvōṣṭhacimicimā jihvā śūnā jaḍā vivarṇā ca|  
 
mukhagē [3] tvōṣṭhacimicimā jihvā śūnā jaḍā vivarṇā ca|  
 +
 
dvijaharṣahanustambhāsyadāhalālāgalavikārāḥ||113||  
 
dvijaharṣahanustambhāsyadāhalālāgalavikārāḥ||113||  
    
āmāśayaṁ praviṣṭē vaivarṇyaṁ svēdasadanamutklēdaḥ|  
 
āmāśayaṁ praviṣṭē vaivarṇyaṁ svēdasadanamutklēdaḥ|  
 +
 
dr̥ṣṭihr̥dayōparōdhō binduśataiścīyatē cāṅgam||114||  
 
dr̥ṣṭihr̥dayōparōdhō binduśataiścīyatē cāṅgam||114||  
    
pakvāśayaṁ tu yātē mūrcchāmadamōhadāhabalanāśāḥ|  
 
pakvāśayaṁ tu yātē mūrcchāmadamōhadāhabalanāśāḥ|  
 +
 
tandrā kārśyaṁ ca viṣē pāṇḍutvaṁ cōdarasthē syāt||115||  
 
tandrā kārśyaṁ ca viṣē pāṇḍutvaṁ cōdarasthē syāt||115||  
    
dantapavanasya kūrcō viśīryatē dantauṣṭhamāṁsaśōphaśca|  
 
dantapavanasya kūrcō viśīryatē dantauṣṭhamāṁsaśōphaśca|  
 +
 
kēśacyutiḥ śirōruggranthayaśca saviṣē'tha śirōbhyaṅgē||116||
 
kēśacyutiḥ śirōruggranthayaśca saviṣē'tha śirōbhyaṅgē||116||
   −
pAnAnnayoHsaviShayorgandhena shirorugghRuti ca mUrcchA ca |  
+
pAnAnnayoHsaviShayorgandhena shirorugghRuti ca mUrcchA ca |
 +
 
sparshena pANishothaH suptya~ggulidAhatodanakhabhedAH ||112||  
 
sparshena pANishothaH suptya~ggulidAhatodanakhabhedAH ||112||  
   −
mukhage tvoShThacimicimA jihvA shUnA jaDA vivarNA ca |  
+
mukhage tvoShThacimicimA jihvA shUnA jaDA vivarNA ca |
 +
 
dvijaharShahanustambhAsyadAhalAlAgalavikArAH ||113||  
 
dvijaharShahanustambhAsyadAhalAlAgalavikArAH ||113||  
    
AmAshayaM praviShTe vaivarNyaM svedasadanamutkledaH |  
 
AmAshayaM praviShTe vaivarNyaM svedasadanamutkledaH |  
 +
 
dRuShTihRudayoparodho bindushataishcIyate cA~ggam ||114||  
 
dRuShTihRudayoparodho bindushataishcIyate cA~ggam ||114||  
    
pakvAshayaM tu yAte mUrcchAmadamohadAhabalanAshAH |  
 
pakvAshayaM tu yAte mUrcchAmadamohadAhabalanAshAH |  
 +
 
tandrA kArshyaM ca viShe pANDutvaM codarasthe syAt ||115||  
 
tandrA kArshyaM ca viShe pANDutvaM codarasthe syAt ||115||  
    
dantapavanasya kUrco vishIryate dantauShThamAMsashophashca |  
 
dantapavanasya kUrco vishIryate dantauShThamAMsashophashca |  
 +
 
keshacyutiH shiroruggranthayashca saviShe~atha shirobhya~gge ||116||  
 
keshacyutiH shiroruggranthayashca saviShe~atha shirobhya~gge ||116||