Changes

15 bytes added ,  07:09, 2 December 2018
Line 421: Line 421:     
स्याद्वातिकस्य वातस्थाने कफपित्तलिङ्गमीषत्तु |  
 
स्याद्वातिकस्य वातस्थाने कफपित्तलिङ्गमीषत्तु |  
 +
 
तृण्मोहारतिमूर्च्छागलग्रहच्छर्दिफेनादि ||२८||
 
तृण्मोहारतिमूर्च्छागलग्रहच्छर्दिफेनादि ||२८||
 
   
 
   
 
पित्ताशयस्थितं पैत्तिकस्य कफवातयोर्विषं तद्वत् |  
 
पित्ताशयस्थितं पैत्तिकस्य कफवातयोर्विषं तद्वत् |  
 +
 
तृट्कासज्वरवमथुक्लमदाहतमोतिसारादि ||२९||  
 
तृट्कासज्वरवमथुक्लमदाहतमोतिसारादि ||२९||  
    
कफदेशगं कफस्य च दर्शयेद्वातपित्तयोश्चेषत् |  
 
कफदेशगं कफस्य च दर्शयेद्वातपित्तयोश्चेषत् |  
 +
 
लिङ्गं श्वासगलग्रहकण्डूलालावमथ्वादि ||३०||  
 
लिङ्गं श्वासगलग्रहकण्डूलालावमथ्वादि ||३०||  
    
syādvātikasya vātasthānē kaphapittaliṅgamīṣattu|  
 
syādvātikasya vātasthānē kaphapittaliṅgamīṣattu|  
 +
 
tr̥ṇmōhāratimūrcchāgalagrahacchardiphēnādi [1] ||28||  
 
tr̥ṇmōhāratimūrcchāgalagrahacchardiphēnādi [1] ||28||  
   −
pittāśayasthitaṁ paittikasya kaphavātayōrviṣaṁ [2] tadvat|  
+
pittāśayasthitaṁ paittikasya kaphavātayōrviṣaṁ [2] tadvat|
 +
 
tr̥ṭkāsajvaravamathuklamadāhatamōtisārādi [3] ||29||  
 
tr̥ṭkāsajvaravamathuklamadāhatamōtisārādi [3] ||29||  
    
kaphadēśagaṁ kaphasya [4] ca darśayēdvātapittayōścēṣat|  
 
kaphadēśagaṁ kaphasya [4] ca darśayēdvātapittayōścēṣat|  
 +
 
liṅgaṁ śvāsagalagrahakaṇḍūlālāvamathvādi||30||  
 
liṅgaṁ śvāsagalagrahakaṇḍūlālāvamathvādi||30||  
 
 
 
syAdvAtikasya vAtasthAne kaphapittali~ggamIShattu |  
 
syAdvAtikasya vAtasthAne kaphapittali~ggamIShattu |  
 +
 
tRuNmohAratimUrcchAgalagrahacchardiphenAdi ||28||  
 
tRuNmohAratimUrcchAgalagrahacchardiphenAdi ||28||  
   −
pittAshayasthitaM paittikasya kaphavAtayorviShaM tadvat |  
+
pittAshayasthitaM paittikasya kaphavAtayorviShaM tadvat |
 +
 
tRuTkAsajvaravamathuklamadAhatamotisArAdi ||29||  
 
tRuTkAsajvaravamathuklamadAhatamotisArAdi ||29||  
    
kaphadeshagaM kaphasya ca darshayedvAtapittayoshceShat |  
 
kaphadeshagaM kaphasya ca darshayedvAtapittayoshceShat |  
 +
 
li~ggaM shvAsagalagrahakaNDUlAlAvamathvAdi ||30||
 
li~ggaM shvAsagalagrahakaNDUlAlAvamathvAdi ||30||
   Line 453: Line 462:  
If the poison gets lodged in ''kapha sthana'' in a person having ''kapha prakriri'' then he will be suffering from ''shwasa'' (dyspnea), ''galagraha'' (obstruction of throat), ''kandu'' (itching), ''laala vamana'' (excessive salivation). There will be less manifestation of signs and symptoms of ''vayu'' and ''pitta''.[28-30]
 
If the poison gets lodged in ''kapha sthana'' in a person having ''kapha prakriri'' then he will be suffering from ''shwasa'' (dyspnea), ''galagraha'' (obstruction of throat), ''kandu'' (itching), ''laala vamana'' (excessive salivation). There will be less manifestation of signs and symptoms of ''vayu'' and ''pitta''.[28-30]
   −
दूषीविषं तु शोणितदुष्ट्यारुःकिटिमकोठलिङ्गं च |  
+
दूषीविषं तु शोणितदुष्ट्यारुःकिटिमकोठलिङ्गं च |
 +
 
विषमेकैकं दोषं सन्दूष्य हरत्यसूनेवम् ||३१||  
 
विषमेकैकं दोषं सन्दूष्य हरत्यसूनेवम् ||३१||  
    
dūṣīviṣaṁ tu śōṇitaduṣṭyāruḥkiṭimakōṭhaliṅgaṁ ca|  
 
dūṣīviṣaṁ tu śōṇitaduṣṭyāruḥkiṭimakōṭhaliṅgaṁ ca|  
 +
 
viṣamēkaikaṁ dōṣaṁ sandūṣya haratyasūnēvam||31||  
 
viṣamēkaikaṁ dōṣaṁ sandūṣya haratyasūnēvam||31||  
    
dUShIviShaM tu shoNitaduShTyAruHkiTimakoThali~ggaM ca |  
 
dUShIviShaM tu shoNitaduShTyAruHkiTimakoThali~ggaM ca |  
 +
 
viShamekaikaM doShaM sandUShya haratyasUnevam ||31||
 
viShamekaikaM doShaM sandUShya haratyasUnevam ||31||
   Line 465: Line 477:  
 
 
 
 
क्षरति विषतेजसाऽसृक् तत् खानि निरुध्य मारयति जन्तुम् |  
 
क्षरति विषतेजसाऽसृक् तत् खानि निरुध्य मारयति जन्तुम् |  
 +
 
पीतं मृतस्य हृदि तिष्ठति दष्टविद्धयोर्दंशदेशे स्यात् ||३२||  
 
पीतं मृतस्य हृदि तिष्ठति दष्टविद्धयोर्दंशदेशे स्यात् ||३२||  
    
kṣarati viṣatējasā'sr̥k tat khāni nirudhya mārayati jantum|  
 
kṣarati viṣatējasā'sr̥k tat khāni nirudhya mārayati jantum|  
 +
 
pītaṁ mr̥tasya hr̥di tiṣṭhati daṣṭaviddhayōrdaṁśadēśē syāt||32||
 
pītaṁ mr̥tasya hr̥di tiṣṭhati daṣṭaviddhayōrdaṁśadēśē syāt||32||
    
kSharati viShatejasA~asRuk tat khAni nirudhya mArayati jantum |
 
kSharati viShatejasA~asRuk tat khAni nirudhya mArayati jantum |
 +
 
pItaM mRutasya hRudi tiShThati daShTaviddhayordaMshadeshe syAt ||32||
 
pItaM mRutasya hRudi tiShThati daShTaviddhayordaMshadeshe syAt ||32||