Changes

11 bytes added ,  19:49, 7 April 2018
Line 3,205: Line 3,205:     
तत्र श्लोकः-  
 
तत्र श्लोकः-  
 +
 
इतीदमुक्तं द्विविधस्य विस्तरैर्बहुप्रकारं विषरोगभेषजम् |  
 
इतीदमुक्तं द्विविधस्य विस्तरैर्बहुप्रकारं विषरोगभेषजम् |  
 
अधीत्य विज्ञाय तथा प्रयोजयन् व्रजेद्विषाणामविषह्यतां बुधः ||२५४||  
 
अधीत्य विज्ञाय तथा प्रयोजयन् व्रजेद्विषाणामविषह्यतां बुधः ||२५४||  
 +
 
tatra ślōkaḥ-  
 
tatra ślōkaḥ-  
 +
 
itīdamuktaṁ dvividhasya vistarairbahuprakāraṁ viṣarōgabhēṣajam|  
 
itīdamuktaṁ dvividhasya vistarairbahuprakāraṁ viṣarōgabhēṣajam|  
 
adhītya vijñāya tathā prayōjayan vrajēdviṣāṇāmaviṣahyatāṁ budhaḥ||254||  
 
adhītya vijñāya tathā prayōjayan vrajēdviṣāṇāmaviṣahyatāṁ budhaḥ||254||  
    
tatra shlokaH-  
 
tatra shlokaH-  
 +
 
itIdamuktaM dvividhasya vistarairbahuprakAraM viSharogabheShajam |  
 
itIdamuktaM dvividhasya vistarairbahuprakAraM viSharogabheShajam |  
 
adhItya vij~jAya tathA prayojayan vrajedviShANAmaviShahyatAM budhaH ||254||  
 
adhItya vij~jAya tathA prayojayan vrajedviShANAmaviShahyatAM budhaH ||254||  
   −
To sum up, details of two categories of poisons along with several types of medicine to cure the ailments caused by these poisons are described in this chapter. The intelligent physician who studies and knows the objectives of these remedies can overcome these poisons by the application of his knowledge and experience.(254)
+
To sum up, details of two categories of poisons along with several types of medicine to cure the ailments caused by these poisons are described in this chapter. The intelligent physician who studies and knows the objectives of these remedies can overcome these poisons by the application of his knowledge and experience.[254]
    
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने  
 
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने  
विषचिकित्सितं नाम त्रयोविंशोऽध्या यः ||२३|| ityagnivēśakr̥tē tantrē carakapratisaṁskr̥tē cikitsāsthānē  
+
विषचिकित्सितं नाम त्रयोविंशोऽध्या यः ||२३||  
 +
 
 +
ityagnivēśakr̥tē tantrē carakapratisaṁskr̥tē cikitsāsthānē  
 
viṣacikitsitaṁ nāma trayōviṁśō'dhyāyaḥ||23||  
 
viṣacikitsitaṁ nāma trayōviṁśō'dhyāyaḥ||23||  
   Line 3,224: Line 3,230:  
viShacikitsitaM nAma trayoviMsho~adhyAyaH ||23||
 
viShacikitsitaM nAma trayoviMsho~adhyAyaH ||23||
   −
Thus ends the twenty third chapter of the Chikitsa sthana dealing with the treatment of poisons of Agnivesa’s work as redacted by Charaka.[23]
+
Thus ends the twenty third chapter of the [[Chikitsa Sthana]] dealing with the treatment of poisons of Agnivesha’s work as redacted by Charaka.[23]
    
=== ''Tattva Vimarsha'' ===
 
=== ''Tattva Vimarsha'' ===