Changes

15 bytes added ,  15:51, 6 April 2018
Line 1,335: Line 1,335:  
विषपीतदष्टविद्धेष्वेतद्दिग्धे च वाच्यमुद्दिष्टम् |  
 
विषपीतदष्टविद्धेष्वेतद्दिग्धे च वाच्यमुद्दिष्टम् |  
 
सामान्यतः, पृथक्त्वान्निर्देशमतः शृणु यथावत् ||१०५||  
 
सामान्यतः, पृथक्त्वान्निर्देशमतः शृणु यथावत् ||१०५||  
 +
 
रिपुयुक्तेभ्यो नृभ्यः स्वेभ्यः स्त्रीभ्योऽथवा भयं नृपतेः |  
 
रिपुयुक्तेभ्यो नृभ्यः स्वेभ्यः स्त्रीभ्योऽथवा भयं नृपतेः |  
 
आहारविहारगतं तस्मात् प्रेष्यान् परीक्षेत ||१०६||  
 
आहारविहारगतं तस्मात् प्रेष्यान् परीक्षेत ||१०६||  
 +
 
viṣapītadaṣṭaviddhēṣvētaddigdhē ca vācyamuddiṣṭam|  
 
viṣapītadaṣṭaviddhēṣvētaddigdhē ca vācyamuddiṣṭam|  
 
sāmānyataḥ, pr̥thaktvānnirdēśamataḥ śr̥ṇu yathāvat||105||  
 
sāmānyataḥ, pr̥thaktvānnirdēśamataḥ śr̥ṇu yathāvat||105||  
 +
 
ripuyuktēbhyō nr̥bhyaḥ svēbhyaḥ strībhyō'thavā bhayaṁ nr̥patēḥ|  
 
ripuyuktēbhyō nr̥bhyaḥ svēbhyaḥ strībhyō'thavā bhayaṁ nr̥patēḥ|  
 
āhāravihāragataṁ tasmāt prēṣyān parīkṣēta||106||  
 
āhāravihāragataṁ tasmāt prēṣyān parīkṣēta||106||  
Line 1,344: Line 1,347:  
viShapItadaShTaviddheShvetaddigdhe ca vAcyamuddiShTam |  
 
viShapItadaShTaviddheShvetaddigdhe ca vAcyamuddiShTam |  
 
sAmAnyataH, pRuthaktvAnnirdeshamataH shRuNu yathAvat ||105||  
 
sAmAnyataH, pRuthaktvAnnirdeshamataH shRuNu yathAvat ||105||  
 +
 
ripuyuktebhyo nRubhyaH svebhyaH strIbhyo~athavA bhayaM nRupateH |  
 
ripuyuktebhyo nRubhyaH svebhyaH strIbhyo~athavA bhayaM nRupateH |  
 
AhAravihAragataM tasmAt preShyAn parIkSheta ||106||  
 
AhAravihAragataM tasmAt preShyAn parIkSheta ||106||  
   −
The details regarding the lakshanas and chikitsa of those who has consumed sthavara visha or who has been bitten by poisonous animals or who has been injured by the weapons smeared in poisons or whose cloths have been affilicted by poisons are explained so far in this chapter. Now, hear carefully about the treatment of different types of poison which are to be elaborated separately.(105-106)
+
The details regarding the ''lakshanas'' and ''chikitsa'' of those who has consumed ''sthavara visha'' or who has been bitten by poisonous animals or who has been injured by the weapons smeared in poisons or whose cloths have been afflicted by poisons are explained so far in this chapter. Now, hear carefully about the treatment of different types of poison which are to be elaborated separately.[105-106]
    
==== Characteristics of poison giver and intoxicated poisonous food ====
 
==== Characteristics of poison giver and intoxicated poisonous food ====