Changes

16 bytes added ,  15:45, 6 April 2018
Line 1,266: Line 1,266:  
घृतयुक्ते नतकुष्ठे भुजगपतिशिरः शिरीषपुष्पं च |  
 
घृतयुक्ते नतकुष्ठे भुजगपतिशिरः शिरीषपुष्पं च |  
 
धूमागदः स्मृतोऽयं सर्वविषघ्नः श्वयथुहृच्च ||९९||  
 
धूमागदः स्मृतोऽयं सर्वविषघ्नः श्वयथुहृच्च ||९९||  
 +
 
ghr̥tayuktē natakuṣṭhē bhujagapatiśiraḥ śirīṣapuṣpaṁ ca|  
 
ghr̥tayuktē natakuṣṭhē bhujagapatiśiraḥ śirīṣapuṣpaṁ ca|  
 
dhūmāgadaḥ smr̥tō'yaṁ sarvaviṣaghnaḥ śvayathuhr̥cca||99||  
 
dhūmāgadaḥ smr̥tō'yaṁ sarvaviṣaghnaḥ śvayathuhr̥cca||99||  
 +
 
ghRutayukte natakuShThe bhujagapatishiraH shirIShapuShpaM ca |  
 
ghRutayukte natakuShThe bhujagapatishiraH shirIShapuShpaM ca |  
 
dhUmAgadaH smRuto~ayaM sarvaviShaghnaH shvayathuhRucca ||99||  
 
dhUmAgadaH smRuto~ayaM sarvaviShaghnaH shvayathuhRucca ||99||  
Fumigation with nata (Valeriana wallichii), kushta (Saussurea lappa), head of bhujagapati (snake having two heads or fangs) and flower of shirisha (Albizzia labbec) by adding ghee is called ‘dhumagada’, and it cures all types of poison and oedema.(99)
+
 
 +
Fumigation with ''nata'' (Valeriana wallichii), ''kushta'' (Saussurea lappa), head of ''bhujagapati'' (snake having two heads or fangs) and flower of ''shirisha'' (Albizzia labbec) by adding ghee is called ''dhumagada'', and it cures all types of poison and edema.[99]
    
==== Jatwadi medicated fumigation ====
 
==== Jatwadi medicated fumigation ====