Changes

Jump to navigation Jump to search
27 bytes added ,  14:12, 1 December 2018
Line 1,365: Line 1,365:  
   
 
   
 
क्षणे क्षणे प्रयोक्तव्याः पूर्वमुद्धृत्य लेपनम् |  
 
क्षणे क्षणे प्रयोक्तव्याः पूर्वमुद्धृत्य लेपनम् |  
 +
 
अधावनोद्धृते पूर्वे प्रदेहा बहुशोऽघनाः ||९९||  
 
अधावनोद्धृते पूर्वे प्रदेहा बहुशोऽघनाः ||९९||  
    
देयाः प्रदेहाः कफजे पर्याधानोद्धृते घनाः |  
 
देयाः प्रदेहाः कफजे पर्याधानोद्धृते घनाः |  
 +
 
त्रिभागाङ्गुष्ठमात्रः स्यात् प्रलेपः कल्कपेषितः ||१००||  
 
त्रिभागाङ्गुष्ठमात्रः स्यात् प्रलेपः कल्कपेषितः ||१००||  
   −
नातिस्निग्धो न रूक्षश्च न पिण्डो न द्रवः समः |  
+
नातिस्निग्धो न रूक्षश्च न पिण्डो न द्रवः समः |
 +
 
न च पर्युषितं लेपं कदाचिदवचारयेत् ||१०१||  
 
न च पर्युषितं लेपं कदाचिदवचारयेत् ||१०१||  
    
न च तेनैव लेपेन पुनर्जातु प्रलेपयेत् |  
 
न च तेनैव लेपेन पुनर्जातु प्रलेपयेत् |  
 +
 
क्लेदवीसर्पशूलानि सोष्णाभावात् प्रवर्तयेत् ||१०२||  
 
क्लेदवीसर्पशूलानि सोष्णाभावात् प्रवर्तयेत् ||१०२||  
    
लेपो ह्युपरि पट्टस्य कृतः स्वेदयति व्रणम् |  
 
लेपो ह्युपरि पट्टस्य कृतः स्वेदयति व्रणम् |  
 +
 
स्वेदजाः पिडकास्तस्य कण्डूश्चैवोपजायते ||१०३||  
 
स्वेदजाः पिडकास्तस्य कण्डूश्चैवोपजायते ||१०३||  
    
उपर्युपरि लेपस्य लेपो यद्यवचार्यते |  
 
उपर्युपरि लेपस्य लेपो यद्यवचार्यते |  
 +
 
तानेव दोषाञ्जनयेत् पट्टस्योपरि यान् कृतः ||१०४||  
 
तानेव दोषाञ्जनयेत् पट्टस्योपरि यान् कृतः ||१०४||  
    
अतिस्निग्धोऽतिद्रवश्च लेपो यद्यवचार्यते |  
 
अतिस्निग्धोऽतिद्रवश्च लेपो यद्यवचार्यते |  
 +
 
त्वचि न श्लिष्यते सम्यङ्न दोषं शमयत्यपि ||१०५||  
 
त्वचि न श्लिष्यते सम्यङ्न दोषं शमयत्यपि ||१०५||  
    
तन्वालिप्तं न कुर्वीत संशुष्को ह्यापुटायते |  
 
तन्वालिप्तं न कुर्वीत संशुष्को ह्यापुटायते |  
 +
 
न चौषधिरसो व्याधिं प्राप्नोत्यपि च शुष्यति ||१०६||  
 
न चौषधिरसो व्याधिं प्राप्नोत्यपि च शुष्यति ||१०६||  
    
तन्वालिप्तेन ये दोषास्तानेव जनयेद्भृशम् |  
 
तन्वालिप्तेन ये दोषास्तानेव जनयेद्भृशम् |  
 +
 
संशुष्कः पीडयेद्व्याधिं निःस्नेहो ह्यवचारितः ||१०७||  
 
संशुष्कः पीडयेद्व्याधिं निःस्नेहो ह्यवचारितः ||१०७||  
   Line 1,394: Line 1,403:     
kṣaṇē kṣaṇē prayōktavyāḥ pūrvamuddhr̥tya lēpanam|  
 
kṣaṇē kṣaṇē prayōktavyāḥ pūrvamuddhr̥tya lēpanam|  
 +
 
adhāvanōddhr̥tē pūrvē pradēhā bahuśō'ghanāḥ||99||  
 
adhāvanōddhr̥tē pūrvē pradēhā bahuśō'ghanāḥ||99||  
    
dēyāḥ pradēhāḥ kaphajē paryādhānōddhr̥tē ghanāḥ|  
 
dēyāḥ pradēhāḥ kaphajē paryādhānōddhr̥tē ghanāḥ|  
 +
 
tribhāgāṅguṣṭhamātraḥ syāt pralēpaḥ kalkapēṣitaḥ||100||  
 
tribhāgāṅguṣṭhamātraḥ syāt pralēpaḥ kalkapēṣitaḥ||100||  
    
nātisnigdhō na rūkṣaśca na piṇḍō na dravaḥ samaḥ|  
 
nātisnigdhō na rūkṣaśca na piṇḍō na dravaḥ samaḥ|  
 +
 
na ca paryuṣitaṁ lēpaṁ kadācidavacārayēt||101||  
 
na ca paryuṣitaṁ lēpaṁ kadācidavacārayēt||101||  
    
na ca tēnaiva lēpēna punarjātu pralēpayēt|  
 
na ca tēnaiva lēpēna punarjātu pralēpayēt|  
 +
 
klēdavīsarpaśūlāni sōṣṇābhāvāt pravartayēt||102||  
 
klēdavīsarpaśūlāni sōṣṇābhāvāt pravartayēt||102||  
    
lēpō hyupari paṭṭasya kr̥taḥ svēdayati vraṇam|  
 
lēpō hyupari paṭṭasya kr̥taḥ svēdayati vraṇam|  
 +
 
svēdajāḥ piḍakāstasya kaṇḍūścaivōpajāyatē||103||  
 
svēdajāḥ piḍakāstasya kaṇḍūścaivōpajāyatē||103||  
    
uparyupari lēpasya lēpō yadyavacāryatē|  
 
uparyupari lēpasya lēpō yadyavacāryatē|  
 +
 
tānēva dōṣāñjanayēt paṭṭasyōpari yān kr̥taḥ||104||  
 
tānēva dōṣāñjanayēt paṭṭasyōpari yān kr̥taḥ||104||  
    
atisnigdhō'tidravaśca lēpō yadyavacāryatē|  
 
atisnigdhō'tidravaśca lēpō yadyavacāryatē|  
 +
 
tvaci na śliṣyatē samyaṅna dōṣaṁ śamayatyapi||105||  
 
tvaci na śliṣyatē samyaṅna dōṣaṁ śamayatyapi||105||  
    
tanvāliptaṁ na kurvīta saṁśuṣkō hyāpuṭāyatē|  
 
tanvāliptaṁ na kurvīta saṁśuṣkō hyāpuṭāyatē|  
 +
 
na cauṣadhirasō vyādhiṁ prāpnōtyapi ca śuṣyati||106||  
 
na cauṣadhirasō vyādhiṁ prāpnōtyapi ca śuṣyati||106||  
    
tanvāliptēna yē dōṣāstānēva janayēdbhr̥śam|  
 
tanvāliptēna yē dōṣāstānēva janayēdbhr̥śam|  
 +
 
saṁśuṣkaḥ pīḍayēdvyādhiṁ niḥsnēhō hyavacāritaḥ||107||  
 
saṁśuṣkaḥ pīḍayēdvyādhiṁ niḥsnēhō hyavacāritaḥ||107||  
   Line 1,423: Line 1,441:     
kShaNe kShaNe prayoktavyAH pUrvamuddhRutya lepanam|  
 
kShaNe kShaNe prayoktavyAH pUrvamuddhRutya lepanam|  
 +
 
adhAvanoddhRute pUrve pradehA bahusho~aghanAH||99||  
 
adhAvanoddhRute pUrve pradehA bahusho~aghanAH||99||  
    
deyAH pradehAH kaphaje paryAdhAnoddhRute ghanAH|  
 
deyAH pradehAH kaphaje paryAdhAnoddhRute ghanAH|  
 +
 
tribhAgA~gguShThamAtraH syAt pralepaH kalkapeShitaH||100||  
 
tribhAgA~gguShThamAtraH syAt pralepaH kalkapeShitaH||100||  
    
nAtisnigdho na rūkṣashca na piNDo na dravaH samaH|  
 
nAtisnigdho na rūkṣashca na piNDo na dravaH samaH|  
 +
 
na ca paryuShitaM lepaM kadAcidavacArayet||101||  
 
na ca paryuShitaM lepaM kadAcidavacArayet||101||  
    
na ca tenaiva lepena punarjAtu pralepayet|  
 
na ca tenaiva lepena punarjAtu pralepayet|  
 +
 
kledavIsarpashUlAni soShNAbhAvAt pravartayet||102||  
 
kledavIsarpashUlAni soShNAbhAvAt pravartayet||102||  
    
lepo hyupari paTTasya kRutaH svedayati vraNam|  
 
lepo hyupari paTTasya kRutaH svedayati vraNam|  
 +
 
svedajAH piDakAstasya kaNDUshcaivopajAyate||103||  
 
svedajAH piDakAstasya kaNDUshcaivopajAyate||103||  
    
uparyupari lepasya lepo yadyavacAryate|  
 
uparyupari lepasya lepo yadyavacAryate|  
 +
 
tAneva dōṣa~jjanayet paTTasyopari yAn kRutaH||104||  
 
tAneva dōṣa~jjanayet paTTasyopari yAn kRutaH||104||  
    
atisnigdho~atidravashca lepo yadyavacAryate|  
 
atisnigdho~atidravashca lepo yadyavacAryate|  
 +
 
tvaci na shliShyate samya~gna dōṣaM shamayatyapi||105||  
 
tvaci na shliShyate samya~gna dōṣaM shamayatyapi||105||  
    
tanvAliptaM na kurvIta saMshuShko hyApuTAyate|  
 
tanvAliptaM na kurvIta saMshuShko hyApuTAyate|  
 +
 
na cauShadhiraso vyAdhiM prApnotyapi ca shuShyati||106||  
 
na cauShadhiraso vyAdhiM prApnotyapi ca shuShyati||106||  
    
tanvAliptena ye dōṣastAneva janayedbhRusham|  
 
tanvAliptena ye dōṣastAneva janayedbhRusham|  
 +
 
saMshuShkaH pIDayedvyAdhiM niHsneho hyavacAritaH||107||  
 
saMshuShkaH pIDayedvyAdhiM niHsneho hyavacAritaH||107||  
  

Navigation menu