Changes

Jump to navigation Jump to search
24 bytes added ,  06:19, 1 December 2018
Line 60: Line 60:  
   
 
   
 
कैलासे किन्नराकीर्णे बहुप्रस्रवणौषधे |  
 
कैलासे किन्नराकीर्णे बहुप्रस्रवणौषधे |  
 +
 
पादपैर्विविधैः स्निग्धैर्नित्यं कुसुमसम्पदा ||३||  
 
पादपैर्विविधैः स्निग्धैर्नित्यं कुसुमसम्पदा ||३||  
    
वमद्भिर्मधुरान् गन्धान् सर्वतः स्वभ्यलङ्कृते |  
 
वमद्भिर्मधुरान् गन्धान् सर्वतः स्वभ्यलङ्कृते |  
 +
 
विहरन्तं जितात्मानमात्रेयमृषिवन्दितम् ||४||  
 
विहरन्तं जितात्मानमात्रेयमृषिवन्दितम् ||४||  
    
महर्षिभिः परिवृतं सर्वभूतहिते रतम् |  
 
महर्षिभिः परिवृतं सर्वभूतहिते रतम् |  
 +
 
अग्निवेशो गुरुं काले विनयादिदमुक्तवान् ||५||  
 
अग्निवेशो गुरुं काले विनयादिदमुक्तवान् ||५||  
    
भगवन्! दारुणं रोगमाशीविषविषोपमम् |  
 
भगवन्! दारुणं रोगमाशीविषविषोपमम् |  
 +
 
विसर्पन्तं शरीरेषु देहिनामुपलक्षये ||६||  
 
विसर्पन्तं शरीरेषु देहिनामुपलक्षये ||६||  
    
सहसैव नरास्तेन परीताः शीघ्रकारिणा |  
 
सहसैव नरास्तेन परीताः शीघ्रकारिणा |  
 +
 
विनश्यन्त्यनुपक्रान्तास्तत्र नः संशयो महान् ||७||  
 
विनश्यन्त्यनुपक्रान्तास्तत्र नः संशयो महान् ||७||  
    
स नाम्ना केन विज्ञेयः सञ्ज्ञितः केन हेतुना |  
 
स नाम्ना केन विज्ञेयः सञ्ज्ञितः केन हेतुना |  
 +
 
कतिभेदः कियद्धातुः किन्निदानः किमाश्रयः ||८||  
 
कतिभेदः कियद्धातुः किन्निदानः किमाश्रयः ||८||  
    
सुखसाध्यः कृच्छ्रसाध्यो ज्ञेयो यश्चानुपक्रमः |  
 
सुखसाध्यः कृच्छ्रसाध्यो ज्ञेयो यश्चानुपक्रमः |  
 +
 
कथं कैर्लक्षणैः किं च भगवन्! तस्य भेषजम् ||९||  
 
कथं कैर्लक्षणैः किं च भगवन्! तस्य भेषजम् ||९||  
    
तदग्निवेशस्य वचः श्रुत्वाऽऽत्रेयः पुनर्वसुः |  
 
तदग्निवेशस्य वचः श्रुत्वाऽऽत्रेयः पुनर्वसुः |  
 +
 
यथावदखिलं सर्वं प्रोवाच मुनिसत्तमः ||१०||
 
यथावदखिलं सर्वं प्रोवाच मुनिसत्तमः ||१०||
    
kailāsē kinnarākīrṇē bahuprasravaṇauṣadhē|  
 
kailāsē kinnarākīrṇē bahuprasravaṇauṣadhē|  
 +
 
pādapairvividhaiḥ snigdhairnityaṁ kusumasampadā||3||  
 
pādapairvividhaiḥ snigdhairnityaṁ kusumasampadā||3||  
    
vamadbhirmadhurān gandhān sarvātaḥ svabhyalaṅkr̥tē|  
 
vamadbhirmadhurān gandhān sarvātaḥ svabhyalaṅkr̥tē|  
 +
 
viharantaṁ jitātmānamātrēyamr̥ṣivanditam||4||  
 
viharantaṁ jitātmānamātrēyamr̥ṣivanditam||4||  
    
maharṣibhiḥ parivr̥taṁ sarvabhūtahitē ratam|  
 
maharṣibhiḥ parivr̥taṁ sarvabhūtahitē ratam|  
 +
 
agnivēśō guruṁ kālē vinayādidamuktavān||5||  
 
agnivēśō guruṁ kālē vinayādidamuktavān||5||  
    
bhagavan! dāruṇaṁ rōgamāśīviṣaviṣōpamam|  
 
bhagavan! dāruṇaṁ rōgamāśīviṣaviṣōpamam|  
 +
 
visarpantaṁ śarīrēṣu dēhināmupalakṣayē||6||  
 
visarpantaṁ śarīrēṣu dēhināmupalakṣayē||6||  
    
sahasaiva narāstēna parītāḥ śīghrakāriṇā|  
 
sahasaiva narāstēna parītāḥ śīghrakāriṇā|  
 +
 
vinaśyantyanupakrāntāstatra naḥ saṁśayō mahān||7||  
 
vinaśyantyanupakrāntāstatra naḥ saṁśayō mahān||7||  
    
sa nāmnā kēna vijñēyaḥ sañjñitaḥ kēna hētunā|  
 
sa nāmnā kēna vijñēyaḥ sañjñitaḥ kēna hētunā|  
 +
 
katibhēdaḥ kiyaddhātuḥ kinnidānaḥ kimāśrayaḥ||8||  
 
katibhēdaḥ kiyaddhātuḥ kinnidānaḥ kimāśrayaḥ||8||  
    
sukhasādhyaḥ kr̥cchrasādhyō jñēyō yaścānupakramaḥ|  
 
sukhasādhyaḥ kr̥cchrasādhyō jñēyō yaścānupakramaḥ|  
 +
 
kathaṁ kairlakṣaṇaiḥ kiṁ ca bhagavan! tasya bhēṣajam||9||  
 
kathaṁ kairlakṣaṇaiḥ kiṁ ca bhagavan! tasya bhēṣajam||9||  
    
tadagnivēśasya vacaḥ śrutvā''trēyaḥ punarvasuḥ|  
 
tadagnivēśasya vacaḥ śrutvā''trēyaḥ punarvasuḥ|  
 +
 
yathāvadakhilaṁ sarvaṁ prōvāca munisattamaḥ||10||
 
yathāvadakhilaṁ sarvaṁ prōvāca munisattamaḥ||10||
    
kailAse kinnarAkIrNe bahuprasravaNauShadhe|  
 
kailAse kinnarAkIrNe bahuprasravaNauShadhe|  
 +
 
pAdapairvividhaiH snigdhairnityaM kusumasampadA||3||
 
pAdapairvividhaiH snigdhairnityaM kusumasampadA||3||
 
   
 
   
 
vamadbhirmadhurAn gandhAn sarvātaH svabhyala~gkRute|  
 
vamadbhirmadhurAn gandhAn sarvātaH svabhyala~gkRute|  
 +
 
viharantaM jitAtmAnamAtreyamRuShivanditam||4||  
 
viharantaM jitAtmAnamAtreyamRuShivanditam||4||  
    
maharShibhiH parivRutaM sarvabhUtahite ratam|  
 
maharShibhiH parivRutaM sarvabhUtahite ratam|  
 +
 
agnivesho guruM kAle vinayAdidamuktavAn||5||  
 
agnivesho guruM kAle vinayAdidamuktavAn||5||  
    
bhagavan! dAruNaM rōgamAshIviShaviShopamam|  
 
bhagavan! dAruNaM rōgamAshIviShaviShopamam|  
 +
 
visarpantaM sharIreShu dehinAmupalakShaye||6||  
 
visarpantaM sharIreShu dehinAmupalakShaye||6||  
    
sahasaiva narAstena parItAH shIghrakAriNA|  
 
sahasaiva narAstena parItAH shIghrakAriNA|  
 +
 
vinashyantyanupakrAntAstatra naH saMshayo mahAn||7||  
 
vinashyantyanupakrAntAstatra naH saMshayo mahAn||7||  
    
sa nAmnA kena vij~jeyaH sa~jj~jitaH kena hetunA|  
 
sa nAmnA kena vij~jeyaH sa~jj~jitaH kena hetunA|  
 +
 
katibhedaH kiyaddhātuH kinnidAnaH kimAshrayaH||8||  
 
katibhedaH kiyaddhātuH kinnidAnaH kimAshrayaH||8||  
    
sukhasAdhyaH kRucchrasAdhyo j~jeyo yashcAnupakramaH|  
 
sukhasAdhyaH kRucchrasAdhyo j~jeyo yashcAnupakramaH|  
 +
 
kathaM kairlakShaNaiH kiM ca bhagavan! tasya bheShajam||9||  
 
kathaM kairlakShaNaiH kiM ca bhagavan! tasya bheShajam||9||  
    
tadagniveshasya vacaH shrutvA~a~atreyaH punarvasuH|  
 
tadagniveshasya vacaH shrutvA~a~atreyaH punarvasuH|  
 +
 
yathAvadakhilaM sarvaM provAca munisattamaH||10||  
 
yathAvadakhilaM sarvaM provAca munisattamaH||10||  
  

Navigation menu