Changes

Jump to navigation Jump to search
35 bytes added ,  19:08, 1 April 2018
Line 1,608: Line 1,608:     
तत्र श्लोकाः-  
 
तत्र श्लोकाः-  
 +
 
निरुक्तं नामभेदाश्च दोषा दूष्याणि हेतवः |  
 
निरुक्तं नामभेदाश्च दोषा दूष्याणि हेतवः |  
 
आश्रयो मार्गतश्चैव विसर्पगुरुलाघवम् ||१४४||  
 
आश्रयो मार्गतश्चैव विसर्पगुरुलाघवम् ||१४४||  
 +
 
लिङ्गान्युपद्रवा ये च यल्लक्षण उपद्रवः |  
 
लिङ्गान्युपद्रवा ये च यल्लक्षण उपद्रवः |  
 
साध्यत्वं, न च, साध्यानां साधनं च यथाक्रमम् ||१४५||  
 
साध्यत्वं, न च, साध्यानां साधनं च यथाक्रमम् ||१४५||  
 +
 
इति पिप्रक्षवे सिद्धिमग्निवेशाय धीमते |  
 
इति पिप्रक्षवे सिद्धिमग्निवेशाय धीमते |  
 
पुनर्वसुरुवाचेदं विसर्पाणां चिकित्सितम् ||१४६||
 
पुनर्वसुरुवाचेदं विसर्पाणां चिकित्सितम् ||१४६||
 +
 
tatra ślōkāḥ-  
 
tatra ślōkāḥ-  
 +
 
niruktaṁ nāmabhēdāśca dōṣā dūṣyāṇi hētavaḥ|  
 
niruktaṁ nāmabhēdāśca dōṣā dūṣyāṇi hētavaḥ|  
 
āśrayō mārgataścaiva visarpagurulāghavam||144||  
 
āśrayō mārgataścaiva visarpagurulāghavam||144||  
 +
 
liṅgānyupadravā yē ca yallakṣaṇa upadravaḥ|  
 
liṅgānyupadravā yē ca yallakṣaṇa upadravaḥ|  
 
sādhyatvaṁ, na ca, sādhyānāṁ sādhanaṁ ca yathākramam||145||  
 
sādhyatvaṁ, na ca, sādhyānāṁ sādhanaṁ ca yathākramam||145||  
 +
 
iti piprakṣavē siddhimagnivēśāya dhīmatē|  
 
iti piprakṣavē siddhimagnivēśāya dhīmatē|  
 
punarvasuruvācēdaṁ visarpāṇāṁ cikitsitam||146||  
 
punarvasuruvācēdaṁ visarpāṇāṁ cikitsitam||146||  
 +
 
tatra shlokAH-  
 
tatra shlokAH-  
 +
 
niruktaM nAmabhedAshca dōṣa dUShyANi hetavaH|  
 
niruktaM nAmabhedAshca dōṣa dUShyANi hetavaH|  
 
Ashrayo mArgatashcaiva visarpagurulAghavam||144||  
 
Ashrayo mArgatashcaiva visarpagurulAghavam||144||  
 +
 
li~ggAnyupadravA ye ca yallakShaNa upadravaH|  
 
li~ggAnyupadravA ye ca yallakShaNa upadravaH|  
 
sAdhyatvaM, na ca, sAdhyAnAM sAdhanaM ca yathAkramam||145||  
 
sAdhyatvaM, na ca, sAdhyAnAM sAdhanaM ca yathAkramam||145||  
 +
 
iti piprakShave siddhimagniveshAya dhImate|  
 
iti piprakShave siddhimagniveshAya dhImate|  
 
punarvasuruvAcedaM visarpANAM cikitsitam||146||
 
punarvasuruvAcedaM visarpANAM cikitsitam||146||
 +
 
Now the summing up verses –
 
Now the summing up verses –
Derivation,synonyms, classification, dosha, dushya, etiology, the habitat, the severe and mild gradation, symptoms and signs, complications, the nature of complications, prognosis and treatment of curable ones. All these aspects has been explained by Punarvasu Atreya for the inquisitive and intelligent Agnivesha under the treatment of visarpa. (144-146)
+
 
 +
Derivation,synonyms, classification, ''dosha, dushya,'' etiology, the habitat, the severe and mild gradation, symptoms and signs, complications, the nature of complications, prognosis and treatment of curable ones. All these aspects has been explained by Punarvasu Atreya for the inquisitive and intelligent Agnivesha under the treatment of ''visarpa''. [144-146]
 +
 
 
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने  
 
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सास्थाने  
 
विसर्पचिकित्सितं नामैकविंशोऽध्यायः ||२१||
 
विसर्पचिकित्सितं नामैकविंशोऽध्यायः ||२१||
 +
 
ityagnivēśakr̥tē tantrē carakapratisaṁskr̥tē cikitsāsthānē  
 
ityagnivēśakr̥tē tantrē carakapratisaṁskr̥tē cikitsāsthānē  
 
visarpacikitsitaṁ nāmaikaviṁśō'dhyāyaḥ||21||  
 
visarpacikitsitaṁ nāmaikaviṁśō'dhyāyaḥ||21||  
 +
 
ityagniveshakRute tantre carakapratisaMskRute cikitsAsthAne  
 
ityagniveshakRute tantre carakapratisaMskRute cikitsAsthAne  
 
visarpacikitsitaM nAmaikaviMsho~adhyAyaH||21||  
 
visarpacikitsitaM nAmaikaviMsho~adhyAyaH||21||  
Thus ends the twenty first chapter on treatment of visarpa in cikitsasthana in the treatise composed by Agnivesa and redacted by Charaka.[21]  
+
 
 +
Thus ends the twenty first chapter on treatment of ''visarpa'' in [[Chikitsa Sthana]] in the treatise composed by Agnivesha and redacted by Charaka.[21]
    
=== ''Tattva Vimarsha'' ===  
 
=== ''Tattva Vimarsha'' ===  

Navigation menu