Changes

Jump to navigation Jump to search
68 bytes added ,  18:49, 1 April 2018
Line 1,293: Line 1,293:  
विदाहीन्यन्नपानानि विरुद्धं स्वपनं दिवा |  
 
विदाहीन्यन्नपानानि विरुद्धं स्वपनं दिवा |  
 
क्रोधव्यायामसूर्याग्निप्रवातांश्च विवर्जयेत् ||११५||
 
क्रोधव्यायामसूर्याग्निप्रवातांश्च विवर्जयेत् ||११५||
 +
 
vidāhīnyannapānāni viruddhaṁ svapanaṁ divā|  
 
vidāhīnyannapānāni viruddhaṁ svapanaṁ divā|  
 
krōdhavyāyāmasūryāgnipravātāṁśca vivarjayēt||115||  
 
krōdhavyāyāmasūryāgnipravātāṁśca vivarjayēt||115||  
 +
 
vidAhInyannapAnAni viruddhaM svapanaM divA|  
 
vidAhInyannapAnAni viruddhaM svapanaM divA|  
 
krodhavyAyAmasUryAgnipravātaMshca vivarjayet||115||  
 
krodhavyAyAmasUryAgnipravātaMshca vivarjayet||115||  
The patient should avoid the vidahi (that causes burning) and viruddha (mutually contradictory or incompatible) diet, day sleep, anger, exercise, exposure to sun heat, fire and fast winds.(115)
+
 
General guidelines of treatment:
+
The patient should avoid the ''vidahi'' (that causes burning) and ''viruddha'' (mutually contradictory or incompatible) diet, day sleep, anger, exercise, exposure to sun heat, fire and fast winds.[115]
 +
 
 +
==== General guidelines of treatment ====
 +
 
 
कुर्याच्चिकित्सितादस्माच्छीतप्रायाणि पैत्तिके |  
 
कुर्याच्चिकित्सितादस्माच्छीतप्रायाणि पैत्तिके |  
रूक्षप्रायाणि कफजे स्नैहिकान्यनिलात्मके ||११६||  
+
रूक्षप्रायाणि कफजे स्नैहिकान्यनिलात्मके ||११६||
 +
 
वातपित्तप्रशमनमग्निवीसर्पणे हितम् |  
 
वातपित्तप्रशमनमग्निवीसर्पणे हितम् |  
 
कफपित्तप्रशमनं प्रायः कर्दमसञ्ज्ञिते ||११७||
 
कफपित्तप्रशमनं प्रायः कर्दमसञ्ज्ञिते ||११७||
 +
 
kuryāccikitsitādasmācchītaprāyāṇi paittikē|  
 
kuryāccikitsitādasmācchītaprāyāṇi paittikē|  
 
rūkṣaprāyāṇi kaphajē snaihikānyanilātmakē||116||  
 
rūkṣaprāyāṇi kaphajē snaihikānyanilātmakē||116||  
 +
 
vātapittapraśamanamagnivīsarpaṇē hitam|  
 
vātapittapraśamanamagnivīsarpaṇē hitam|  
 
kaphapittapraśamanaṁ prāyaḥ kardamasañjñitē||117||
 
kaphapittapraśamanaṁ prāyaḥ kardamasañjñitē||117||
 +
 
kuryAccikitsitAdasmAcchItaprAyANi paittike|  
 
kuryAccikitsitAdasmAcchItaprAyANi paittike|  
 
rūkṣaprAyANi kaphaje snaihikAnyanilAtmake||116||  
 
rūkṣaprAyANi kaphaje snaihikAnyanilAtmake||116||  
 +
 
vātapittaprashamanamagnivIsarpaNe hitam|  
 
vātapittaprashamanamagnivIsarpaNe hitam|  
 
kaphapittaprashamanaM prAyaH kardamasa~jj~jite||117||
 
kaphapittaprashamanaM prAyaH kardamasa~jj~jite||117||
Of these measures, predominantly shita (cool) measures are prescribed in pitta dominant condition, ruksha in kapha dominant condition and snigdha in vata dominant condition of visarpa.
+
 
In agni visarpa, vata-pitta pacifying measures are beneficial and in kardama visarpa mostly kapha pitta alleviating measures should be administered.(116-117)
+
Of these measures, predominantly ''shita'' (cool) measures are prescribed in ''pitta'' dominant condition, ''ruksha'' in ''kapha'' dominant condition and ''snigdha'' in ''vata'' dominant condition of ''visarpa''.
 +
 
 +
In ''agni visarpa, vata-pitta'' pacifying measures are beneficial and in ''kardama visarpa'' mostly ''kapha pitta'' alleviating measures should be administered.[116-117]
    
==== Treatment of ''granthi visarpa'' ====
 
==== Treatment of ''granthi visarpa'' ====

Navigation menu