Changes

Jump to navigation Jump to search
24 bytes added ,  15:06, 1 April 2018
Line 619: Line 619:  
मुस्तनिम्बपटोलानां चन्दनोत्पलयोरपि |  
 
मुस्तनिम्बपटोलानां चन्दनोत्पलयोरपि |  
 
सारिवामलकोशीरमुस्तानां वा विचक्षणः ||५४||  
 
सारिवामलकोशीरमुस्तानां वा विचक्षणः ||५४||  
 +
 
कषायान् पाययेद्वैद्यः सिद्धान् वीसर्पनाशनान् |  
 
कषायान् पाययेद्वैद्यः सिद्धान् वीसर्पनाशनान् |  
 
किराततिक्तकं लोध्रं चन्दनं सदुरालभम् ||५५||  
 
किराततिक्तकं लोध्रं चन्दनं सदुरालभम् ||५५||  
 +
 
नागरं पद्मकिञ्जल्कमुत्पलं सबिभीतकम् |  
 
नागरं पद्मकिञ्जल्कमुत्पलं सबिभीतकम् |  
 
मधुकं नागपुष्पं च दद्याद्वीसर्पशान्तये ||५६||  
 
मधुकं नागपुष्पं च दद्याद्वीसर्पशान्तये ||५६||  
 +
 
प्रपौण्डरीकं मधुकं पद्मकिञ्जल्कमुत्पलम् |  
 
प्रपौण्डरीकं मधुकं पद्मकिञ्जल्कमुत्पलम् |  
 
नागपुष्पं च लोध्रं च तेनैव विधिना पिबेत् ||५७||  
 
नागपुष्पं च लोध्रं च तेनैव विधिना पिबेत् ||५७||  
 +
 
द्राक्षां पर्पटकं शुण्ठीं गुडूचीं धन्वयासकम् |  
 
द्राक्षां पर्पटकं शुण्ठीं गुडूचीं धन्वयासकम् |  
 
निशापर्युषितं दद्यात्तृष्णावीसर्पशान्तये ||५८||  
 
निशापर्युषितं दद्यात्तृष्णावीसर्पशान्तये ||५८||  
 +
 
पटोलं पिचुमर्दं च दार्वीं कटुकरोहिणीम् |  
 
पटोलं पिचुमर्दं च दार्वीं कटुकरोहिणीम् |  
 
यष्ट्याह्वां त्रायमाणां च दद्याद्वीसर्पशान्तये ||५९||  
 
यष्ट्याह्वां त्रायमाणां च दद्याद्वीसर्पशान्तये ||५९||  
 +
 
पटोलादिकषायं वा पिबेत्त्रिफलया सह |  
 
पटोलादिकषायं वा पिबेत्त्रिफलया सह |  
 
मसूरविदलैर्युक्तं घृतमिश्रं प्रदापयेत् ||६०||  
 
मसूरविदलैर्युक्तं घृतमिश्रं प्रदापयेत् ||६०||  
 +
 
पटोलपत्रमुद्गानां रसमामलकस्य च |  
 
पटोलपत्रमुद्गानां रसमामलकस्य च |  
 
पाययेत घृतोन्मिश्रं नरं वीसर्पपीडितम् ||६१||
 
पाययेत घृतोन्मिश्रं नरं वीसर्पपीडितम् ||६१||
 +
 
mustānimbapaṭōlānāṁ candanōtpalayōrapi|  
 
mustānimbapaṭōlānāṁ candanōtpalayōrapi|  
 
sārivāmalakōśīramustānāṁ vā vicakṣaṇaḥ||54||  
 
sārivāmalakōśīramustānāṁ vā vicakṣaṇaḥ||54||  
 +
 
kaṣāyān pāyayēdvaidyaḥ siddhān vīsarpanāśanān|  
 
kaṣāyān pāyayēdvaidyaḥ siddhān vīsarpanāśanān|  
 
kirātatiktakaṁ lōdhraṁ candanaṁ sadurālabham||55||  
 
kirātatiktakaṁ lōdhraṁ candanaṁ sadurālabham||55||  
 +
 
nāgaraṁ padmakiñjalkamutpalaṁ sabibhītakam|  
 
nāgaraṁ padmakiñjalkamutpalaṁ sabibhītakam|  
 
madhukaṁ nāgapuṣpaṁ ca dadyādvīsarpaśāntayē||56||  
 
madhukaṁ nāgapuṣpaṁ ca dadyādvīsarpaśāntayē||56||  
 +
 
prapauṇḍarīkaṁ madhukaṁ padmakiñjalkamutpalam|  
 
prapauṇḍarīkaṁ madhukaṁ padmakiñjalkamutpalam|  
 
nāgapuṣpaṁ ca lōdhraṁ ca tēnaiva vidhinā pibēt||57||  
 
nāgapuṣpaṁ ca lōdhraṁ ca tēnaiva vidhinā pibēt||57||  
 +
 
drākṣāṁ parpaṭakaṁ śuṇṭhīṁ guḍūcīṁ dhanvayāsakam|  
 
drākṣāṁ parpaṭakaṁ śuṇṭhīṁ guḍūcīṁ dhanvayāsakam|  
 
niśāparyuṣitaṁ dadyāttr̥ṣṇāvīsarpaśāntayē||58||  
 
niśāparyuṣitaṁ dadyāttr̥ṣṇāvīsarpaśāntayē||58||  
 +
 
paṭōlaṁ picumardaṁ ca dārvīṁ kaṭukarōhiṇīm|  
 
paṭōlaṁ picumardaṁ ca dārvīṁ kaṭukarōhiṇīm|  
 
yaṣṭyāhvāṁ trāyamāṇāṁ ca dadyādvīsarpaśāntayē||59||  
 
yaṣṭyāhvāṁ trāyamāṇāṁ ca dadyādvīsarpaśāntayē||59||  
 +
 
paṭōlādikaṣāyaṁ vā pibēttriphalayā saha|  
 
paṭōlādikaṣāyaṁ vā pibēttriphalayā saha|  
 
masūravidalairyuktaṁ ghr̥tamiśraṁ pradāpayēt||60||  
 
masūravidalairyuktaṁ ghr̥tamiśraṁ pradāpayēt||60||  
 +
 
paṭōlapatramudgānāṁ rasamāmalakasya ca|  
 
paṭōlapatramudgānāṁ rasamāmalakasya ca|  
 
pāyayēta ghr̥tōnmiśraṁ naraṁ vīsarpapīḍitam||61||  
 
pāyayēta ghr̥tōnmiśraṁ naraṁ vīsarpapīḍitam||61||  
 +
 
mustānimbapatōlanAM candanotpalayorapi|  
 
mustānimbapatōlanAM candanotpalayorapi|  
 
sArivAmalakoshIramustānAM vA vicakShaNaH||54||  
 
sArivAmalakoshIramustānAM vA vicakShaNaH||54||  
 +
 
kaShAyAn pAyayedvaidyaH siddhAn vIsarpanAshanAn|  
 
kaShAyAn pAyayedvaidyaH siddhAn vIsarpanAshanAn|  
 
kirAtatiktakaM lōdhraM candanaM sadurAlabham||55||  
 
kirAtatiktakaM lōdhraM candanaM sadurAlabham||55||  
 +
 
nAgaraM padmaki~jjalkamutpalaM sabibhItakam|  
 
nAgaraM padmaki~jjalkamutpalaM sabibhItakam|  
 
madhukaM nAgapuShpaM ca dadyAdvIsarpashAntaye||56||  
 
madhukaM nAgapuShpaM ca dadyAdvIsarpashAntaye||56||  
 +
 
prapauNDarIkaM madhukaM padmaki~jjalkamutpalam|  
 
prapauNDarIkaM madhukaM padmaki~jjalkamutpalam|  
 
nAgapuShpaM ca lōdhraM ca tenaiva vidhinA pibet||57||  
 
nAgapuShpaM ca lōdhraM ca tenaiva vidhinA pibet||57||  
 +
 
drAkShAM parpaTakaM shuNThIM guDUcIM dhanvayAsakam|  
 
drAkShAM parpaTakaM shuNThIM guDUcIM dhanvayAsakam|  
 
nishAparyuShitaM dadyAttRuShNAvIsarpashAntaye||58||  
 
nishAparyuShitaM dadyAttRuShNAvIsarpashAntaye||58||  
 +
 
patōlaM picumardaM ca dArvIM kaTukarōhinim|  
 
patōlaM picumardaM ca dArvIM kaTukarōhinim|  
 
yaShTyAhvAM trAyamANAM ca dadyAdvIsarpashAntaye||59||  
 
yaShTyAhvAM trAyamANAM ca dadyAdvIsarpashAntaye||59||  
 +
 
patōladikaShAyaM vA pibettriphalayA saha|  
 
patōladikaShAyaM vA pibettriphalayA saha|  
 
masUravidalairyuktaM ghRutamishraM pradApayet||60||  
 
masUravidalairyuktaM ghRutamishraM pradApayet||60||  
 +
 
patōlapatramudgAnAM rasamAmalakasya ca|  
 
patōlapatramudgAnAM rasamAmalakasya ca|  
 
pAyayeta ghRutonmishraM naraM vIsarpapIDitam||61||
 
pAyayeta ghRutonmishraM naraM vIsarpapIDitam||61||
 +
 
The skillful physician should administer the decoctions of tested efficacy for the cure of visarpa made up of musta (Cyperus rotundus linn), nimba (Azadirachta indica) and patola (Trichosanthes dioica Roxb) or chandana (Santalum album linn) and utpal (Nymphaea nouchali) or sariva (Hemidesmus indicus), amalaki (Emblica officinalis), ushira (Vetiveria zizanioidis Linn) and musta (Cyperus rotundus linn).  
 
The skillful physician should administer the decoctions of tested efficacy for the cure of visarpa made up of musta (Cyperus rotundus linn), nimba (Azadirachta indica) and patola (Trichosanthes dioica Roxb) or chandana (Santalum album linn) and utpal (Nymphaea nouchali) or sariva (Hemidesmus indicus), amalaki (Emblica officinalis), ushira (Vetiveria zizanioidis Linn) and musta (Cyperus rotundus linn).  
 
Kiratatikta (Swertia chirayita), lodhra (Symplocos racemosa), chandana (Santalum album linn), duralabha (Fagonia cretica), shunthi (Zingiber officinale), padmakinjalka (Prunus cerasoides), utpala (Nymphaea nouchali), bibhitaka (Terminalia bellirica), madhuka (Glycyrrhiza glabra Linn) and nagapushpa (Mesua ferrea Linn), this formulation physician may administer for the alleviation of visarpa.  
 
Kiratatikta (Swertia chirayita), lodhra (Symplocos racemosa), chandana (Santalum album linn), duralabha (Fagonia cretica), shunthi (Zingiber officinale), padmakinjalka (Prunus cerasoides), utpala (Nymphaea nouchali), bibhitaka (Terminalia bellirica), madhuka (Glycyrrhiza glabra Linn) and nagapushpa (Mesua ferrea Linn), this formulation physician may administer for the alleviation of visarpa.  

Navigation menu