Changes

Jump to navigation Jump to search
34 bytes added ,  12:13, 1 April 2018
Line 341: Line 341:  
''Visarpa'' manifesting with all signs and symptoms, having strong etiological factors, which is associated with formidable complications and that situates as well as affects vital parts, proves fatal.[28]
 
''Visarpa'' manifesting with all signs and symptoms, having strong etiological factors, which is associated with formidable complications and that situates as well as affects vital parts, proves fatal.[28]
   −
==== Etio-pathogeneis and clinical features of vata dominant visarpa ====
+
==== Etio-pathogeneis and clinical features of ''vata'' dominant ''visarpa'' ====
    
रूक्षोष्णैः केवलो वायुः पूरणैर्वा समावृतः |  
 
रूक्षोष्णैः केवलो वायुः पूरणैर्वा समावृतः |  
 
प्रदुष्टो दूषयन् दूष्यान् विसर्पति यथाबलम् ||२९||
 
प्रदुष्टो दूषयन् दूष्यान् विसर्पति यथाबलम् ||२९||
 +
 
तस्य रूपाणि- भ्रमदवथुपिपासानिस्तोदशूलाङ्गमर्दोद्वेष्टनकम्पज्वरतमककासास्थिसन्धिभेदविश्लेषणवेपनारोचकाविपाकाश्चक्षुषोराकुलत्वमस्रागमनं पिपीलिकासञ्चार इव चाङ्गेषु, यस्मिंश्चावकाशे विसर्पो विसर्पति [१] सोऽवकाशः श्यावारुणाभासः श्वयथुमान् निस्तोदभेदशूलायामसङ्कोचहर्षस्फुरणैरतिमात्रं प्रपीड्यते, अनुपक्रान्तश्चोपचीयते शीघ्रभेदैः स्फोटकैस्तनुभिररुणाभैः श्यावैर्वा तनुविशदारुणाल्पास्रावैः, विबद्धवातमूत्रपुरीषश्च भवति, निदानोक्तानि चास्य नोपशेरते विपरीतानि चोपशेरत इति वातविसर्पः ||३०||
 
तस्य रूपाणि- भ्रमदवथुपिपासानिस्तोदशूलाङ्गमर्दोद्वेष्टनकम्पज्वरतमककासास्थिसन्धिभेदविश्लेषणवेपनारोचकाविपाकाश्चक्षुषोराकुलत्वमस्रागमनं पिपीलिकासञ्चार इव चाङ्गेषु, यस्मिंश्चावकाशे विसर्पो विसर्पति [१] सोऽवकाशः श्यावारुणाभासः श्वयथुमान् निस्तोदभेदशूलायामसङ्कोचहर्षस्फुरणैरतिमात्रं प्रपीड्यते, अनुपक्रान्तश्चोपचीयते शीघ्रभेदैः स्फोटकैस्तनुभिररुणाभैः श्यावैर्वा तनुविशदारुणाल्पास्रावैः, विबद्धवातमूत्रपुरीषश्च भवति, निदानोक्तानि चास्य नोपशेरते विपरीतानि चोपशेरत इति वातविसर्पः ||३०||
 +
 
rūkṣōṣṇaiḥ kēvalō vāyuḥ pūraṇairvā samāvr̥taḥ|  
 
rūkṣōṣṇaiḥ kēvalō vāyuḥ pūraṇairvā samāvr̥taḥ|  
 
praduṣṭō dūṣayan dūṣyān visarpati yathābalam||29||  
 
praduṣṭō dūṣayan dūṣyān visarpati yathābalam||29||  
 +
 
tasya rūpāṇi- bhramadavathupipāsānistōdaśūlāṅgamardōdvēṣṭanakampajvaratamaka-kāsāsthisandhibhēdaviślēṣaṇavēpanārōcakāvipākāścakṣuṣōrākulatvamasrāgamanaṁ pipīlikāsañcāra ivacāṅgēṣu, yasmiṁścāvakāśē visarpō visarpati [1] sō'vakāśaḥ śyāvāruṇābhāsaḥ śvayathumānnistōdabhēdaśūlāyāmasaṅkōcaharṣasphuraṇairatimātraṁ prapīḍyatē, anupakrāntaścōpacīyatēśīghrabhēdaiḥ sphōṭakaistanubhiraruṇābhaiḥ śyāvairvā tanuviśadāruṇālpāsrāvaiḥ,vibaddhavātamūtrapurīṣaśca bhavati, nidānōktāni cāsya nōpaśēratē viparītāni cōpaśērata itivātavisarpaḥ||30||
 
tasya rūpāṇi- bhramadavathupipāsānistōdaśūlāṅgamardōdvēṣṭanakampajvaratamaka-kāsāsthisandhibhēdaviślēṣaṇavēpanārōcakāvipākāścakṣuṣōrākulatvamasrāgamanaṁ pipīlikāsañcāra ivacāṅgēṣu, yasmiṁścāvakāśē visarpō visarpati [1] sō'vakāśaḥ śyāvāruṇābhāsaḥ śvayathumānnistōdabhēdaśūlāyāmasaṅkōcaharṣasphuraṇairatimātraṁ prapīḍyatē, anupakrāntaścōpacīyatēśīghrabhēdaiḥ sphōṭakaistanubhiraruṇābhaiḥ śyāvairvā tanuviśadāruṇālpāsrāvaiḥ,vibaddhavātamūtrapurīṣaśca bhavati, nidānōktāni cāsya nōpaśēratē viparītāni cōpaśērata itivātavisarpaḥ||30||
 +
 
rUkShoShNaiH kevalo vAyuH pUraNairvA samAvRutaH|  
 
rUkShoShNaiH kevalo vAyuH pUraNairvA samAvRutaH|  
 
praduShTo dUShayan dUShyAn visarpati yathAbalam||29||  
 
praduShTo dUShayan dUShyAn visarpati yathAbalam||29||  
tasya rUpANi- bhramadavathupipAsAnistodashUlA~ggamardodveShTanakampajvaratamaka-kAsAsthisandhibhedavishleShaNavepanArocakAvipAkAshcakShuShorAkulatvamasrAgamanaMpipIlikAsa~jcAra iva cA~ggeShu, yasmiMshcAvakAshe visarpo visarpati [1] so~avakAshaHshyAvAruNAbhAsaH shvayathumAn nistodabhedashUlAyAmasa~gkocaharShasphuraNairatimAtraMprapIDyate, anupakrAntashcopacIyate shIghrabhedaiH sphoTakaistanubhiraruNAbhaiH shyAvairvātanuvishadAruNAlpAsrAvaiH, vibaddhavātamUtrapurIShashca bhavati, nidAnoktAni cAsya nopasherateviparItAni copasherata iti vātavisarpaH||30||  
+
 
Vayu aggravated by ununctuous and hot ingredients or by the obstruction due to vitiated dosha, impairs the body elements and spreads in proportion to its strength.  
+
tasya rUpANi- bhramadavathupipAsAnistodashUlA~ggamardodveShTanakampajvaratamaka-kAsAsthisandhibhedavishleShaNavepanArocakAvipAkAshcakShuShorAkulatvamasrAgamanaMpipIlikAsa~jcAra iva cA~ggeShu, yasmiMshcAvakAshe visarpo visarpati [1] so~avakAshaHshyAvAruNAbhAsaH shvayathumAn nistodabhedashUlAyAmasa~gkocaharShasphuraNairatimAtraMprapIDyate, anupakrAntashcopacIyate shIghrabhedaiH sphoTakaistanubhiraruNAbhaiH shyAvairvātanuvishadAruNAlpAsrAvaiH, vibaddhavātamUtrapurIShashca bhavati, nidAnoktAni cAsya nopasherateviparItAni copasherata iti vātavisarpaH||30||
 +
 +
''Vayu'' aggravated by ununctuous and hot ingredients or by the obstruction due to vitiated ''dosha'', impairs the body elements and spreads in proportion to its strength.  
 +
 
 
Its signs and symptoms are giddiness, burning sensation, excessive thirst, pricking sensation, severe pain, body ache, cramps, shivering, fever, feeling of entering in darkness, cough, breaking and splitting pains in the bones and joints, looseness in joints, trembling, anorexia, indigestion, congestion of the eyes, lacrimation and paresthesia; the region where the inflammation is spreading becomes blackish and reddish in colour and oedematous. The patient suffers from severe pricking, splitting or aching pain in the part affected as also extension and contractions of the parts, horripilation and quivering. If not treated it gives rise to quick bursting small blackish or reddish blisters with thin clear reddish and scanty discharge. The patient also suffers from the retention of flatus, urine and faeces. Etiological factors do not suit and the contrary ones suit the patient, this is vata dominant visarpa. (29-30)
 
Its signs and symptoms are giddiness, burning sensation, excessive thirst, pricking sensation, severe pain, body ache, cramps, shivering, fever, feeling of entering in darkness, cough, breaking and splitting pains in the bones and joints, looseness in joints, trembling, anorexia, indigestion, congestion of the eyes, lacrimation and paresthesia; the region where the inflammation is spreading becomes blackish and reddish in colour and oedematous. The patient suffers from severe pricking, splitting or aching pain in the part affected as also extension and contractions of the parts, horripilation and quivering. If not treated it gives rise to quick bursting small blackish or reddish blisters with thin clear reddish and scanty discharge. The patient also suffers from the retention of flatus, urine and faeces. Etiological factors do not suit and the contrary ones suit the patient, this is vata dominant visarpa. (29-30)
Etio-pathogeneis and clinical features of pitta dominant visarpa:
+
 
 +
==== Etio-pathogeneis and clinical features of pitta dominant visarpa ====
 +
 
 
पित्तमुष्णोपचारेण विदाह्यम्लाशनैश्चितम् |  
 
पित्तमुष्णोपचारेण विदाह्यम्लाशनैश्चितम् |  
 
दूष्यान् सन्दूष्य धमनीः [१] पूरयन् वै विसर्पति ||३१||
 
दूष्यान् सन्दूष्य धमनीः [१] पूरयन् वै विसर्पति ||३१||

Navigation menu