Changes

Line 2,260: Line 2,260:  
In the condition of occlusion by both ''kapha'' and ''pitta, pitta'' must be subdued first. [188]
 
In the condition of occlusion by both ''kapha'' and ''pitta, pitta'' must be subdued first. [188]
   −
==== Management of various condition of vata located in other sites ====
+
==== Management of various condition of ''vata'' located in other sites ====
    
आमाशयगतं मत्वा  कफं वमनमाचरेत् ||१८९||  
 
आमाशयगतं मत्वा  कफं वमनमाचरेत् ||१८९||  
 +
 
पक्वाशये विरेकं तु पित्ते सर्वत्रगे तथा |  
 
पक्वाशये विरेकं तु पित्ते सर्वत्रगे तथा |  
 
स्वेदैर्विष्यन्दितः श्लेष्मा यदा पक्वाशये स्थितः ||१९०||  
 
स्वेदैर्विष्यन्दितः श्लेष्मा यदा पक्वाशये स्थितः ||१९०||  
 +
 
पित्तं वा दर्शयेल्लिङ्गं बस्तिभिस्तौ विनिर्हरेत् |  
 
पित्तं वा दर्शयेल्लिङ्गं बस्तिभिस्तौ विनिर्हरेत् |  
 
श्लेष्मणाऽनुगतं वातमुष्णैर्गोमूत्रसंयुतैः ||१९१||  
 
श्लेष्मणाऽनुगतं वातमुष्णैर्गोमूत्रसंयुतैः ||१९१||  
 +
 
निरूहैः पित्तसंसृष्टं निर्हरेत् क्षीरसंयुतैः |  
 
निरूहैः पित्तसंसृष्टं निर्हरेत् क्षीरसंयुतैः |  
 
मधुरौषधसिद्धैश्च तैलैस्तमनुवासयेत् ||१९२||  
 
मधुरौषधसिद्धैश्च तैलैस्तमनुवासयेत् ||१९२||  
 +
 
शिरोगते तु सकफे धूमनस्यादि कारयेत् |  
 
शिरोगते तु सकफे धूमनस्यादि कारयेत् |  
 
हृते पित्ते कफे यः स्यादुरःस्रोतोऽनुगोऽनिलः ||१९३||  
 
हृते पित्ते कफे यः स्यादुरःस्रोतोऽनुगोऽनिलः ||१९३||  
 +
 
सशेषः  स्यात् क्रिया तत्र कार्या केवलवातिकी |  
 
सशेषः  स्यात् क्रिया तत्र कार्या केवलवातिकी |  
 
शोणितेनावृते कुर्याद्वातशोणितकीं क्रियाम् ||१९४||  
 
शोणितेनावृते कुर्याद्वातशोणितकीं क्रियाम् ||१९४||  
 +
 
प्रमेहवातमेदोघ्नीमामवाते [३] प्रयोजयेत् |  
 
प्रमेहवातमेदोघ्नीमामवाते [३] प्रयोजयेत् |  
 
स्वेदाभ्यङ्गरसक्षीरस्नेहा मांसावृते हिताः ||१९५||  
 
स्वेदाभ्यङ्गरसक्षीरस्नेहा मांसावृते हिताः ||१९५||  
 +
 
महास्नेहोऽस्थिमज्जस्थे पूर्ववद्रेतसाऽऽवृते |  
 
महास्नेहोऽस्थिमज्जस्थे पूर्ववद्रेतसाऽऽवृते |  
 
अन्नावृते तदुल्लेखः [४] पाचनं दीपनं लघु ||१९६||  
 
अन्नावृते तदुल्लेखः [४] पाचनं दीपनं लघु ||१९६||  
 +
 
मूत्रलानि तु मूत्रेण स्वेदाः सोत्तरबस्तयः |  
 
मूत्रलानि तु मूत्रेण स्वेदाः सोत्तरबस्तयः |  
 
शकृता तैलमैरण्डं स्निग्धोदावर्तवत्क्रिया [५] ||१९७||  
 
शकृता तैलमैरण्डं स्निग्धोदावर्तवत्क्रिया [५] ||१९७||  
 +
 
स्वस्थानस्थो बली दोषः प्राक् तं स्वैरौषधैर्जयेत् |  
 
स्वस्थानस्थो बली दोषः प्राक् तं स्वैरौषधैर्जयेत् |  
 
वमनैर्वा विरेकैर्वा बस्तिभिः शमनेन वा ||१९८||  
 
वमनैर्वा विरेकैर्वा बस्तिभिः शमनेन वा ||१९८||  
 +
 
(इत्युक्तमावृते वाते पित्तादिभिर्यथायथम् [६] ) |१९९|
 
(इत्युक्तमावृते वाते पित्तादिभिर्यथायथम् [६] ) |१९९|
 +
 
ĀmashayagataM matvA [1] kaphaM vamanamAcaret ||189||  
 
ĀmashayagataM matvA [1] kaphaM vamanamAcaret ||189||  
 +
 
pakvAshaye virekaM tu pitte sarvatrage tathA |  
 
pakvAshaye virekaM tu pitte sarvatrage tathA |  
 
svedairviShyanditaH shleShmA yadA pakvAshaye sthitaH ||190||  
 
svedairviShyanditaH shleShmA yadA pakvAshaye sthitaH ||190||  
 +
 
pittaM vA darshayelli~ggaM bastibhistau vinirharet |  
 
pittaM vA darshayelli~ggaM bastibhistau vinirharet |  
 
shleShmaNA~anugataM vātamuShNairgomūtrasaMyutaiH ||191||  
 
shleShmaNA~anugataM vātamuShNairgomūtrasaMyutaiH ||191||  
 +
 
nirUhaiH pittasaMsRuShTaM nirharet kShIrasaMyutaiH |  
 
nirUhaiH pittasaMsRuShTaM nirharet kShIrasaMyutaiH |  
 
madhurauShadhasiddhaishca tailaistamanuvAsayet ||192||  
 
madhurauShadhasiddhaishca tailaistamanuvAsayet ||192||  
 +
 
shirōgate tu sakaphe dhUmanasyAdi kArayet |  
 
shirōgate tu sakaphe dhUmanasyAdi kArayet |  
 
hRute pitte kaphe yaH syAduraHsroto~anugo~anilaH ||193||  
 
hRute pitte kaphe yaH syAduraHsroto~anugo~anilaH ||193||  
 +
 
sasheShaH [2] syAt kriyA tatra kAryA kevalavAtikI |  
 
sasheShaH [2] syAt kriyA tatra kAryA kevalavAtikI |  
 
shoNitenAvRute kuryAdvātashoNitakIM kriyAm ||194||  
 
shoNitenAvRute kuryAdvātashoNitakIM kriyAm ||194||  
 +
 
pramehavātamedoghnImAmavAte [3] prayojayet |  
 
pramehavātamedoghnImAmavAte [3] prayojayet |  
 
svedAbhya~ggarasakShIraSnēha māṁsavRute hitAH ||195||  
 
svedAbhya~ggarasakShIraSnēha māṁsavRute hitAH ||195||  
 +
 
mahAsneho~asthimajjasthe pUrvavadretasA~a~avRute |  
 
mahAsneho~asthimajjasthe pUrvavadretasA~a~avRute |  
 
annAvRute tadullekhaH [4] pācanaM dIpanaM laghu ||196||  
 
annAvRute tadullekhaH [4] pācanaM dIpanaM laghu ||196||  
 +
 
mūtralAni tu mUtreNa svedAH sottarabastayaH |  
 
mūtralAni tu mUtreNa svedAH sottarabastayaH |  
 
shakRutA tailamairaNDaM snigdhodAvartavatkriyA [5] ||197||  
 
shakRutA tailamairaNDaM snigdhodAvartavatkriyA [5] ||197||  
 +
 
svasthānastho balI  dōṣaH prAk taM svairauShadhairjayet |  
 
svasthānastho balI  dōṣaH prAk taM svairauShadhairjayet |  
 
vamanairvA virekairvA bastibhiH shamanena vA ||198||  
 
vamanairvA virekairvA bastibhiH shamanena vA ||198||  
 +
 
(ityuktamAvRute vAte pittAdibhiryathAyatham [6] ) |199|  
 
(ityuktamAvRute vAte pittAdibhiryathAyatham [6] ) |199|  
 +
 
āmāśayagataṁ matvā [1] kaphaṁ vamanamācarēt||189||  
 
āmāśayagataṁ matvā [1] kaphaṁ vamanamācarēt||189||  
 +
 
pakvāśayē virēkaṁ tu pittē sarvatragē tathā|  
 
pakvāśayē virēkaṁ tu pittē sarvatragē tathā|  
 
svēdairviṣyanditaḥ ślēṣmā yadā pakvāśayē sthitaḥ||190||  
 
svēdairviṣyanditaḥ ślēṣmā yadā pakvāśayē sthitaḥ||190||  
 +
 
pittaṁ vā darśayēlliṅgaṁ bastibhistau vinirharēt|  
 
pittaṁ vā darśayēlliṅgaṁ bastibhistau vinirharēt|  
 
ślēṣmaṇā'nugataṁ vātamuṣṇairgōmūtrasaṁyutaiḥ||191||  
 
ślēṣmaṇā'nugataṁ vātamuṣṇairgōmūtrasaṁyutaiḥ||191||  
 +
 
nirūhaiḥ pittasaṁsr̥ṣṭaṁ nirharēt kṣīrasaṁyutaiḥ|  
 
nirūhaiḥ pittasaṁsr̥ṣṭaṁ nirharēt kṣīrasaṁyutaiḥ|  
 
madhurauṣadhasiddhaiśca tailaistamanuvāsayēt||192||  
 
madhurauṣadhasiddhaiśca tailaistamanuvāsayēt||192||  
 +
 
śirōgatē tu sakaphē dhūmanasyādi kārayēt|  
 
śirōgatē tu sakaphē dhūmanasyādi kārayēt|  
 
hr̥tē pittē kaphē yaḥ syāduraḥsrōtō'nugō'nilaḥ||193||  
 
hr̥tē pittē kaphē yaḥ syāduraḥsrōtō'nugō'nilaḥ||193||  
 +
 
saśēṣaḥ [2] syāt kriyā tatra kāryā kēvalavātikī|  
 
saśēṣaḥ [2] syāt kriyā tatra kāryā kēvalavātikī|  
 
śōṇitēnāvr̥tē kuryādvātaśōṇitakīṁ kriyām||194||  
 
śōṇitēnāvr̥tē kuryādvātaśōṇitakīṁ kriyām||194||  
 +
 
pramēhavātamēdōghnīmāmavātē [3] prayōjayēt|  
 
pramēhavātamēdōghnīmāmavātē [3] prayōjayēt|  
 
svēdābhyaṅgarasakṣīrasnēhā māṁsāvr̥tē hitāḥ||195||  
 
svēdābhyaṅgarasakṣīrasnēhā māṁsāvr̥tē hitāḥ||195||  
 +
 
mahāsnēhō'sthimajjasthē pūrvavadrētasā''vr̥tē|  
 
mahāsnēhō'sthimajjasthē pūrvavadrētasā''vr̥tē|  
 
annāvr̥tē tadullēkhaḥ [4] pācanaṁ dīpanaṁ laghu||196||  
 
annāvr̥tē tadullēkhaḥ [4] pācanaṁ dīpanaṁ laghu||196||  
 +
 
mūtralāni tu mūtrēṇa svēdāḥ sōttarabastayaḥ|  
 
mūtralāni tu mūtrēṇa svēdāḥ sōttarabastayaḥ|  
 
śakr̥tā tailamairaṇḍaṁ snigdhōdāvartavatkriyā [5] ||197||  
 
śakr̥tā tailamairaṇḍaṁ snigdhōdāvartavatkriyā [5] ||197||  
 +
 
svasthānasthō balī dōṣaḥ prāk taṁ svairauṣadhairjayēt|  
 
svasthānasthō balī dōṣaḥ prāk taṁ svairauṣadhairjayēt|  
 
vamanairvā virēkairvā bastibhiḥ śamanēna vā||198||  
 
vamanairvā virēkairvā bastibhiḥ śamanēna vā||198||  
 +
 
(ityuktamāvr̥tē vātē pittādibhiryathāyatham [6] )|199|  
 
(ityuktamāvr̥tē vātē pittādibhiryathāyatham [6] )|199|  
On finding that kapha is located in the stomach (āmāśaya), emesis should be given and if it is located in the colon (pakvāśaya), the treatment of choice is purgation. If pitta has pervaded all over the body, again the same (purgation) should be given. (189-189 ½)
+
 
 +
On finding that ''kapha'' is located in the stomach (āmāśaya), emesis should be given and if it is located in the colon (pakvāśaya), the treatment of choice is purgation. If pitta has pervaded all over the body, again the same (purgation) should be given. (189-189 ½)
    
As kapha or pitta gets liquefied by sudation,  and gets accumulated in the colon and the symptoms of pitta manifest, both of these should be eliminated by the use of enema.  (190-190 ½)
 
As kapha or pitta gets liquefied by sudation,  and gets accumulated in the colon and the symptoms of pitta manifest, both of these should be eliminated by the use of enema.  (190-190 ½)