Changes

Line 2,011: Line 2,011:  
Thus, ''rasna taila'' has been explained. [165–166]
 
Thus, ''rasna taila'' has been explained. [165–166]
   −
===== Mulakadya taila and vrishmuladi taila =====
+
===== ''Mulakadya taila'' and ''vrishmuladi taila'' =====
    
मूलकस्वरसं क्षीरं तैलं दध्यम्लकाञ्जिकम् |  
 
मूलकस्वरसं क्षीरं तैलं दध्यम्लकाञ्जिकम् |  
तुल्यं विपाचयेत् कल्कैर्बलाचित्रकसैन्धवैः ||१६७||  
+
तुल्यं विपाचयेत् कल्कैर्बलाचित्रकसैन्धवैः ||१६७||
 +
 
पिप्पल्यतिविषारास्नाचविकागुरुशिग्रुकैः |  
 
पिप्पल्यतिविषारास्नाचविकागुरुशिग्रुकैः |  
 
भल्लातकवचाकुष्ठश्वदंष्ट्राविश्वभेषजैः ||१६८||  
 
भल्लातकवचाकुष्ठश्वदंष्ट्राविश्वभेषजैः ||१६८||  
 +
 
पुष्कराह्वशटीबिल्वशताह्वानतदारुभिः |  
 
पुष्कराह्वशटीबिल्वशताह्वानतदारुभिः |  
 
तत्सिद्धं पीतमत्युग्रान् हन्ति वातात्मकान् गदान् ||१६९||  
 
तत्सिद्धं पीतमत्युग्रान् हन्ति वातात्मकान् गदान् ||१६९||  
 +
 
इति मूलकाद्यं तैलम् |  
 
इति मूलकाद्यं तैलम् |  
 +
 
वृषमूलगुडूच्योश्च द्विशतस्य शतस्य च |  
 
वृषमूलगुडूच्योश्च द्विशतस्य शतस्य च |  
 
चित्रकात् साश्वगन्धाच्च क्वाथे तैलाढकं पचेत् ||१७०||  
 
चित्रकात् साश्वगन्धाच्च क्वाथे तैलाढकं पचेत् ||१७०||  
 +
 
सक्षीरं वायुना भग्ने दद्याज्जर्जरिते तथा |  
 
सक्षीरं वायुना भग्ने दद्याज्जर्जरिते तथा |  
 
प्राक्तैलावापसिद्धं च भवेदेतद्गुणोत्तरम् ||१७१||  
 
प्राक्तैलावापसिद्धं च भवेदेतद्गुणोत्तरम् ||१७१||  
 +
 
इति वृषमूलादितैलम् |
 
इति वृषमूलादितैलम् |
 +
 
mUlakasvarasaM kShIraM tailaM dadhyamlakA~jjikam |  
 
mUlakasvarasaM kShIraM tailaM dadhyamlakA~jjikam |  
 
tulyaM vipAcayet kalkairbalAcitrakasaindhavaiH ||167||  
 
tulyaM vipAcayet kalkairbalAcitrakasaindhavaiH ||167||  
 +
 
pippalyativiṣārāsnācavikAgurushigrukaiH |  
 
pippalyativiṣārāsnācavikAgurushigrukaiH |  
 
bhallAtakavacAkuṣṭhashvadaMShTrAvishvabheShajaiH ||168||  
 
bhallAtakavacAkuṣṭhashvadaMShTrAvishvabheShajaiH ||168||  
 +
 
puShkarAhvaśaṭībilvashatAhvAnatadArubhiH |  
 
puShkarAhvaśaṭībilvashatAhvAnatadArubhiH |  
 
tatsiddhaM pItamatyugrAn hanti vātatmakAn gadAn ||169||  
 
tatsiddhaM pItamatyugrAn hanti vātatmakAn gadAn ||169||  
 +
 
iti mUlakAdyaM tailam |  
 
iti mUlakAdyaM tailam |  
 +
 
vRuShamUlaguDUcyoshca dvishatasya shatasya ca |  
 
vRuShamUlaguDUcyoshca dvishatasya shatasya ca |  
 
citrakAt sAshvagandhAcca kvAthe tailADhakaM pacet ||170||  
 
citrakAt sAshvagandhAcca kvAthe tailADhakaM pacet ||170||  
 +
 
sakShIraM Vāyu nA bhagne dadyAjjarjarite tathA |  
 
sakShIraM Vāyu nA bhagne dadyAjjarjarite tathA |  
 
prAktailAvApasiddhaM ca bhavedetadguNottaram ||171||  
 
prAktailAvApasiddhaM ca bhavedetadguNottaram ||171||  
 +
 
iti vRuShamUlAditailam |  
 
iti vRuShamUlAditailam |  
 +
 
mūlakasvarasaṁ kṣīraṁ tailaṁ dadhyamlakāñjikam|  
 
mūlakasvarasaṁ kṣīraṁ tailaṁ dadhyamlakāñjikam|  
 
tulyaṁ vipācayēt kalkairbalācitrakasaindhavaiḥ||167||  
 
tulyaṁ vipācayēt kalkairbalācitrakasaindhavaiḥ||167||  
 +
 
pippalyativiṣārāsnācavikāguruśigrukaiḥ|  
 
pippalyativiṣārāsnācavikāguruśigrukaiḥ|  
 
bhallātakavacākuṣṭhaśvadaṁṣṭrāviśvabhēṣajaiḥ||168||  
 
bhallātakavacākuṣṭhaśvadaṁṣṭrāviśvabhēṣajaiḥ||168||  
 +
 
puṣkarāhvaśaṭībilvaśatāhvānatadārubhiḥ|  
 
puṣkarāhvaśaṭībilvaśatāhvānatadārubhiḥ|  
 
tatsiddhaṁ pītamatyugrān hanti vātātmakān gadān||169||  
 
tatsiddhaṁ pītamatyugrān hanti vātātmakān gadān||169||  
iti mūlakādyaṁ tailam|  
+
 
 +
iti mūlakādyaṁ tailam|
 +
 
vr̥ṣamūlaguḍūcyōśca dviśatasya śatasya ca|  
 
vr̥ṣamūlaguḍūcyōśca dviśatasya śatasya ca|  
 
citrakāt sāśvagandhācca kvāthē tailāḍhakaṁ pacēt||170||  
 
citrakāt sāśvagandhācca kvāthē tailāḍhakaṁ pacēt||170||  
 +
 
sakṣīraṁ vāyunā bhagnē dadyājjarjaritē tathā|  
 
sakṣīraṁ vāyunā bhagnē dadyājjarjaritē tathā|  
 
prāktailāvāpasiddhaṁ ca bhavēdētadguṇōttaram||171||  
 
prāktailāvāpasiddhaṁ ca bhavēdētadguṇōttaram||171||  
 +
 
iti vr̥ṣamūlāditailam|  
 
iti vr̥ṣamūlāditailam|  
   −
Medicated oil is prepared by taking 64 tolas (768 gm) of oil and cooking it in equal quantities of radish juice, milk, sour curds, and sour kanji, the paste of sida, chitraka, rock salt, pippali, ativiṣā, rāsnā, cavika, agaru, śigru, bhallātaka, vacā, kuṣṭha, śvadaṁṣṭrā, viśvabhēṣaja, puṣkara, śaṭī, bilwa, śatāhvā, nata, and devadāru. This mūlakādya taila, when taken internally, cures even very severe types of vāta disorders. (167-169)
+
Medicated oil is prepared by taking 64 ''tolas'' (768 gm) of oil and cooking it in equal quantities of radish juice, milk, sour curds, and sour ''kanji'', the paste of ''sida, chitraka,'' rock salt, ''pippali, ativisha, rasna, chavika, agaru, shigru, bhallataka, vacha, kushtha, shvadamishtra, vishvabheshaja, pushkara, shati, bilwa, shatahva, nata,'' and ''devadaru''. This ''mulakadya taila'', when taken internally, cures even very severe types of ''vata'' disorders. [167-169]
256 tolas (3.072 l) of sesame oil are cooked in 800 tolas (9.6 l) of the decoction of vr̥ṣa roots and guḍūci, and 400 tolas (4.8 l) of the decoction of Chitraka, aśvagandhā and milk. This medicated oil should be prescribed in fractured or serious conditions of bone due to vāta. It becomes exceedingly effective if prepared with the paste mentioned in earlier oils. (170-171)
+
 
 +
256 ''tolas'' (3.072 l) of sesame oil are cooked in 800 ''tolas'' (9.6 l) of the decoction of ''vrisha'' roots and guduchi, and 400 ''tolas'' (4.8 l) of the decoction of ''chitraka, ashvagandha'' and milk. This medicated oil should be prescribed in fractured or serious conditions of bone due to ''vata''. It becomes exceedingly effective if prepared with the paste mentioned in earlier oils. [170-171]
    
===== Mulaka taila =====
 
===== Mulaka taila =====