Changes

Jump to navigation Jump to search
Line 2,760: Line 2,760:     
लक्षणानां तु मिश्रत्वं पित्तस्य च कफस्य च ||२३१||  
 
लक्षणानां तु मिश्रत्वं पित्तस्य च कफस्य च ||२३१||  
 +
 
उपलक्ष्य भिषग्विद्वान् मिश्रमावरणं वदेत् |  
 
उपलक्ष्य भिषग्विद्वान् मिश्रमावरणं वदेत् |  
 
यद्यस्य वायोर्निर्दिष्टं स्थानं तत्रेतरौ स्थितौ ||२३२||  
 
यद्यस्य वायोर्निर्दिष्टं स्थानं तत्रेतरौ स्थितौ ||२३२||  
 +
 
दोषौ बहुविधान् व्याधीन् दर्शयेतां यथानिजान् |  
 
दोषौ बहुविधान् व्याधीन् दर्शयेतां यथानिजान् |  
 
आवृतं श्लेष्मपित्ताभ्यां प्राणं चोदानमेव च ||२३३||  
 
आवृतं श्लेष्मपित्ताभ्यां प्राणं चोदानमेव च ||२३३||  
 +
 
गरीयस्त्वेन पश्यन्ति भिषजः शास्त्रचक्षुषः |  
 
गरीयस्त्वेन पश्यन्ति भिषजः शास्त्रचक्षुषः |  
 
विशेषाज्जीवितं प्राणे उदाने संश्रितं बलम् ||२३४||  
 
विशेषाज्जीवितं प्राणे उदाने संश्रितं बलम् ||२३४||  
 +
 
स्यात्तयोः पीडनाद्धानिरायुषश्च बलस्य च |  
 
स्यात्तयोः पीडनाद्धानिरायुषश्च बलस्य च |  
 
सर्वेऽप्येतेऽपरिज्ञाताः परिसंवत्सरास्तथा ||२३५||  
 
सर्वेऽप्येतेऽपरिज्ञाताः परिसंवत्सरास्तथा ||२३५||  
 +
 
उपेक्षणादसाध्याः स्युरथवा दुरुपक्रमाः [१] |२३६|
 
उपेक्षणादसाध्याः स्युरथवा दुरुपक्रमाः [१] |२३६|
 +
 
lakShaNAnAM tu mishratvaM pittasya ca kaphasya ca ||231||  
 
lakShaNAnAM tu mishratvaM pittasya ca kaphasya ca ||231||  
 +
 
upalakShya bhiShagvidvAn mishramĀvaranaM vadet |  
 
upalakShya bhiShagvidvAn mishramĀvaranaM vadet |  
 
yadyasya vAyornirdiShTaM sthānaM tatretarau sthitau ||232||  
 
yadyasya vAyornirdiShTaM sthānaM tatretarau sthitau ||232||  
 +
 
dōṣau bahuvidhAn vyAdhIn darshayetAM yathAnijAn |  
 
dōṣau bahuvidhAn vyAdhIn darshayetAM yathAnijAn |  
 
AvRutaM shleShmapittAbhyAM prānaM codAnameva ca ||233||  
 
AvRutaM shleShmapittAbhyAM prānaM codAnameva ca ||233||  
 +
 
garIyastvena pashyanti bhiShajaH shAstracakShuShaH |  
 
garIyastvena pashyanti bhiShajaH shAstracakShuShaH |  
 
visheShAjjIvitaM prānae udānae saMshritaM balam ||234||  
 
visheShAjjIvitaM prānae udānae saMshritaM balam ||234||  
 +
 
syAttayoH pIDanAddhAnirAyuShashca balasya ca |  
 
syAttayoH pIDanAddhAnirAyuShashca balasya ca |  
 
sarve~apyete~aparij~jAtAH parisaMvatsarAstathA ||235||  
 
sarve~apyete~aparij~jAtAH parisaMvatsarAstathA ||235||  
 +
 
upekShaNAdasAdhyAH syurathavA durupakramAH [1] |236|  
 
upekShaNAdasAdhyAH syurathavA durupakramAH [1] |236|  
 +
 
lakṣaṇānāṁ tu miśratvaṁ pittasya ca kaphasya ca||231||  
 
lakṣaṇānāṁ tu miśratvaṁ pittasya ca kaphasya ca||231||  
 +
 
upalakṣya bhiṣagvidvān miśramāvaraṇaṁ vadēt|  
 
upalakṣya bhiṣagvidvān miśramāvaraṇaṁ vadēt|  
 
yadyasya vāyōrnirdiṣṭaṁ sthānaṁ tatrētarau sthitau||232||  
 
yadyasya vāyōrnirdiṣṭaṁ sthānaṁ tatrētarau sthitau||232||  
 +
 
dōṣau bahuvidhān vyādhīn darśayētāṁ yathānijān|  
 
dōṣau bahuvidhān vyādhīn darśayētāṁ yathānijān|  
 
āvr̥taṁ ślēṣmapittābhyāṁ prāṇaṁ cōdānamēva ca||233||  
 
āvr̥taṁ ślēṣmapittābhyāṁ prāṇaṁ cōdānamēva ca||233||  
 +
 
garīyastvēna paśyanti bhiṣajaḥ śāstracakṣuṣaḥ|  
 
garīyastvēna paśyanti bhiṣajaḥ śāstracakṣuṣaḥ|  
 
viśēṣājjīvitaṁ prāṇē udānē saṁśritaṁ balam||234||  
 
viśēṣājjīvitaṁ prāṇē udānē saṁśritaṁ balam||234||  
 +
 
syāttayōḥ pīḍanāddhānirāyuṣaśca balasya ca|  
 
syāttayōḥ pīḍanāddhānirāyuṣaśca balasya ca|  
 
sarvē'pyētē'parijñātāḥ parisaṁvatsarāstathā||235||  
 
sarvē'pyētē'parijñātāḥ parisaṁvatsarāstathā||235||  
 +
 
upēkṣaṇādasādhyāḥ syurathavā durupakramāḥ [13] |236|  
 
upēkṣaṇādasādhyāḥ syurathavā durupakramāḥ [13] |236|  
 +
 
lakṣaṇānāṁ tu miśratvaṁ pittasya ca kaphasya ca||231||  
 
lakṣaṇānāṁ tu miśratvaṁ pittasya ca kaphasya ca||231||  
 +
 
upalakṣya bhiṣagvidvān miśramāvaraṇaṁ vadēt|  
 
upalakṣya bhiṣagvidvān miśramāvaraṇaṁ vadēt|  
 
yadyasya vāyōrnirdiṣṭaṁ sthānaṁ tatrētarau sthitau||232||  
 
yadyasya vāyōrnirdiṣṭaṁ sthānaṁ tatrētarau sthitau||232||  
 +
 
dōṣau bahuvidhān vyādhīn darśayētāṁ yathānijān|  
 
dōṣau bahuvidhān vyādhīn darśayētāṁ yathānijān|  
 
āvr̥taṁ ślēṣmapittābhyāṁ prāṇaṁ cōdānamēva ca||233||  
 
āvr̥taṁ ślēṣmapittābhyāṁ prāṇaṁ cōdānamēva ca||233||  
 +
 
garīyastvēna paśyanti bhiṣajaḥ śāstracakṣuṣaḥ|  
 
garīyastvēna paśyanti bhiṣajaḥ śāstracakṣuṣaḥ|  
 
viśēṣājjīvitaṁ prāṇē udānē saṁśritaṁ balam||234||  
 
viśēṣājjīvitaṁ prāṇē udānē saṁśritaṁ balam||234||  
 +
 
syāttayōḥ pīḍanāddhānirāyuṣaśca balasya ca|  
 
syāttayōḥ pīḍanāddhānirāyuṣaśca balasya ca|  
 
sarvē'pyētē'parijñātāḥ parisaṁvatsarāstathā||235||  
 
sarvē'pyētē'parijñātāḥ parisaṁvatsarāstathā||235||  
 +
 
upēkṣaṇādasādhyāḥ syurathavā durupakramāḥ [1] |236|  
 
upēkṣaṇādasādhyāḥ syurathavā durupakramāḥ [1] |236|  
 +
 
On observing the mixed symptoms of pitta and kapha, the learned physician should diagnose it as a condition of combined occlusion. (231-231½)
 
On observing the mixed symptoms of pitta and kapha, the learned physician should diagnose it as a condition of combined occlusion. (231-231½)
 +
 
If the two other doshas get located in the places described as the habitat of vāta, they manifest various symptoms of disorders characteristic to each of them. (232-232½)
 
If the two other doshas get located in the places described as the habitat of vāta, they manifest various symptoms of disorders characteristic to each of them. (232-232½)
 +
 
Medical authorities regard, as most serious, the condition of occlusion of prāna or udāna by kapha and pitta combined,  because life is particularly dependent on prāna, and strength on udāna; and occlusion of them, will result in loss of life and vitality. (233-234½)
 
Medical authorities regard, as most serious, the condition of occlusion of prāna or udāna by kapha and pitta combined,  because life is particularly dependent on prāna, and strength on udāna; and occlusion of them, will result in loss of life and vitality. (233-234½)
 +
 
If all these conditions are either undiagnosed or neglected for longer than a year, they become either incurable or extreme difficult to cure. (235-235½)
 
If all these conditions are either undiagnosed or neglected for longer than a year, they become either incurable or extreme difficult to cure. (235-235½)
  

Navigation menu