Changes

229 bytes added ,  13:24, 16 April 2018
Line 1,495: Line 1,495:  
The preparations made of ''musta'', yeast, sesame, ''kushtha, devadaru,'' rock salt and ''nata'', along with curds milk and the four varieties of unctuous articles should be used as poultice. [113]
 
The preparations made of ''musta'', yeast, sesame, ''kushtha, devadaru,'' rock salt and ''nata'', along with curds milk and the four varieties of unctuous articles should be used as poultice. [113]
   −
The physician should give on the painful part, a thick application prepared of pancakes, vēsavāra preparation, milk, black gram, sesame, boiled rice, castor seeds, wheat, barley, badara, and sthirā etc mixed with unctuous articles. This application should be at night and bandaged with caster leaves, and the bandage should be removed the next morning. Then the part should be poured with milk added with water and again poultice. The bandage which is applied during the day must be of leather with fur, and it should be removed at night. (114-116)
+
The physician should give on the painful part, a thick application prepared of pancakes, ''vesavara'' preparation, milk, black gram, sesame, boiled rice, castor seeds, wheat, barley, ''badara,'' and ''sthira'' etc mixed with unctuous articles. This application should be at night and bandaged with caster leaves, and the bandage should be removed the next morning. Then the part should be poured with milk added with water and again poultice. The bandage which is applied during the day must be of leather with fur, and it should be removed at night. [114-116]
   −
Thick applications can be made of oleiferous fruits well pasted with sour articles and be applied after it gets cool. And poultices can be made of the fragrant group of drugs curative of vāta, milk pudding or kr̥śara mixed with unctuous articles be used. (117)
+
Thick applications can be made of oleiferous fruits well pasted with sour articles and be applied after it gets cool. And poultices can be made of the fragrant group of drugs curative of ''vata'', milk pudding or ''krishara'' mixed with unctuous articles be used. [117]
   −
We shall describe the various unctuous preparations which are comparable to nectar and are curative of disorders in those who are afflicted with dryness after purification and vāta provocation. (118)
+
We shall describe the various unctuous preparations which are comparable to nectar and are curative of disorders in those who are afflicted with dryness after purification and ''vata'' provocation. [118]
    
द्रोणेऽम्भसः पचेद्भागान् दशमूलाच्चतुष्पलान्||११९||  
 
द्रोणेऽम्भसः पचेद्भागान् दशमूलाच्चतुष्पलान्||११९||  
 +
 
यवकोलकुलत्थानां भागैः प्रस्थोन्मितैः सह|  
 
यवकोलकुलत्थानां भागैः प्रस्थोन्मितैः सह|  
 
पादशेषे रसे पिष्टैर्जीवनीयैः सशर्करैः||१२०||  
 
पादशेषे रसे पिष्टैर्जीवनीयैः सशर्करैः||१२०||  
 +
 
तथा खर्जूरकाश्मर्यद्राक्षाबदरफल्गुभिः|  
 
तथा खर्जूरकाश्मर्यद्राक्षाबदरफल्गुभिः|  
सक्षीरैः सर्पिषः प्रस्थः सिद्धः केवलवातनुत्||१२१||  
+
सक्षीरैः सर्पिषः प्रस्थः सिद्धः केवलवातनुत्||१२१||
 +
 
निरत्ययः प्रयोक्तव्यः पानाभ्यञ्जनबस्तिषु|  
 
निरत्ययः प्रयोक्तव्यः पानाभ्यञ्जनबस्तिषु|  
 
चित्रकं नागरं रास्नां पौष्करं पिप्पलीं शटीम्||१२२||  
 
चित्रकं नागरं रास्नां पौष्करं पिप्पलीं शटीम्||१२२||  
 +
 
पिष्ट्वा विपाचयेत् सर्पिर्वातरोगहरं परम्|  
 
पिष्ट्वा विपाचयेत् सर्पिर्वातरोगहरं परम्|  
 
बलाबिल्वशृते क्षीरे घृतमण्डं विपाचयेत्||१२३||  
 
बलाबिल्वशृते क्षीरे घृतमण्डं विपाचयेत्||१२३||  
 +
 
तस्य शुक्तिः प्रकुञ्चो वा नस्यं मूर्धगतेऽनिले|  
 
तस्य शुक्तिः प्रकुञ्चो वा नस्यं मूर्धगतेऽनिले|  
 
ग्राम्यानूपौदकानां तु भित्वाऽस्थीनि पचेज्जले||१२४||  
 
ग्राम्यानूपौदकानां तु भित्वाऽस्थीनि पचेज्जले||१२४||  
 +
 
तं स्नेहं दशमूलस्य कषायेण पुनः पचेत्|  
 
तं स्नेहं दशमूलस्य कषायेण पुनः पचेत्|  
 
जीवकर्षभकास्फोताविदारीकपिकच्छुभिः||१२५||  
 
जीवकर्षभकास्फोताविदारीकपिकच्छुभिः||१२५||  
 +
 
वातघ्नैर्जीवनीयैश्च कल्कैर्द्विक्षीरभागिकम्|  
 
वातघ्नैर्जीवनीयैश्च कल्कैर्द्विक्षीरभागिकम्|  
 
तत्सिद्धं नावनाभ्यङ्गात्तथा पानानुवासनात्||१२६||  
 
तत्सिद्धं नावनाभ्यङ्गात्तथा पानानुवासनात्||१२६||  
 +
 
सिरापर्वास्थिकोष्ठस्थं प्रणुदत्याशु मारुतम्|  
 
सिरापर्वास्थिकोष्ठस्थं प्रणुदत्याशु मारुतम्|  
 
ये स्युः प्रक्षीणमज्जानः क्षीणशुक्रौजसश्च ये||१२७||  
 
ये स्युः प्रक्षीणमज्जानः क्षीणशुक्रौजसश्च ये||१२७||  
 +
 
बलपुष्टिकरं तेषामेतत् स्यादमृतोपमम्|  
 
बलपुष्टिकरं तेषामेतत् स्यादमृतोपमम्|  
 
तद्वत्सिद्धा वसा नक्रमत्स्यकूर्मचुलूकजा||१२८||  
 
तद्वत्सिद्धा वसा नक्रमत्स्यकूर्मचुलूकजा||१२८||  
 +
 
प्रत्यग्रा विधिनाऽनेन नस्यपानेषु शस्यते|  
 
प्रत्यग्रा विधिनाऽनेन नस्यपानेषु शस्यते|  
 
प्रस्थः स्यात्त्रिफलायास्तु कुलत्थकुडवद्वयम्||१२९||  
 
प्रस्थः स्यात्त्रिफलायास्तु कुलत्थकुडवद्वयम्||१२९||  
 +
 
कृष्णगन्धात्वगाढक्योः पृथक् पञ्चपलं भवेत्|  
 
कृष्णगन्धात्वगाढक्योः पृथक् पञ्चपलं भवेत्|  
 
रास्नाचित्रकयोर्द्वे द्वे दशमूलं पलोन्मितम्||१३०||  
 
रास्नाचित्रकयोर्द्वे द्वे दशमूलं पलोन्मितम्||१३०||  
 +
 
जलद्रोणे पचेत् पादशेषे प्रस्थोन्मितं पृथक्|  
 
जलद्रोणे पचेत् पादशेषे प्रस्थोन्मितं पृथक्|  
 
सुरारनालदध्यम्लसौवीरकतुषोदकम्||१३१||  
 
सुरारनालदध्यम्लसौवीरकतुषोदकम्||१३१||  
 +
 
कोलदाडिमवृक्षाम्लरसं तैलं वसां घृतम्|  
 
कोलदाडिमवृक्षाम्लरसं तैलं वसां घृतम्|  
 
मज्जानं च पयश्चैव जीवनीयपलानि षट्||१३२||  
 
मज्जानं च पयश्चैव जीवनीयपलानि षट्||१३२||  
 +
 
कल्कं दत्त्वा महास्नेहं सम्यगेनं विपाचयेत्|  
 
कल्कं दत्त्वा महास्नेहं सम्यगेनं विपाचयेत्|  
 
सिरामज्जास्थिगे वाते सर्वाङ्गैकाङ्गरोगिषु||१३३||  
 
सिरामज्जास्थिगे वाते सर्वाङ्गैकाङ्गरोगिषु||१३३||  
 +
 
वेपनाक्षेपशूलेषु तदभ्यङ्गे प्रयोजयेत्|  
 
वेपनाक्षेपशूलेषु तदभ्यङ्गे प्रयोजयेत्|  
 
निर्गुण्ड्या मूलपत्राभ्यां गृहीत्वा स्वरसं ततः||१३४||  
 
निर्गुण्ड्या मूलपत्राभ्यां गृहीत्वा स्वरसं ततः||१३४||  
 +
 
तेन सिद्धं समं तैलं नाडीकुष्ठानिलार्तिषु|  
 
तेन सिद्धं समं तैलं नाडीकुष्ठानिलार्तिषु|  
 
हितं पामापचीनां च पानाभ्यञ्जनपूरणम्||१३५||  
 
हितं पामापचीनां च पानाभ्यञ्जनपूरणम्||१३५||  
 +
 
कार्पासास्थिकुलत्थानां रसे सिद्धं च वातनुत्|१३६|  
 
कार्पासास्थिकुलत्थानां रसे सिद्धं च वातनुत्|१३६|  
 +
 
droNe~ambhasaH pacedbhAgAn dashamUlAccatuShpalAn ||119||  
 
droNe~ambhasaH pacedbhAgAn dashamUlAccatuShpalAn ||119||  
 +
 
yavakōlakulatthAnAM bhAgaiH prasthonmitaiH saha |  
 
yavakōlakulatthAnAM bhAgaiH prasthonmitaiH saha |  
 
pAdasheShe rase piShTairjIvanIyaiH sasharkaraiH ||120||  
 
pAdasheShe rase piShTairjIvanIyaiH sasharkaraiH ||120||  
 +
 
tathA kharjUrakAshmaryadrAkShAbadaraphalgubhiH |  
 
tathA kharjUrakAshmaryadrAkShAbadaraphalgubhiH |  
 
sakShIraiH sarpiShaH prasthaH siddhaH kevalavātanut ||121||  
 
sakShIraiH sarpiShaH prasthaH siddhaH kevalavātanut ||121||  
 +
 
niratyayaH prayoktavyaH pAnAbhya~jjanabastiShu |  
 
niratyayaH prayoktavyaH pAnAbhya~jjanabastiShu |  
 
citrakaM nAgaraM rāsnāM pauShkaraM pippalIM śaṭīm ||122||  
 
citrakaM nAgaraM rāsnāM pauShkaraM pippalIM śaṭīm ||122||  
 +
 
piShTvA vipAcayet sarpirvātarōgaharaM param |  
 
piShTvA vipAcayet sarpirvātarōgaharaM param |  
 
balAbilvashRute kShIre ghRutamaNDaM vipAcayet ||123||  
 
balAbilvashRute kShIre ghRutamaNDaM vipAcayet ||123||  
 +
 
tasya shuktiH praku~jco vA nasyaM mUrdhagate~anile |  
 
tasya shuktiH praku~jco vA nasyaM mUrdhagate~anile |  
 
grAmyAnUpaudakAnAM tu bhitvA~asthIni pacejjale ||124||  
 
grAmyAnUpaudakAnAM tu bhitvA~asthIni pacejjale ||124||  
 +
 
taM SnēhaM dashamUlasya kaShAyeNa punaH pacet |  
 
taM SnēhaM dashamUlasya kaShAyeNa punaH pacet |  
 
jIvakarShabhakAsphotAvidArIkapikacchubhiH ||125||  
 
jIvakarShabhakAsphotAvidArIkapikacchubhiH ||125||  
 +
 
vātaghnairjIvanIyaishca kalkairdvikShIrabhAgikam |  
 
vātaghnairjIvanIyaishca kalkairdvikShIrabhAgikam |  
 
tatsiddhaM nAvanAbhya~ggAttathA pAnAnuvAsanAt ||126||  
 
tatsiddhaM nAvanAbhya~ggAttathA pAnAnuvAsanAt ||126||  
 +
 
sirāparvAsthikōṣṭhasthaM prānaudatyAshu mArutam |  
 
sirāparvAsthikōṣṭhasthaM prānaudatyAshu mArutam |  
 
ye syuH prakShINamajjAnaH kShINaśukraujasashca ye ||127||  
 
ye syuH prakShINamajjAnaH kShINaśukraujasashca ye ||127||  
 +
 
balapuShTikaraM teShAmetat syAdamRutopamam |  
 
balapuShTikaraM teShAmetat syAdamRutopamam |  
 
tadvatsiddhA vasA nakramatsyakUrmaculUkajA ||128||  
 
tadvatsiddhA vasA nakramatsyakUrmaculUkajA ||128||  
 +
 
pratyagrA vidhinA~anena nasYāpanaeShu shasyate |  
 
pratyagrA vidhinA~anena nasYāpanaeShu shasyate |  
 
prasthaH syAttriphalAyAstu kulatthakuDavadvayam ||129||  
 
prasthaH syAttriphalAyAstu kulatthakuDavadvayam ||129||  
 +
 
kRuShNagandhAtvagADhakyoH pRuthak pa~jcapalaM bhavet |  
 
kRuShNagandhAtvagADhakyoH pRuthak pa~jcapalaM bhavet |  
 
rāsnācitrakayordve dve dashamUlaM palonmitam ||130||  
 
rāsnācitrakayordve dve dashamUlaM palonmitam ||130||  
 +
 
jaladroNe pacet pAdasheShe prasthonmitaM pRuthak |  
 
jaladroNe pacet pAdasheShe prasthonmitaM pRuthak |  
 
surAranAladadhyamlasauvIrakatuShodakam ||131||  
 
surAranAladadhyamlasauvIrakatuShodakam ||131||  
 +
 
kōladADimavRūkṣamlarasaM tailaM vasAM ghRutam |  
 
kōladADimavRūkṣamlarasaM tailaM vasAM ghRutam |  
 
majjAnaM ca payashcaiva jIvanIyapalAni ShaT ||132||  
 
majjAnaM ca payashcaiva jIvanIyapalAni ShaT ||132||  
 +
 
kalkaM dattvA mahASnēhaM samyagenaM vipAcayet |  
 
kalkaM dattvA mahASnēhaM samyagenaM vipAcayet |  
 
sirāmajjAsthige vAte sarvA~ggaikA~ggarogiShu ||133||  
 
sirāmajjAsthige vAte sarvA~ggaikA~ggarogiShu ||133||  
 +
 
vepanAkShepashUleShu tadabhya~gge prayojayet |  
 
vepanAkShepashUleShu tadabhya~gge prayojayet |  
 
nirguNDyA mUlapatrAbhyAM gRuhItvA svarasaM tataH ||134||  
 
nirguNDyA mUlapatrAbhyAM gRuhItvA svarasaM tataH ||134||  
 +
 
tena siddhaM samaM tailaM nADIkuṣṭhanilArtiShu |  
 
tena siddhaM samaM tailaM nADIkuṣṭhanilArtiShu |  
 
hitaM pAmApacInAM ca pAnAbhya~jjanapUraNam ||135||  
 
hitaM pAmApacInAM ca pAnAbhya~jjanapUraNam ||135||  
 +
 
kArpAsAsthikulatthAnAM rase siddhaM ca vātanut |136|  
 
kArpAsAsthikulatthAnAM rase siddhaM ca vātanut |136|  
 +
 
drōṇē'mbhasaḥ pacēdbhāgān daśamūlāccatuṣpalān||119||  
 
drōṇē'mbhasaḥ pacēdbhāgān daśamūlāccatuṣpalān||119||  
 +
 
yavakōlakulatthānāṁ bhāgaiḥ prasthōnmitaiḥ saha|  
 
yavakōlakulatthānāṁ bhāgaiḥ prasthōnmitaiḥ saha|  
 
pādaśēṣē rasē piṣṭairjīvanīyaiḥ saśarkaraiḥ||120||  
 
pādaśēṣē rasē piṣṭairjīvanīyaiḥ saśarkaraiḥ||120||  
 +
 
tathā kharjūrakāśmaryadrākṣābadaraphalgubhiḥ|  
 
tathā kharjūrakāśmaryadrākṣābadaraphalgubhiḥ|  
 
sakṣīraiḥ sarpiṣaḥ prasthaḥ siddhaḥ kēvalavātanut||121||  
 
sakṣīraiḥ sarpiṣaḥ prasthaḥ siddhaḥ kēvalavātanut||121||  
 +
 
niratyayaḥ prayōktavyaḥ pānābhyañjanabastiṣu|  
 
niratyayaḥ prayōktavyaḥ pānābhyañjanabastiṣu|  
 
citrakaṁ nāgaraṁ rāsnāṁ pauṣkaraṁ pippalīṁ śaṭīm||122||  
 
citrakaṁ nāgaraṁ rāsnāṁ pauṣkaraṁ pippalīṁ śaṭīm||122||  
 +
 
piṣṭvā vipācayēt sarpirvātarōgaharaṁ param|  
 
piṣṭvā vipācayēt sarpirvātarōgaharaṁ param|  
 
balābilvaśr̥tē kṣīrē ghr̥tamaṇḍaṁ vipācayēt||123||  
 
balābilvaśr̥tē kṣīrē ghr̥tamaṇḍaṁ vipācayēt||123||  
 +
 
tasya śuktiḥ prakuñcō vā nasyaṁ mūrdhagatē'nilē|  
 
tasya śuktiḥ prakuñcō vā nasyaṁ mūrdhagatē'nilē|  
 
grāmyānūpaudakānāṁ tu bhitvā'sthīni pacējjalē||124||  
 
grāmyānūpaudakānāṁ tu bhitvā'sthīni pacējjalē||124||  
 +
 
taṁ snēhaṁ daśamūlasya kaṣāyēṇa punaḥ pacēt|  
 
taṁ snēhaṁ daśamūlasya kaṣāyēṇa punaḥ pacēt|  
 
jīvakarṣabhakāsphōtāvidārīkapikacchubhiḥ||125||  
 
jīvakarṣabhakāsphōtāvidārīkapikacchubhiḥ||125||  
 +
 
vātaghnairjīvanīyaiśca kalkairdvikṣīrabhāgikam|  
 
vātaghnairjīvanīyaiśca kalkairdvikṣīrabhāgikam|  
 
tatsiddhaṁ nāvanābhyaṅgāttathā pānānuvāsanāt||126||  
 
tatsiddhaṁ nāvanābhyaṅgāttathā pānānuvāsanāt||126||  
 +
 
sirāparvāsthikōṣṭhasthaṁ praṇudatyāśu mārutam|  
 
sirāparvāsthikōṣṭhasthaṁ praṇudatyāśu mārutam|  
 
yē syuḥ prakṣīṇamajjānaḥ kṣīṇaśukraujasaśca yē||127||  
 
yē syuḥ prakṣīṇamajjānaḥ kṣīṇaśukraujasaśca yē||127||  
 +
 
balapuṣṭikaraṁ tēṣāmētat syādamr̥tōpamam|  
 
balapuṣṭikaraṁ tēṣāmētat syādamr̥tōpamam|  
 
tadvatsiddhā vasā nakramatsyakūrmaculūkajā||128||  
 
tadvatsiddhā vasā nakramatsyakūrmaculūkajā||128||  
 +
 
pratyagrā vidhinā'nēna nasyapānēṣu śasyatē|  
 
pratyagrā vidhinā'nēna nasyapānēṣu śasyatē|  
 
prasthaḥ syāttriphalāyāstu kulatthakuḍavadvayam||129||  
 
prasthaḥ syāttriphalāyāstu kulatthakuḍavadvayam||129||  
 +
 
kr̥ṣṇagandhātvagāḍhakyōḥ pr̥thak pañcapalaṁ bhavēt|  
 
kr̥ṣṇagandhātvagāḍhakyōḥ pr̥thak pañcapalaṁ bhavēt|  
 
rāsnācitrakayōrdvē dvē daśamūlaṁ palōnmitam||130||  
 
rāsnācitrakayōrdvē dvē daśamūlaṁ palōnmitam||130||  
 +
 
jaladrōṇē pacēt pādaśēṣē prasthōnmitaṁ pr̥thak|  
 
jaladrōṇē pacēt pādaśēṣē prasthōnmitaṁ pr̥thak|  
 
surāranāladadhyamlasauvīrakatuṣōdakam||131||  
 
surāranāladadhyamlasauvīrakatuṣōdakam||131||  
 +
 
kōladāḍimavr̥kṣāmlarasaṁ tailaṁ vasāṁ ghr̥tam|  
 
kōladāḍimavr̥kṣāmlarasaṁ tailaṁ vasāṁ ghr̥tam|  
 
majjānaṁ ca payaścaiva jīvanīyapalāni ṣaṭ||132||  
 
majjānaṁ ca payaścaiva jīvanīyapalāni ṣaṭ||132||  
 +
 
kalkaṁ dattvā mahāsnēhaṁ samyagēnaṁ vipācayēt|  
 
kalkaṁ dattvā mahāsnēhaṁ samyagēnaṁ vipācayēt|  
 
sirāmajjāsthigē vātē sarvāṅgaikāṅgarōgiṣu||133||  
 
sirāmajjāsthigē vātē sarvāṅgaikāṅgarōgiṣu||133||  
 +
 
vēpanākṣēpaśūlēṣu tadabhyaṅgē prayōjayēt|  
 
vēpanākṣēpaśūlēṣu tadabhyaṅgē prayōjayēt|  
 
nirguṇḍyā mūlapatrābhyāṁ gr̥hītvā svarasaṁ tataḥ||134||  
 
nirguṇḍyā mūlapatrābhyāṁ gr̥hītvā svarasaṁ tataḥ||134||  
 +
 
tēna siddhaṁ samaṁ tailaṁ nāḍīkuṣṭhānilārtiṣu|  
 
tēna siddhaṁ samaṁ tailaṁ nāḍīkuṣṭhānilārtiṣu|  
 
hitaṁ pāmāpacīnāṁ ca pānābhyañjanapūraṇam||135||  
 
hitaṁ pāmāpacīnāṁ ca pānābhyañjanapūraṇam||135||  
 +
 
kārpāsāsthikulatthānāṁ rasē siddhaṁ ca vātanut|136|  
 
kārpāsāsthikulatthānāṁ rasē siddhaṁ ca vātanut|136|  
Four pala (192 gm) of dashamūla should be decocted in one drōṇē’ of water adding 64 tolas (768 gm) of barley, badara and horse gram. When it is reduced to ¼th quantity, prepare a medicated ghee in this decoction by taking 16 pala (768 gm) of ghee and adding milk, the paste of the jīvanīya drugs, sugar, dates, white teak, grape, badara and fig. This ghee is curative of disorders due to absolute vāta. This preparation is harmless and should be used for internal administration, external massage and enema. (119-121) Medicated ghee, prepared with the paste of chitraka, dry-ginger, rāsnā, pushkara, long pepper and śaṭī is excellent to cure vāta-disorders. (122)
  −
The supernatant part of ghee should be prepared with the milk boiled with sida and bilva. Two or four tolas (48 gm) of this should be used as nasal medication in condition of morbid vāta affecting the head. (123)
  −
The bones of the domestic, wet -land and aquatic animals should be broken into bits and cooked in water. The unctuous fluid obtained should again be cooked in the decoction of the dashamūla, adding the paste of rṣabhakā, sphōtā, vidārī and kapikacchu and of vāta -curative drugs or jīvanīya group of drugs and double the quantity of milk. By the use of this preparation as nasal medication, massage, internal administration and unctuous enema, the morbid vāta affecting the vessels, joints, bones and in kuṣṭha gets quickly cured. For those suffering from loss of marrow as well as those who suffer from loss of semen and vital essence, this imparts strength and robustness and acts like nectar. (124-127)
  −
The fresh fat of the alligator, fish, tortoise or the porpoise prepared similarly as described above is recommended as nasal medication and for internal administration. (128)
  −
Take 64 tolas (768 gm) of the triphalā, 32 tolas (384 gm) of horse gram, 20 tolas (240 gm) each of the bark of the kr̥ṣṇagandhā and āḍhaki, 8 tolas (96 gm) each of rāsnā, citraka and four tolas (48 gm) of each of the dashamūla and decoct them in 1 drōṇē (12.288 l) of water, reduced to one fourth of its quantity. Than add 64 tolas (768 gm) each of surā, aranāla, sour curds, sauvīraka, tuṣōdakam, the decoction of small badara, pomegranate, tamarind, butter, oil, fat, ghee, marrow, milk and 24 tolas (288gm) of the paste of the jīvanīya  group of drugs, and prepare the mahāsnēha preparation in the due manner. (129-132)
     −
This should be used as inunction in morbid vāta affecting the vessels. Marrow and bones as well as is conditions of tremors contractions and colic, and vāta disorder affecting the entire body or only a part of the body. (133)
+
Four ''pala'' (192 gm) of ''dashamoola'' should be decocted in one ''drone'' of water adding 64 ''tolas'' (768 gm) of barley, ''badara'' and horse gram. When it is reduced to one fourth quantity, prepare a medicated ghee in this decoction by taking 16 ''pala'' (768 gm) of ghee and adding milk, the paste of the ''jeevaniya'' drugs, sugar, dates, white teak, grape, ''badara'' and fig. This ghee is curative of disorders due to absolute ''vata''. This preparation is harmless and should be used for internal administration, external massage and enema. [119-121]
 +
 
 +
Medicated ghee, prepared with the paste of ''chitraka'', dry-ginger, ''rasna, pushkara,'' long pepper and ''shathi'' is excellent to cure ''vata''-disorders. [122]
 +
 
 +
The supernatant part of ghee should be prepared with the milk boiled with ''sida'' and ''bilva''. Two or four ''tolas'' (48 gm) of this should be used as nasal medication in condition of morbid ''vata'' affecting the head. [123]
 +
 
 +
The bones of the domestic, wet-land and aquatic animals should be broken into bits and cooked in water. The unctuous fluid obtained should again be cooked in the decoction of the ''dashamoola'', adding the paste of ''rishabhaka, sphota, vidari'' and ''kapikachchu'' and of ''vata''-curative drugs or ''jeevaniya'' group of drugs and double the quantity of milk. By the use of this preparation as nasal medication, massage, internal administration and unctuous enema, the morbid ''vata'' affecting the vessels, joints, bones and in ''kushtha'' gets quickly cured. For those suffering from loss of marrow as well as those who suffer from loss of semen and vital essence, this imparts strength and robustness and acts like nectar. [124-127]
 +
 
 +
The fresh fat of the alligator, fish, tortoise or the porpoise prepared similarly as described above is recommended as nasal medication and for internal administration. [128]
 +
 
 +
Take 64 ''tolas'' (768 gm) of the ''triphala'', 32 ''tolas'' (384 gm) of horse gram, 20 ''tolas'' (240 gm) each of the bark of the ''krishnagandha'' and ''adhaki'', 8 ''tolas'' (96 gm) each of ''rasna, chitraka'' and four ''tolas'' (48 gm) of each of the ''dashamoola'' and decoct them in 1 ''drone'' (12.288 l) of water, reduced to one fourth of its quantity. Than add 64 ''tolas'' (768 gm) each of ''sura, aranala,'' sour curds, ''sauveeraka, tushodakam,'' the decoction of small ''badara,'' pomegranate, tamarind, butter, oil, fat, ghee, marrow, milk and 24 ''tolas'' (288gm) of the paste of the ''jeevaniya''  group of drugs, and prepare the ''mahasneha'' preparation in the due manner. [129-132]
 +
 
 +
This should be used as inunction in morbid ''vata'' affecting the vessels. Marrow and bones as well as is conditions of tremors contractions and colic, and ''vata'' disorder affecting the entire body or only a part of the body. [133]
   −
The expressed juice of the root and leaves of nirgundi should be cooked with an equal quantity of oil. This oil can be used for internal administration, external massage and ear-fill; it is beneficial in sinuses or fistula -in -ano, dermatosis and other vāta disorders as well as in scabies and scrofula. The oil prepared with the decoction of cotton seeds and horse gram is also curative of vāta. (134-135)
+
The expressed juice of the root and leaves of ''nirgundi'' should be cooked with an equal quantity of oil. This oil can be used for internal administration, external massage and ear-fill; it is beneficial in sinuses or fistula -in -ano, dermatosis and other ''vata'' disorders as well as in scabies and scrofula. The oil prepared with the decoction of cotton seeds and horse gram is also curative of ''vata''. [134-135]
    
मूलकस्वरसे क्षीरसमे स्थाप्यं त्र्यहं दधि||१३६||
 
मूलकस्वरसे क्षीरसमे स्थाप्यं त्र्यहं दधि||१३६||
 +
 
तस्याम्लस्य त्रिभिः प्रस्थैस्तैलप्रस्थं विपाचयेत् |  
 
तस्याम्लस्य त्रिभिः प्रस्थैस्तैलप्रस्थं विपाचयेत् |  
 
यष्ट्याह्वशर्करारास्नालवणार्द्रकनागरैः ||१३७||  
 
यष्ट्याह्वशर्करारास्नालवणार्द्रकनागरैः ||१३७||  
 +
 
सुपिष्टैः पलिकैः पानात्तदभ्यङ्गाच्च वातनुत् |१३८|
 
सुपिष्टैः पलिकैः पानात्तदभ्यङ्गाच्च वातनुत् |१३८|
 +
 
mUlakasvarase kShIrasame sthApyaM tryahaM dadhi ||136||  
 
mUlakasvarase kShIrasame sthApyaM tryahaM dadhi ||136||  
 +
 
tasyAmlasya tribhiH prasthaistailaprasthaM vipAcayet |  
 
tasyAmlasya tribhiH prasthaistailaprasthaM vipAcayet |  
 
yaShTyAhvasharkarArāsnālavaNArdrakanAgaraiH ||137||  
 
yaShTyAhvasharkarArāsnālavaNArdrakanAgaraiH ||137||  
 +
 
supiShTaiH palikaiH pAnAttadabhya~ggAcca vātanut |138|  
 
supiShTaiH palikaiH pAnAttadabhya~ggAcca vātanut |138|  
 +
 
mūlakasvarasē kṣīrasamē sthāpyaṁ tryahaṁ dadhi||136||  
 
mūlakasvarasē kṣīrasamē sthāpyaṁ tryahaṁ dadhi||136||  
 +
 
tasyāmlasya tribhiḥ prasthaistailaprasthaṁ vipācayēt|  
 
tasyāmlasya tribhiḥ prasthaistailaprasthaṁ vipācayēt|  
 
yaṣṭyāhvaśarkarārāsnālavaṇārdrakanāgaraiḥ||137||  
 
yaṣṭyāhvaśarkarārāsnālavaṇārdrakanāgaraiḥ||137||  
 +
 
supiṣṭaiḥ palikaiḥ pānāttadabhyaṅgācca vātanut|138|  
 
supiṣṭaiḥ palikaiḥ pānāttadabhyaṅgācca vātanut|138|  
Curds should be kept for three days in a mixture of equal measures of the expressed juice of radish and milk. Prepare medicated oil by taking 64 tolas (768 gm) of oil and triple the quantity of this sour preparation adding the paste of 4 tolas (48 gm) each of liquorice, sugar, rāsnā, rock salt and green ginger. This oil can be used for internal administration and external application as curative of vāta. (136-137)
+
 
 +
Curds should be kept for three days in a mixture of equal measures of the expressed juice of radish and milk. Prepare medicated oil by taking 64 tolas (768 gm) of oil and triple the quantity of this sour preparation adding the paste of 4 tolas (48 gm) each of liquorice, sugar, rāsnā, rock salt and green ginger. This oil can be used for internal administration and external application as curative of vāta. [136-137]
    
पञ्चमूलकषायेण पिण्याकं बहुवार्षिकम् ||१३८||
 
पञ्चमूलकषायेण पिण्याकं बहुवार्षिकम् ||१३८||