Changes

Line 957: Line 957:  
Joint dislocation, lock jaw, contracture, hunch back(kyphosis), facial paralysis, hemiplegia, atrophy of a part, paraplegia, arthritis, stiffness, rheumatic conditions and disorders due to affliction of vāta in the marrow; all these on account of their seriousness of the  seat affected , may or may not be cured even after deliberate treatment. These can be cured when they are of recent origin in strong patient and without any complications. [72-74]
 
Joint dislocation, lock jaw, contracture, hunch back(kyphosis), facial paralysis, hemiplegia, atrophy of a part, paraplegia, arthritis, stiffness, rheumatic conditions and disorders due to affliction of vāta in the marrow; all these on account of their seriousness of the  seat affected , may or may not be cured even after deliberate treatment. These can be cured when they are of recent origin in strong patient and without any complications. [72-74]
   −
==== General management of vata disorders ====
+
==== General management of ''vata'' disorders ====
===== Importance of snehana (oleation therapy) and swedana(sudation therapy) =====
+
===== Importance of ''snehana'' (oleation therapy) and ''swedana''(sudation therapy) =====
    
क्रियामतः परं सिद्धां वातरोगापहां शृणु |  
 
क्रियामतः परं सिद्धां वातरोगापहां शृणु |  
केवलं निरुपस्तम्भमादौ स्नेहैरुपाचरेत् ||७५||  
+
केवलं निरुपस्तम्भमादौ स्नेहैरुपाचरेत् ||७५||
 +
 
वायुं सर्पिर्वसातैलमज्जपानैर्नरं ततः |  
 
वायुं सर्पिर्वसातैलमज्जपानैर्नरं ततः |  
 
स्नेहक्लान्तं समाश्वास्य पयोभिः स्नेहयेत् पुनः ||७६||  
 
स्नेहक्लान्तं समाश्वास्य पयोभिः स्नेहयेत् पुनः ||७६||  
 +
 
यूषैर्ग्राम्याम्बुजानूपरसैर्वा स्नेहसंयुतैः |  
 
यूषैर्ग्राम्याम्बुजानूपरसैर्वा स्नेहसंयुतैः |  
 
पायसैः कृशरैः साम्ललवणैरनुवासनैः ||७७||  
 
पायसैः कृशरैः साम्ललवणैरनुवासनैः ||७७||  
 +
 
नावनैस्तर्पणैश्चान्नैः [१] सुस्निग्धं स्वेदयेत्ततः |  
 
नावनैस्तर्पणैश्चान्नैः [१] सुस्निग्धं स्वेदयेत्ततः |  
 
स्वभ्यक्तं स्नेहसंयुक्तैर्नाडीप्रस्तरसङ्करैः ||७८||  
 
स्वभ्यक्तं स्नेहसंयुक्तैर्नाडीप्रस्तरसङ्करैः ||७८||  
 +
 
तथाऽन्यैर्विविधैः स्वेदैर्यथायोगमुपाचरेत् |  
 
तथाऽन्यैर्विविधैः स्वेदैर्यथायोगमुपाचरेत् |  
 
स्नेहाक्तं [२] स्विन्नमङ्गं तु वक्रं स्तब्धमथापि वा ||७९||  
 
स्नेहाक्तं [२] स्विन्नमङ्गं तु वक्रं स्तब्धमथापि वा ||७९||  
 +
 
शनैर्नामयितुं शक्यं यथेष्टं शुष्कदारुवत् |  
 
शनैर्नामयितुं शक्यं यथेष्टं शुष्कदारुवत् |  
 
हर्षतोदरुगायामशोथस्तम्भग्रहादयः ||८०||  
 
हर्षतोदरुगायामशोथस्तम्भग्रहादयः ||८०||  
 +
 
स्विन्नस्याशु प्रशाम्यन्ति मार्दवं चोपजायते |  
 
स्विन्नस्याशु प्रशाम्यन्ति मार्दवं चोपजायते |  
 
स्नेहश्च धातून्संशुष्कान् पुष्णात्याशु प्रयोजितः ||८१||  
 
स्नेहश्च धातून्संशुष्कान् पुष्णात्याशु प्रयोजितः ||८१||  
 +
 
बलमग्निबलं पुष्टिं प्राणांश्चाप्यभिवर्धयेत् |  
 
बलमग्निबलं पुष्टिं प्राणांश्चाप्यभिवर्धयेत् |  
 
असकृत्तं पुनः स्नेहैः स्वेदैश्चाप्युपपादयेत् ||८२||  
 
असकृत्तं पुनः स्नेहैः स्वेदैश्चाप्युपपादयेत् ||८२||  
 +
 
तथा स्नेहमृदौ कोष्ठे न तिष्ठन्त्यनिलामयाः |८३|
 
तथा स्नेहमृदौ कोष्ठे न तिष्ठन्त्यनिलामयाः |८३|
 +
 
kriyAmataH paraM siddhAM vātarōgapahAM shRuNu |  
 
kriyAmataH paraM siddhAM vātarōgapahAM shRuNu |  
 
kevalaM nirupastambhamAdau SnēhairupAcaret ||75||  
 
kevalaM nirupastambhamAdau SnēhairupAcaret ||75||  
 +
 
Vāyu M sarpirvasAtailamajjapāna  irnaraM tataH |  
 
Vāyu M sarpirvasAtailamajjapāna  irnaraM tataH |  
 
SnēhaklAntaM samAshvAsya payobhiH Snēhayet punaH ||76||  
 
SnēhaklAntaM samAshvAsya payobhiH Snēhayet punaH ||76||  
 +
 
yUShairgrAmyAmbujAnUparasairvA SnēhasaMyutaiH |  
 
yUShairgrAmyAmbujAnUparasairvA SnēhasaMyutaiH |  
 
pAyasaiH kRusharaiH sAmlalavaNairanuvAsanaiH ||77||  
 
pAyasaiH kRusharaiH sAmlalavaNairanuvAsanaiH ||77||  
 +
 
nAvanaistarpaNaishcAnnaiH [1] susnigdhaM svedayettataH |  
 
nAvanaistarpaNaishcAnnaiH [1] susnigdhaM svedayettataH |  
 
svabhyaktaM SnēhasaMyuktairnADIprastarasa~gkaraiH ||78||  
 
svabhyaktaM SnēhasaMyuktairnADIprastarasa~gkaraiH ||78||  
 +
 
tathA~anyairvividhaiH svedairyathAyogamupAcaret |  
 
tathA~anyairvividhaiH svedairyathAyogamupAcaret |  
 
SnēhaktaM [2] svinnama~ggaM tu vakraM stabdhamathApi vA ||79||  
 
SnēhaktaM [2] svinnama~ggaM tu vakraM stabdhamathApi vA ||79||  
 +
 
shanairnAmayituM shakyaM yatheShTaM shuShkadAruvat |  
 
shanairnAmayituM shakyaM yatheShTaM shuShkadAruvat |  
 
harShatodarugAyAmaśōthastambhagrahAdayaH ||80||  
 
harShatodarugAyAmaśōthastambhagrahAdayaH ||80||  
 +
 
svinnasyAshu prashAmyanti mArdavaM copajAyate |  
 
svinnasyAshu prashAmyanti mArdavaM copajAyate |  
 
Snēhashca dhātunsaMshuShkAn puShNAtyAshu prayojitaH ||81||  
 
Snēhashca dhātunsaMshuShkAn puShNAtyAshu prayojitaH ||81||  
 +
 
balamagnibalaM puShTiM prānaMshcApyabhivardhayet |  
 
balamagnibalaM puShTiM prānaMshcApyabhivardhayet |  
 
asakRuttaM punaH SnēhaiH svedaishcApyupapAdayet ||82||  
 
asakRuttaM punaH SnēhaiH svedaishcApyupapAdayet ||82||  
 +
 
tathA SnēhamRudau koShThe na tiShThantyanilAmayAH |83|  
 
tathA SnēhamRudau koShThe na tiShThantyanilAmayAH |83|  
 +
 
kriyāmataḥ paraṁ siddhāṁ vātarōgāpahāṁ śr̥ṇu|  
 
kriyāmataḥ paraṁ siddhāṁ vātarōgāpahāṁ śr̥ṇu|  
 
kēvalaṁ nirupastambhamādau snēhairupācarēt||75||  
 
kēvalaṁ nirupastambhamādau snēhairupācarēt||75||  
 +
 
vāyuṁ sarpirvasātailamajjapānairnaraṁ tataḥ|  
 
vāyuṁ sarpirvasātailamajjapānairnaraṁ tataḥ|  
 
snēhaklāntaṁ samāśvāsya payōbhiḥ snēhayēt punaḥ||76||  
 
snēhaklāntaṁ samāśvāsya payōbhiḥ snēhayēt punaḥ||76||  
 +
 
yūṣairgrāmyāmbujānūparasairvā snēhasaṁyutaiḥ|  
 
yūṣairgrāmyāmbujānūparasairvā snēhasaṁyutaiḥ|  
 
pāyasaiḥ kr̥śaraiḥ sāmlalavaṇairanuvāsanaiḥ||77||  
 
pāyasaiḥ kr̥śaraiḥ sāmlalavaṇairanuvāsanaiḥ||77||  
 +
 
nāvanaistarpaṇaiścānnaiḥ [1] susnigdhaṁ svēdayēttataḥ|  
 
nāvanaistarpaṇaiścānnaiḥ [1] susnigdhaṁ svēdayēttataḥ|  
 
svabhyaktaṁ snēhasaṁyuktairnāḍīprastarasaṅkaraiḥ||78||  
 
svabhyaktaṁ snēhasaṁyuktairnāḍīprastarasaṅkaraiḥ||78||  
 +
 
tathā'nyairvividhaiḥ svēdairyathāyōgamupācarēt|  
 
tathā'nyairvividhaiḥ svēdairyathāyōgamupācarēt|  
 
snēhāktaṁ [2] svinnamaṅgaṁ tu vakraṁ stabdhamathāpi vā||79||  
 
snēhāktaṁ [2] svinnamaṅgaṁ tu vakraṁ stabdhamathāpi vā||79||  
 +
 
śanairnāmayituṁ śakyaṁ yathēṣṭaṁ śuṣkadāruvat|  
 
śanairnāmayituṁ śakyaṁ yathēṣṭaṁ śuṣkadāruvat|  
 
harṣatōdarugāyāmaśōthastambhagrahādayaḥ||80||  
 
harṣatōdarugāyāmaśōthastambhagrahādayaḥ||80||  
 +
 
svinnasyāśu praśāmyanti mārdavaṁ cōpajāyatē|  
 
svinnasyāśu praśāmyanti mārdavaṁ cōpajāyatē|  
 
snēhaśca dhātūnsaṁśuṣkān puṣṇātyāśu prayōjitaḥ||81||  
 
snēhaśca dhātūnsaṁśuṣkān puṣṇātyāśu prayōjitaḥ||81||  
 +
 
balamagnibalaṁ puṣṭiṁ prāṇāṁścāpyabhivardhayēt|  
 
balamagnibalaṁ puṣṭiṁ prāṇāṁścāpyabhivardhayēt|  
 
asakr̥ttaṁ punaḥ snēhaiḥ svēdaiścāpyupapādayēt||82||  
 
asakr̥ttaṁ punaḥ snēhaiḥ svēdaiścāpyupapādayēt||82||  
 +
 
tathā snēhamr̥dau kōṣṭhē na tiṣṭhantyanilāmayāḥ|83|  
 
tathā snēhamr̥dau kōṣṭhē na tiṣṭhantyanilāmayāḥ|83|  
 +
 
Now listen to the effective line of treatment for the cure of diseases due to vāta. If there is absolute vitiation of vāta without any kind of association(obstruction),  it should be treated at first with oleation therapy, such as internal administration of ghee, fat, oil and marrow. Then as the person, when saturated by the oleation, should be eased by consolation and should again be oleated with unctuous articles added milk; thin gruel of cereals and pulses or meat juice of domestic, wet-land and aquatic animals, milk or meat without bones mixed with sour and salt articles; followed with unctuous enema, nasal medications and nutritive food. (75-77)
 
Now listen to the effective line of treatment for the cure of diseases due to vāta. If there is absolute vitiation of vāta without any kind of association(obstruction),  it should be treated at first with oleation therapy, such as internal administration of ghee, fat, oil and marrow. Then as the person, when saturated by the oleation, should be eased by consolation and should again be oleated with unctuous articles added milk; thin gruel of cereals and pulses or meat juice of domestic, wet-land and aquatic animals, milk or meat without bones mixed with sour and salt articles; followed with unctuous enema, nasal medications and nutritive food. (75-77)
 
When he is well oleated, he should be subjected to sudation therapy, for which oil is applied externally, and then fomentation is done through tubular, mattress or bolus method or different other types suitable to the situation. (78)
 
When he is well oleated, he should be subjected to sudation therapy, for which oil is applied externally, and then fomentation is done through tubular, mattress or bolus method or different other types suitable to the situation. (78)