Changes

Jump to navigation Jump to search
Line 932: Line 932:     
सन्धिच्युतिर्हनुस्तम्भः [१] कुञ्चनं कुब्जताऽर्दितः ||७२||  
 
सन्धिच्युतिर्हनुस्तम्भः [१] कुञ्चनं कुब्जताऽर्दितः ||७२||  
 +
 
पक्षाघातोऽङ्गसंशोषः [२] पङ्गुत्वं खुडवातता |  
 
पक्षाघातोऽङ्गसंशोषः [२] पङ्गुत्वं खुडवातता |  
 
स्तम्भनं चाढ्यवातश्च रोगा मज्जास्थिगाश्च ये ||७३||  
 
स्तम्भनं चाढ्यवातश्च रोगा मज्जास्थिगाश्च ये ||७३||  
 +
 
एते स्थानस्य गाम्भीर्याद्यत्नात् सिध्यन्ति वा न वा |  
 
एते स्थानस्य गाम्भीर्याद्यत्नात् सिध्यन्ति वा न वा |  
 
नवान् बलवतस्त्वेतान् साधयेन्निरुपद्रवान् ||७४||
 
नवान् बलवतस्त्वेतान् साधयेन्निरुपद्रवान् ||७४||
 +
 
sandhicyutirhanustambhaH [1] ku~jcanaM kubjatA~arditaH ||72||  
 
sandhicyutirhanustambhaH [1] ku~jcanaM kubjatA~arditaH ||72||  
 +
 
pakShAghAto~a~ggasaMshoShaH [2] pa~ggutvaM khuDavātatA |  
 
pakShAghAto~a~ggasaMshoShaH [2] pa~ggutvaM khuDavātatA |  
 
stambhanaM cADhyavātashca rōga majjAsthigAshca ye ||73||  
 
stambhanaM cADhyavātashca rōga majjAsthigAshca ye ||73||  
 +
 
ete sthānasya gAmbhIryAdyatnAt sidhyanti vA na vA |  
 
ete sthānasya gAmbhIryAdyatnAt sidhyanti vA na vA |  
 
navAn balavātastvetAn sAdhayennirupadravAn ||74||  
 
navAn balavātastvetAn sAdhayennirupadravAn ||74||  
 +
 
sandhicyutirhanustambhaḥ [1] kuñcanaṁ kubjatā'rditaḥ||72||  
 
sandhicyutirhanustambhaḥ [1] kuñcanaṁ kubjatā'rditaḥ||72||  
 +
 
pakṣāghātō'ṅgasaṁśōṣaḥ [2] paṅgutvaṁ khuḍavātatā|  
 
pakṣāghātō'ṅgasaṁśōṣaḥ [2] paṅgutvaṁ khuḍavātatā|  
 
stambhanaṁ cāḍhyavātaśca rōgā majjāsthigāśca yē||73||  
 
stambhanaṁ cāḍhyavātaśca rōgā majjāsthigāśca yē||73||  
 +
 
ētē sthānasya gāmbhīryādyatnāt sidhyanti vā na vā|  
 
ētē sthānasya gāmbhīryādyatnāt sidhyanti vā na vā|  
 
navān balavātastvētān sādhayēnnirupadravān||74||  
 
navān balavātastvētān sādhayēnnirupadravān||74||  
Joint dislocation, lock jaw, contracture, hunch back(kyphosis), facial paralysis, hemiplegia, atrophy of a part, paraplegia, arthritis, stiffness, rheumatic conditions and disorders due to affliction of vāta in the marrow; all these on account of their seriousness of the  seat affected , may or may not be cured even after deliberate treatment. These can be cured when they are of recent origin in strong patient and without any complications. (72-74)
+
 
 +
Joint dislocation, lock jaw, contracture, hunch back(kyphosis), facial paralysis, hemiplegia, atrophy of a part, paraplegia, arthritis, stiffness, rheumatic conditions and disorders due to affliction of vāta in the marrow; all these on account of their seriousness of the  seat affected , may or may not be cured even after deliberate treatment. These can be cured when they are of recent origin in strong patient and without any complications. [72-74]
    
==== General management of vata disorders ====
 
==== General management of vata disorders ====

Navigation menu