Changes

Jump to navigation Jump to search
Line 197: Line 197:  
लङ्घनप्लवनात्यध्वव्यायामातिविचेष्टितैः |  
 
लङ्घनप्लवनात्यध्वव्यायामातिविचेष्टितैः |  
 
धातूनां सङ्क्षयाच्चिन्ताशोकरोगातिकर्षणात् ||१६||  
 
धातूनां सङ्क्षयाच्चिन्ताशोकरोगातिकर्षणात् ||१६||  
 +
 
दुःखशय्यासनात् क्रोधाद्दिवास्वप्नाद्भयादपि |  
 
दुःखशय्यासनात् क्रोधाद्दिवास्वप्नाद्भयादपि |  
 
वेगसन्धारणादामादभिघातादभोजनात् ||१७||  
 
वेगसन्धारणादामादभिघातादभोजनात् ||१७||  
 +
 
मर्माघाताद्गजोष्ट्राश्वशीघ्रयानापतंसनात् |  
 
मर्माघाताद्गजोष्ट्राश्वशीघ्रयानापतंसनात् |  
 
देहे स्रोतांसि रिक्तानि पूरयित्वाऽनिलो बली ||१८||  
 
देहे स्रोतांसि रिक्तानि पूरयित्वाऽनिलो बली ||१८||  
 +
 
करोति विविधान् व्याधीन् सर्वाङ्गैकाङ्गसंश्रितान् |१९|
 
करोति विविधान् व्याधीन् सर्वाङ्गैकाङ्गसंश्रितान् |१९|
 +
 
rūkṣashItAlpalaghvannavyavAyAtiprajAgaraiH |  
 
rūkṣashItAlpalaghvannavyavAyAtiprajAgaraiH |  
 
viShamAdupacArAcca  dōṣasRuksravaNAdati ||15||  
 
viShamAdupacArAcca  dōṣasRuksravaNAdati ||15||  
 +
 
la~gghanaplavanAtyadhvavyAyAmAtiviceShTitaiH |  
 
la~gghanaplavanAtyadhvavyAyAmAtiviceShTitaiH |  
 
dhātunAM sa~gkṣayaccintAshokarōgatikarShaNAt ||16||  
 
dhātunAM sa~gkṣayaccintAshokarōgatikarShaNAt ||16||  
 +
 
duHkhashayyAsanAt krodhAddivAsvapnAdbhayAdapi |  
 
duHkhashayyAsanAt krodhAddivAsvapnAdbhayAdapi |  
 
vegasandhAraNAdAmAdabhighAtAdabhojanAt ||17||  
 
vegasandhAraNAdAmAdabhighAtAdabhojanAt ||17||  
 +
 
marmAghAtAdgajoShTrAshvashIghrayAnApataMsanAt |  
 
marmAghAtAdgajoShTrAshvashIghrayAnApataMsanAt |  
 
dehe srotAMsi riktAni pUrayitvA~anilo balI ||18||  
 
dehe srotAMsi riktAni pUrayitvA~anilo balI ||18||  
 +
 
karoti vividhAn vyAdhIn sarvA~ggaikA~ggasaMshritAn |19|  
 
karoti vividhAn vyAdhIn sarvA~ggaikA~ggasaMshritAn |19|  
 +
 
rūkṣaśītālpalaghvannavyavāyātiprajāgaraiḥ|  
 
rūkṣaśītālpalaghvannavyavāyātiprajāgaraiḥ|  
 
viṣamādupacārācca dōṣāsr̥ksravaṇādati||15||  
 
viṣamādupacārācca dōṣāsr̥ksravaṇādati||15||  
 +
 
laṅghanaplavanātyadhvavyāyāmātivicēṣṭitaiḥ|  
 
laṅghanaplavanātyadhvavyāyāmātivicēṣṭitaiḥ|  
 
dhātūnāṁ saṅkṣayāccintāśōkarōgātikarṣaṇāt||16||  
 
dhātūnāṁ saṅkṣayāccintāśōkarōgātikarṣaṇāt||16||  
 +
 
duḥkhaśayyāsanāt krōdhāddivāsvapnādbhayādapi|  
 
duḥkhaśayyāsanāt krōdhāddivāsvapnādbhayādapi|  
 
vēgasandhāraṇādāmādabhighātādabhōjanāt||17||  
 
vēgasandhāraṇādāmādabhighātādabhōjanāt||17||  
 +
 
marmāghātādgajōṣṭrāśvaśīghrayānāpataṁsanāt|  
 
marmāghātādgajōṣṭrāśvaśīghrayānāpataṁsanāt|  
 
dēhē srōtāṁsi riktāni pūrayitvā'nilō balī||18||  
 
dēhē srōtāṁsi riktāni pūrayitvā'nilō balī||18||  
 +
 
karōti vividhān vyādhīn sarvāṅgaikāṅgasaṁśritān|19|  
 
karōti vividhān vyādhīn sarvāṅgaikāṅgasaṁśritān|19|  
Due to intake of dry, cold, deficient and light food; excessive sex and sleeplessness; improper treatments; expelling of dosha or blood letting; by excessive fasting, swimming, walking, exercising, and physical activity; depletion of tissue elements; worrying, grief, debilitating diseases; usage of  uncomfortable beds or seats; anger, day sleep or even with fright; suppression of natural urges, indigestion, trauma, abstaining from food; injury to vital areas, falling from swift moving elephant, camel or horse etc. vata is aggravated. This gets filled in the vacuous channels in the body and leads to various generalized or localized disorders. (15-19)
+
 
 +
Due to intake of dry, cold, deficient and light food; excessive sex and sleeplessness; improper treatments; expelling of ''dosha'' or blood letting; by excessive fasting, swimming, walking, exercising, and physical activity; depletion of tissue elements; worrying, grief, debilitating diseases; usage of  uncomfortable beds or seats; anger, day sleep or even with fright; suppression of natural urges, indigestion, trauma, abstaining from food; injury to vital areas, falling from swift moving elephant, camel or horse etc. ''vata'' is aggravated. This gets filled in the vacuous channels in the body and leads to various generalized or localized disorders. [15-19]
    
==== Premonitory symptoms ====
 
==== Premonitory symptoms ====

Navigation menu