Changes

Jump to navigation Jump to search
Line 78: Line 78:  
When normal (non vitiated) ''vayu'' is at its abode with unobstructed (free) movement, is responsible for long lifespan of hundred years devoid of diseases.[4]
 
When normal (non vitiated) ''vayu'' is at its abode with unobstructed (free) movement, is responsible for long lifespan of hundred years devoid of diseases.[4]
   −
==== Types of vayu and their functions ====
+
==== Types of ''vayu'' and their functions ====
    
प्राणोदानसमानाख्यव्यानापानैः स पञ्चधा |  
 
प्राणोदानसमानाख्यव्यानापानैः स पञ्चधा |  
 
देहं तन्त्रयते सम्यक् स्थानेष्वव्याहतश्चरन् ||५||  
 
देहं तन्त्रयते सम्यक् स्थानेष्वव्याहतश्चरन् ||५||  
 +
 
स्थानं प्राणस्य मूर्धोरःकण्ठजिह्वास्यनासिकाः [१] |  
 
स्थानं प्राणस्य मूर्धोरःकण्ठजिह्वास्यनासिकाः [१] |  
 
ष्ठीवनक्षवथूद्गारश्वासाहारादि कर्म च ||६||  
 
ष्ठीवनक्षवथूद्गारश्वासाहारादि कर्म च ||६||  
 +
 
उदानस्य पुनः स्थानं नाभ्युरः कण्ठ एव च |  
 
उदानस्य पुनः स्थानं नाभ्युरः कण्ठ एव च |  
 
वाक्प्रवृत्तिः प्रयत्नौर्जोबलवर्णादि कर्म च ||७||  
 
वाक्प्रवृत्तिः प्रयत्नौर्जोबलवर्णादि कर्म च ||७||  
 +
 
स्वेददोषाम्बुवाहीनि स्रोतांसि समधिष्ठितः |  
 
स्वेददोषाम्बुवाहीनि स्रोतांसि समधिष्ठितः |  
 
अन्तरग्नेश्च पार्श्वस्थः समानोऽग्निबलप्रदः ||८||  
 
अन्तरग्नेश्च पार्श्वस्थः समानोऽग्निबलप्रदः ||८||  
 +
 
देहं व्याप्नोति सर्वं तु व्यानः शीघ्रगतिर्नृणाम् |  
 
देहं व्याप्नोति सर्वं तु व्यानः शीघ्रगतिर्नृणाम् |  
 
गतिप्रसारणाक्षेपनिमेषादिक्रियः सदा ||९||  
 
गतिप्रसारणाक्षेपनिमेषादिक्रियः सदा ||९||  
 +
 
वृषणौ बस्तिमेढ्रं च नाम्भूरू वङ्क्षणौ गुदम् |  
 
वृषणौ बस्तिमेढ्रं च नाम्भूरू वङ्क्षणौ गुदम् |  
 
अपानस्थानमन्त्रस्थः शुक्रमूत्रशकृन्ति [२] च ||१०||
 
अपानस्थानमन्त्रस्थः शुक्रमूत्रशकृन्ति [२] च ||१०||
 +
 
सृजत्यार्तवगर्भौ च युक्ताः स्थानस्थिताश्च ते |  
 
सृजत्यार्तवगर्भौ च युक्ताः स्थानस्थिताश्च ते |  
 
स्वकर्म कुर्वते देहो धार्यते तैरनामयः ||११||
 
स्वकर्म कुर्वते देहो धार्यते तैरनामयः ||११||
prānaodAnasamānakhya vyānapānaiH sa pa~jcadhA |  
+
 
 +
prānaodAnasamānakhya vyānapānaiH sa pa~jcadhA |  
 
dehaM tantrayate samyak sthAneShvavyAhatashcaran ||5||  
 
dehaM tantrayate samyak sthAneShvavyAhatashcaran ||5||  
 +
 
sthānaM prānasya mUrdhoraHkaNThajihvAsyanAsikAH [1] |  
 
sthānaM prānasya mUrdhoraHkaNThajihvAsyanAsikAH [1] |  
 
ShThIvanakṣavathūdgArashvAsAhArAdi karma ca ||6||  
 
ShThIvanakṣavathūdgArashvAsAhArAdi karma ca ||6||  
 +
 
udānasya punaH sthānaM nAbhyuraH kaNTha eva ca |  
 
udānasya punaH sthānaM nAbhyuraH kaNTha eva ca |  
 
vAkpravRuttiH prayatnaurjobalavarNAdi karma ca ||7||  
 
vAkpravRuttiH prayatnaurjobalavarNAdi karma ca ||7||  
 +
 
sveda dōṣambuvAhIni srotAMsi samadhiShThitaH |  
 
sveda dōṣambuvAhIni srotAMsi samadhiShThitaH |  
 
antaragneshca pArshvasthaH Samānao~agnibalapradaH ||8||  
 
antaragneshca pArshvasthaH Samānao~agnibalapradaH ||8||  
 +
 
dehaM vyApnoti sarvaM tu  vyānaH shIghragatirnRuNAm |  
 
dehaM vyApnoti sarvaM tu  vyānaH shIghragatirnRuNAm |  
 
gatiprasAraNAkShepanimeShAdikriyaH sadA ||9||  
 
gatiprasAraNAkShepanimeShAdikriyaH sadA ||9||  
 +
 
vRuShaNau bastimeDhraM ca nAmbhUrU va~gkShaNau gudam |  
 
vRuShaNau bastimeDhraM ca nAmbhUrU va~gkShaNau gudam |  
 
apāna  sthānamantrasthaH śukramūtrashakRunti [2] ca ||10||  
 
apāna  sthānamantrasthaH śukramūtrashakRunti [2] ca ||10||  
 +
 
sRujatyArtavagarbhau ca yuktAH sthānasthitAshca te |  
 
sRujatyArtavagarbhau ca yuktAH sthānasthitAshca te |  
 
svakarma kurvate deho dhAryate tairanAmayaH ||11||  
 
svakarma kurvate deho dhAryate tairanAmayaH ||11||  
 +
 
prāṇōdānasamānākhyavyānapāna iḥ sa pañcadhā|  
 
prāṇōdānasamānākhyavyānapāna iḥ sa pañcadhā|  
 
dēhaṁ tantrayatē samyak sthānēṣvavyāhataścaran||5||  
 
dēhaṁ tantrayatē samyak sthānēṣvavyāhataścaran||5||  
 +
 
sthānaṁ prāṇasya mūrdhōraḥkaṇṭhajihvāsyanāsikāḥ [1] |  
 
sthānaṁ prāṇasya mūrdhōraḥkaṇṭhajihvāsyanāsikāḥ [1] |  
 
ṣṭhīvanakṣavathūdgāraśvāsāhārādi karma ca||6||  
 
ṣṭhīvanakṣavathūdgāraśvāsāhārādi karma ca||6||  
 +
 
udānasya punaḥ sthānaṁ nābhyuraḥ kaṇṭha ēva ca|  
 
udānasya punaḥ sthānaṁ nābhyuraḥ kaṇṭha ēva ca|  
 
vākpravr̥ttiḥ prayatnaurjōbalavarṇādi karma ca||7||  
 
vākpravr̥ttiḥ prayatnaurjōbalavarṇādi karma ca||7||  
 +
 
svēdadōṣāmbuvāhīni srōtāṁsi samadhiṣṭhitaḥ|  
 
svēdadōṣāmbuvāhīni srōtāṁsi samadhiṣṭhitaḥ|  
 
antaragnēśca pārśvasthaḥ samānō'gnibalapradaḥ||8||  
 
antaragnēśca pārśvasthaḥ samānō'gnibalapradaḥ||8||  
 +
 
dēhaṁ vyāpnōti sarvaṁ tu vyānaḥ śīghragatirnr̥ṇām|  
 
dēhaṁ vyāpnōti sarvaṁ tu vyānaḥ śīghragatirnr̥ṇām|  
 
gatiprasāraṇākṣēpanimēṣādikriyaḥ sadā||9||  
 
gatiprasāraṇākṣēpanimēṣādikriyaḥ sadā||9||  
 +
 
vr̥ṣaṇau bastimēḍhraṁ ca nābhyūrū vaṅkṣaṇau gudam|  
 
vr̥ṣaṇau bastimēḍhraṁ ca nābhyūrū vaṅkṣaṇau gudam|  
 
apānasthānamantrasthaḥ śukramūtraśakr̥nti [2] ca||10||  
 
apānasthānamantrasthaḥ śukramūtraśakr̥nti [2] ca||10||  
 +
 
sr̥jatyārtavagarbhau ca yuktāḥ sthānasthitāśca tē|  
 
sr̥jatyārtavagarbhau ca yuktāḥ sthānasthitāśca tē|  
 
svakarma kurvatē dēhō dhāryatē tairanāmayaḥ||11||  
 
svakarma kurvatē dēhō dhāryatē tairanāmayaḥ||11||  
 +
 
Vāyu is of five types namely prāna, udāna, samāna, vyāna and apāna  and they mechanize the body optimally occupying their sites without any irregular movement.  
 
Vāyu is of five types namely prāna, udāna, samāna, vyāna and apāna  and they mechanize the body optimally occupying their sites without any irregular movement.  
 
The location of prāna is vertex, thorax, trachea, tongue, mouth and nose and it performs functions of spitting, sneezing, eructation, respiration, deglutition etc.  
 
The location of prāna is vertex, thorax, trachea, tongue, mouth and nose and it performs functions of spitting, sneezing, eructation, respiration, deglutition etc.  
Line 129: Line 150:  
Apāna is told to be located in testicles, urinary bladder, penis, umbilicus, thighs, inguinal region and anus and performs ejaculation, micturition, defecation, expulsion of menstrual blood and fetus.  
 
Apāna is told to be located in testicles, urinary bladder, penis, umbilicus, thighs, inguinal region and anus and performs ejaculation, micturition, defecation, expulsion of menstrual blood and fetus.  
 
When these five are located in respective sites optimally, perform their functions, supports life without any morbidity. (5-11)
 
When these five are located in respective sites optimally, perform their functions, supports life without any morbidity. (5-11)
Role of vata/vayu in causing diseases:
+
 
 +
==== Role of ''vata/vayu'' in causing diseases ====
 +
 
 
विमार्गस्था ह्ययुक्ता वा रोगैः स्वस्थानकर्मजैः |  
 
विमार्गस्था ह्ययुक्ता वा रोगैः स्वस्थानकर्मजैः |  
 
शरीरं पीडयन्त्येते प्राणानाशु हरन्ति च ||१२||  
 
शरीरं पीडयन्त्येते प्राणानाशु हरन्ति च ||१२||  

Navigation menu