Changes

Jump to navigation Jump to search
12 bytes added ,  18:36, 6 October 2018
Line 1,796: Line 1,796:  
रक्तपित्तातिवृद्ध्या तु पाकमाशु नियच्छति |   
 
रक्तपित्तातिवृद्ध्या तु पाकमाशु नियच्छति |   
 
भिन्नं स्रवति वा रक्तं विदग्धं पूयमेव वा ||१६१||   
 
भिन्नं स्रवति वा रक्तं विदग्धं पूयमेव वा ||१६१||   
 +
 
तयोः क्रिया विधातव्या भेदशोधनरोपणैः [१] |   
 
तयोः क्रिया विधातव्या भेदशोधनरोपणैः [१] |   
 
कुर्यादुपद्रवाणां च क्रियां स्वां स्वाच्चिकित्सितात् ||१६२||
 
कुर्यादुपद्रवाणां च क्रियां स्वां स्वाच्चिकित्सितात् ||१६२||
 +
 
raktapittātivr̥ddhyā tu pākamāśu niyacchati|   
 
raktapittātivr̥ddhyā tu pākamāśu niyacchati|   
 
bhinnaṁ sravati vā raktaṁ vidagdhaṁ pūyamēva vā||161||   
 
bhinnaṁ sravati vā raktaṁ vidagdhaṁ pūyamēva vā||161||   
 +
 
tayōḥ kriyā vidhātavyā bhēdaśōdhanarōpaṇaiḥ [2] |   
 
tayōḥ kriyā vidhātavyā bhēdaśōdhanarōpaṇaiḥ [2] |   
 
kuryādupadravāṇāṁ ca kriyāṁ svāṁ svāccikitsitāt||162||  
 
kuryādupadravāṇāṁ ca kriyāṁ svāṁ svāccikitsitāt||162||  
 +
 
raktapittAtivRuddhyA tu pAkamAshu niyacchati |   
 
raktapittAtivRuddhyA tu pAkamAshu niyacchati |   
bhinnaM sravati vA raktaM vidagdhaM pUyameva vA ||161||   
+
bhinnaM sravati vA raktaM vidagdhaM pUyameva vA ||161||  
 +
   
 
tayoH kriyA vidhAtavyA bhedashodhanaropaNaiH [1] |   
 
tayoH kriyA vidhAtavyA bhedashodhanaropaNaiH [1] |   
 
kuryAdupadravANAM ca kriyAM svAM svAccikitsitAt ||162||
 
kuryAdupadravANAM ca kriyAM svAM svAccikitsitAt ||162||
The disordered part due to excessive aggravation of rakta and pitta get inflammed or torn and discharging blood or pus with property of burning sensation should be treated with incision, cleansing and healing applications. Complications should be managed according to their respective treatment (mentioned earlier). (161 – 162)
+
 
 +
The disordered part due to excessive aggravation of ''rakta'' and ''pitta'' get inflammed or torn and discharging blood or pus with property of burning sensation should be treated with incision, cleansing and healing applications. Complications should be managed according to their respective treatment (mentioned earlier). [161–162]
    
==== Summary ====
 
==== Summary ====

Navigation menu