Changes

Jump to navigation Jump to search
46 bytes added ,  12:46, 6 October 2018
Line 1,259: Line 1,259:     
पद्मकोशीरयष्ट्याह्वरजनीक्वाथसाधितम् |   
 
पद्मकोशीरयष्ट्याह्वरजनीक्वाथसाधितम् |   
स्यात् पिष्टैः सर्जमञ्जिष्ठावीराकाकोलिचन्दनैः ||११४||   
+
स्यात् पिष्टैः सर्जमञ्जिष्ठावीराकाकोलिचन्दनैः ||११४||  
 +
   
 
खुड्डाकपद्मकमिदं तैलं वातास्रदाहनुत् |११५|   
 
खुड्डाकपद्मकमिदं तैलं वातास्रदाहनुत् |११५|   
 +
 
इति खुड्डाकपद्मकं तैलम् |
 
इति खुड्डाकपद्मकं तैलम् |
 +
 
padmakōśīrayaṣṭyāhvarajanīkvāthasādhitam|  
 
padmakōśīrayaṣṭyāhvarajanīkvāthasādhitam|  
 
syāt piṣṭaiḥ sarjamañjiṣṭhāvīrākākōlicandanaiḥ||114||   
 
syāt piṣṭaiḥ sarjamañjiṣṭhāvīrākākōlicandanaiḥ||114||   
 +
 
khuḍḍākapadmakamidaṁ tailaṁ vātāsradāhanut|115|
 
khuḍḍākapadmakamidaṁ tailaṁ vātāsradāhanut|115|
 +
 
iti khuḍḍākapadmakaṁ tailam   
 
iti khuḍḍākapadmakaṁ tailam   
 +
 
padmakoshIrayaShTyAhvarajanIkvAthasAdhitam |   
 
padmakoshIrayaShTyAhvarajanIkvAthasAdhitam |   
syAt piShTaiH sarjama~jjiShThAvIrAkAkolicandanaiH ||114||
+
syAt piShTaiH sarjama~jjiShThAvIrAkAkolicandanaiH ||114||
 +
 
 
khuDDAkapadmakamidaM tailaM vātasradAhanut |115|
 
khuDDAkapadmakamidaM tailaM vātasradAhanut |115|
iti khuDDAkapadmakaM tailam |
     −
Oil fortified with the decoction of padmaka, uśīra, madhuyaśti, and haridra along with the paste of sarja (Shorea robusta) mañjiṣṭhā, vīrā, kākoli, and candana. This khuḍḍākapadmaka taila alleviates vātarakta and dāha (burning sensation) (114 – 115)
+
iti khuDDAkapadmakaM tailam |
This ends explanation of khuḍḍākapadmaka tailam.
+
 
Shatapaki madhuka tailam:
+
Oil fortified with the decoction of ''padmaka, ushira, madhuyashti,'' and ''haridra'' along with the paste of ''sarja'' (Shorea robusta) ''manjishtha, veera, kakoli,'' and ''chandana''. This ''khuddakapadmaka taila'' alleviates ''vatarakta'' and ''daha'' (burning sensation) [114–115]
शतेन यष्टिमधुकात् साध्यं दशगुणं पयः ||११५||
+
 
 +
This ends explanation of ''khuddakapadmaka tailam''.
 +
 
 +
==== ''Shatapaki madhuka tailam'' ====
 +
 
 +
शतेन यष्टिमधुकात् साध्यं दशगुणं पयः ||११५||
 +
 
 
तस्मिंस्तैले चतुर्द्रोणे मधुकस्य पलेन तु |
 
तस्मिंस्तैले चतुर्द्रोणे मधुकस्य पलेन तु |
 
सिद्धं मधुककाश्मर्यसैर्वा वातरक्तनुत् ||११६||   
 
सिद्धं मधुककाश्मर्यसैर्वा वातरक्तनुत् ||११६||   
 +
 
मधुपर्ण्याः पलं पिष्ट्वा तैलप्रस्थं चतुर्गुणे|  
 
मधुपर्ण्याः पलं पिष्ट्वा तैलप्रस्थं चतुर्गुणे|  
क्षीरे साध्यं शतं कृत्वा तदेवं मधुकाच्छते ||११७||   
+
क्षीरे साध्यं शतं कृत्वा तदेवं मधुकाच्छते ||११७||  
 +
   
 
सिद्धं देयं त्रिदोषे [१] स्याद्वातास्रे श्वासकासनुत् |   
 
सिद्धं देयं त्रिदोषे [१] स्याद्वातास्रे श्वासकासनुत् |   
 
हृत्पाण्डुरोगवीसर्पकामलादाहनाशनम् ||११८||   
 
हृत्पाण्डुरोगवीसर्पकामलादाहनाशनम् ||११८||   
 +
 
इति शतपाकं मधुकतैलम् ||
 
इति शतपाकं मधुकतैलम् ||
śatēna yaṣṭimadhukāt sādhyaṁ daśaguṇaṁ payaḥ||115||   
+
 
tasmiṁstailē caturdrōṇē madhukasya palēna tu|   
+
śatēna yaṣṭimadhukāt sādhyaṁ daśaguṇaṁ payaḥ||115||  
siddhaṁ madhukakāśmaryasairvā vātaraktanut||116||   
+
   
 +
tasmiṁstailē caturdrōṇē madhukasya palēna tu|   
 +
siddhaṁ madhukakāśmaryasairvā vātaraktanut||116||  
 +
   
 
madhuparṇyāḥ palaṁ piṣṭvā tailaprasthaṁ caturguṇē|   
 
madhuparṇyāḥ palaṁ piṣṭvā tailaprasthaṁ caturguṇē|   
kṣīrē sādhyaṁ śataṁ kr̥tvā tadēvaṁ madhukācchatē||117||   
+
kṣīrē sādhyaṁ śataṁ kr̥tvā tadēvaṁ madhukācchatē||117||  
 +
   
 
siddhaṁ dēyaṁ tridōṣē [1] syādvātāsrē śvāsakāsanut|   
 
siddhaṁ dēyaṁ tridōṣē [1] syādvātāsrē śvāsakāsanut|   
hr̥tpāṇḍurōgavīsarpakāmalādāhanāśanam||118||   
+
hr̥tpāṇḍurōgavīsarpakāmalādāhanāśanam||118||  
 +
   
 
iti śatapākaṁ madhukatailam  
 
iti śatapākaṁ madhukatailam  
shatena yaShTimadhukAt sādhyaM dashaguNaM payaH ||115||   
+
 
tasmiMstaile caturdrōṇē madhukasya palena tu |   
+
shatena yaShTimadhukAt sādhyaM dashaguNaM payaH ||115||   
siddhaM madhukakAshmaryasairvA vātaraktanut ||116||   
+
 
 +
tasmiMstaile caturdrōṇē madhukasya palena tu |   
 +
siddhaM madhukakAshmaryasairvA vātaraktanut ||116||   
 +
 
 
madhuparNyAH palaM piShTvA tailaprasthaM caturguNe |
 
madhuparNyAH palaM piShTvA tailaprasthaM caturguNe |
 
kShIre sādhyaM shataM kRutvA tadevaM madhukAcchate ||117||   
 
kShIre sādhyaM shataM kRutvA tadevaM madhukAcchate ||117||   
 +
 
siddhaM deyaM tridoShe [1] syAdvātasre shvAsakAsanut |   
 
siddhaM deyaM tridoShe [1] syAdvātasre shvAsakAsanut |   
 
hRutpANDurogavIsarpakAmalAdAhanAshanam ||118||
 
hRutpANDurogavIsarpakAmalAdAhanAshanam ||118||
iti shatapAkaM madhukatailam |
+
 
 +
iti shatapAkaM madhukatailam |
    
4 kg of madhuyaśti is boiled in ten times of milk (40 litres) and reduced to 10 litres, with this oil 40.96 litres should be cooked with the paste of 40 gm of madhuka or juice of madhuka and kāśmarya. This taila alleviates vātarakta.  
 
4 kg of madhuyaśti is boiled in ten times of milk (40 litres) and reduced to 10 litres, with this oil 40.96 litres should be cooked with the paste of 40 gm of madhuka or juice of madhuka and kāśmarya. This taila alleviates vātarakta.  

Navigation menu