Changes

Jump to navigation Jump to search
22 bytes added ,  12:19, 6 October 2018
Line 1,061: Line 1,061:     
मधुकस्य शतं द्राक्षा खर्जूराणि परूषकम् |   
 
मधुकस्य शतं द्राक्षा खर्जूराणि परूषकम् |   
मधूकौदनपाक्यौ च प्रस्थं मुञ्जातकस्य च ||९६||   
+
मधूकौदनपाक्यौ च प्रस्थं मुञ्जातकस्य च ||९६||  
 +
   
 
काश्मर्याढकमित्येतच्चतुर्द्रोणे पचेदपाम् |   
 
काश्मर्याढकमित्येतच्चतुर्द्रोणे पचेदपाम् |   
 
शेषेऽष्टभागे पूते च तस्मिंस्तैलाढकं पचेत् ||९७||   
 
शेषेऽष्टभागे पूते च तस्मिंस्तैलाढकं पचेत् ||९७||   
 +
 
तथाऽऽमलककाश्मर्यविदारीक्षुरसैः समैः |   
 
तथाऽऽमलककाश्मर्यविदारीक्षुरसैः समैः |   
 
चतुर्द्रोणेन पयसा कल्कं दत्त्वा पलोन्मितम् ||९८||   
 
चतुर्द्रोणेन पयसा कल्कं दत्त्वा पलोन्मितम् ||९८||   
 +
 
कदम्बामलकाक्षोटपद्मबीजकशेरुकम् |   
 
कदम्बामलकाक्षोटपद्मबीजकशेरुकम् |   
 
शृङ्गाटकं शृङ्गवेरं लवाणं पिप्पलीं सिताम् ||९९||   
 
शृङ्गाटकं शृङ्गवेरं लवाणं पिप्पलीं सिताम् ||९९||   
 +
 
जीवनीयैश्च संसिद्धं क्षौद्रप्रस्थेन संसृजेत् |   
 
जीवनीयैश्च संसिद्धं क्षौद्रप्रस्थेन संसृजेत् |   
नस्याभ्यञ्जनपानेषु बस्तौ चापि नियोजयेत् ||१००||   
+
नस्याभ्यञ्जनपानेषु बस्तौ चापि नियोजयेत् ||१००||  
 +
   
 
वातव्याधिषु सर्वेषु मन्यास्तम्भे हनुग्रहे |   
 
वातव्याधिषु सर्वेषु मन्यास्तम्भे हनुग्रहे |   
 
सर्वाङ्गैकाङ्गवाते च क्षतक्षीणे क्षतज्वरे ||१०१||   
 
सर्वाङ्गैकाङ्गवाते च क्षतक्षीणे क्षतज्वरे ||१०१||   
 +
 
सुकुमारकमित्येतद्वातास्रामयनाशनम् |   
 
सुकुमारकमित्येतद्वातास्रामयनाशनम् |   
स्वरवर्णकरं तैलमारोग्यबलपुष्टिदम् ||१०२||   
+
स्वरवर्णकरं तैलमारोग्यबलपुष्टिदम् ||१०२||  
 +
   
 
इति सुकुमारकतैलम् |  
 
इति सुकुमारकतैलम् |  
    
madhukasya śataṁ drākṣā kharjūrāṇi parūṣakam|   
 
madhukasya śataṁ drākṣā kharjūrāṇi parūṣakam|   
madhūkaudanapākyau ca prasthaṁ muñjātakasya ca||96||   
+
madhūkaudanapākyau ca prasthaṁ muñjātakasya ca||96||  
 +
   
 
kāśmaryāḍhakamityētaccaturdrōṇē pacēdapām|   
 
kāśmaryāḍhakamityētaccaturdrōṇē pacēdapām|   
śēṣē'ṣṭabhāgē pūtē ca tasmiṁstailāḍhakaṁ pacēt||97||   
+
śēṣē'ṣṭabhāgē pūtē ca tasmiṁstailāḍhakaṁ pacēt||97||  
 +
   
 
tathā''malakakāśmaryavidārīkṣurasaiḥ samaiḥ|   
 
tathā''malakakāśmaryavidārīkṣurasaiḥ samaiḥ|   
caturdrōṇēna payasā kalkaṁ dattvā palōnmitam||98||   
+
caturdrōṇēna payasā kalkaṁ dattvā palōnmitam||98||  
 +
   
 
kadambāmalakākṣōṭapadmabījakaśērukam|   
 
kadambāmalakākṣōṭapadmabījakaśērukam|   
 
śr̥ṅgāṭakaṁ śr̥ṅgavēraṁ lavāṇaṁ pippalīṁ sitām||99||   
 
śr̥ṅgāṭakaṁ śr̥ṅgavēraṁ lavāṇaṁ pippalīṁ sitām||99||   
 +
 
jīvanīyaiśca saṁsiddhaṁ kṣaudraprasthēna saṁsr̥jēt|   
 
jīvanīyaiśca saṁsiddhaṁ kṣaudraprasthēna saṁsr̥jēt|   
nasyābhyañjanapānēṣu bastau cāpi niyōjayēt||100||   
+
nasyābhyañjanapānēṣu bastau cāpi niyōjayēt||100||  
 +
   
 
vātavyādhiṣu sarvēṣu manyāstambhē hanugrahē|   
 
vātavyādhiṣu sarvēṣu manyāstambhē hanugrahē|   
sarvāṅgaikāṅgavātē ca kṣatakṣīṇē kṣatajvarē||101||   
+
sarvāṅgaikāṅgavātē ca kṣatakṣīṇē kṣatajvarē||101||  
 +
   
 
sukumārakamityētadvātāsrāmayanāśanam|   
 
sukumārakamityētadvātāsrāmayanāśanam|   
 
svaravarṇakaraṁ tailamārōgyabalapuṣṭidam||102||
 
svaravarṇakaraṁ tailamārōgyabalapuṣṭidam||102||
 +
 
iti sukumārakatailam  
 
iti sukumārakatailam  
 
   
 
   
 
madhukasya shataM drAkShA kharjUrANi parUShakam |   
 
madhukasya shataM drAkShA kharjUrANi parUShakam |   
 
madhUkaudanapAkyau ca prasthaM mu~jjAtakasya ca ||96||   
 
madhUkaudanapAkyau ca prasthaM mu~jjAtakasya ca ||96||   
 +
 
kAshmaryADhakamityetaccaturdrōṇē pacedapAm |   
 
kAshmaryADhakamityetaccaturdrōṇē pacedapAm |   
sheShe~aShTabhAge pUte ca tasmiMstailADhakaM pacet ||97||   
+
sheShe~aShTabhAge pUte ca tasmiMstailADhakaM pacet ||97||  
 +
   
 
tathA~a~amalakakAshmaryavidArIkShurasaiH samaiH |   
 
tathA~a~amalakakAshmaryavidArIkShurasaiH samaiH |   
caturdrōṇēna payasA kalkaM dattvA palonmitam ||98||   
+
caturdrōṇēna payasA kalkaM dattvA palonmitam ||98||  
 +
   
 
kadambAmalakAkShoTapadmabIjakasherukam |   
 
kadambAmalakAkShoTapadmabIjakasherukam |   
shRu~ggATakaM shRu~ggaveraM lavANaM pippalIM sitAm ||99||
+
shRu~ggATakaM shRu~ggaveraM lavANaM pippalIM sitAm ||99||
 +
 
 
jIvanIyaishca saMsiddhaM kShaudraprasthena saMsRujet |   
 
jIvanIyaishca saMsiddhaM kShaudraprasthena saMsRujet |   
 
nasyAbhya~jjanapAneShu bastau cApi niyojayet ||100||   
 
nasyAbhya~jjanapAneShu bastau cApi niyojayet ||100||   
 +
 
vātavyAdhiShu sarveShu manyAstambhe hanugrahe |   
 
vātavyAdhiShu sarveShu manyAstambhe hanugrahe |   
 
sarvA~ggaikA~ggavAte ca kShatakShINe kShatajvare ||101||   
 
sarvA~ggaikA~ggavAte ca kShatakShINe kShatajvare ||101||   
 +
 
sukumArakamityetadvātasrAmayanAshanam |   
 
sukumArakamityetadvātasrAmayanAshanam |   
svaravarNakaraM tailamArogyabalapuShTidam ||102||   
+
svaravarNakaraM tailamArogyabalapuShTidam ||102||  
 +
   
 
iti sukumArakatailam |
 
iti sukumArakatailam |
 +
 
Madhuka 100 pala (about 4 kg) drākśā, kharjūra (Phoenix dactylifera), parūṣaka, madhūka (Bassia latifolia), audanapāki (abutilon indicum), muñjātaka (Saccharum munja) each one pala (400 gm) kāshmarya one āḍhaka (about 2.56 kg) all ingredients to be crushed and boiled in 40.96 litres of  water, reduced to one eighth and filtered, with the decoction 2.56 kg oil, equal quantity of the juices of āmalaki, kashmarya, vidari (Pueraria tuberosa) and sugarcane alongwith 40.96 litres of millk and 40 gms each of paste of following drugs– kadamba (Anthocephalus kadama),āmalaki, ākṣōṭa (Juglans regia), lotus seeds (Nelumbium speciosum), kaśēruka (Scirpus kysoor), śr̥ṅgataka (Trapa bispinosa), śunthi, saindhav lavana (rock salt), pippali, sarkara (cane sugar), and herbs of jīvaniya gana (Ca. Su 4 /8-1) to be mixed and cooked. Then oil is prepared it allow to cool and then honey 640 gm should be added with and kept. This “sukumaraka taila” should be used in the form of nasyam (nasal medication), abhyanga (massage with medicated oils), pāna (intake) and basti (enema) in all vāta disorders, manyāstambha (torticollis), hanugraha (lock jaw) sarvāṅga vāta (generalised vāta), ekāṅga vāta (localized vāta) kṣatakṣīṇa (wasting caused by injury) and kṣataj jvara (fever caused by wound) and it alleviates vātarakta; promotes voice, complexion, health, strength and corpulence of the body. (96 – 102)
 
Madhuka 100 pala (about 4 kg) drākśā, kharjūra (Phoenix dactylifera), parūṣaka, madhūka (Bassia latifolia), audanapāki (abutilon indicum), muñjātaka (Saccharum munja) each one pala (400 gm) kāshmarya one āḍhaka (about 2.56 kg) all ingredients to be crushed and boiled in 40.96 litres of  water, reduced to one eighth and filtered, with the decoction 2.56 kg oil, equal quantity of the juices of āmalaki, kashmarya, vidari (Pueraria tuberosa) and sugarcane alongwith 40.96 litres of millk and 40 gms each of paste of following drugs– kadamba (Anthocephalus kadama),āmalaki, ākṣōṭa (Juglans regia), lotus seeds (Nelumbium speciosum), kaśēruka (Scirpus kysoor), śr̥ṅgataka (Trapa bispinosa), śunthi, saindhav lavana (rock salt), pippali, sarkara (cane sugar), and herbs of jīvaniya gana (Ca. Su 4 /8-1) to be mixed and cooked. Then oil is prepared it allow to cool and then honey 640 gm should be added with and kept. This “sukumaraka taila” should be used in the form of nasyam (nasal medication), abhyanga (massage with medicated oils), pāna (intake) and basti (enema) in all vāta disorders, manyāstambha (torticollis), hanugraha (lock jaw) sarvāṅga vāta (generalised vāta), ekāṅga vāta (localized vāta) kṣatakṣīṇa (wasting caused by injury) and kṣataj jvara (fever caused by wound) and it alleviates vātarakta; promotes voice, complexion, health, strength and corpulence of the body. (96 – 102)
 
This ends explanation of sukumārakam tailam.
 
This ends explanation of sukumārakam tailam.

Navigation menu