Changes

22 bytes added ,  11:27, 6 October 2018
Line 893: Line 893:  
क्षीरेणैरण्डतैलं वा प्रयोगेण पिबेन्नरः |   
 
क्षीरेणैरण्डतैलं वा प्रयोगेण पिबेन्नरः |   
 
बहुदोषो विरेकार्थं जीर्णे क्षीरौदनाशनः ||८३||   
 
बहुदोषो विरेकार्थं जीर्णे क्षीरौदनाशनः ||८३||   
 +
 
कषायमभयानां [१] वा घृतभृष्टं पिबेन्नरः |   
 
कषायमभयानां [१] वा घृतभृष्टं पिबेन्नरः |   
क्षीरानुपानं त्रिवृताचूर्णं द्राक्षारसेन वा ||८४||
+
क्षीरानुपानं त्रिवृताचूर्णं द्राक्षारसेन वा ||८४||
 +
 
 
kṣīrēṇairaṇḍatailaṁ vā prayōgēṇa pibēnnaraḥ|   
 
kṣīrēṇairaṇḍatailaṁ vā prayōgēṇa pibēnnaraḥ|   
bahudōṣō virēkārthaṁ jīrṇē kṣīraudanāśanaḥ||83||   
+
bahudōṣō virēkārthaṁ jīrṇē kṣīraudanāśanaḥ||83||  
 +
   
 
kaṣāyamabhayānāṁ [1] vā ghr̥tabhr̥ṣṭaṁ pibēnnaraḥ|   
 
kaṣāyamabhayānāṁ [1] vā ghr̥tabhr̥ṣṭaṁ pibēnnaraḥ|   
 
kṣīrānupānaṁ trivr̥tācūrṇaṁ drākṣārasēna vā||84||
 
kṣīrānupānaṁ trivr̥tācūrṇaṁ drākṣārasēna vā||84||
 +
 
kShIreNairaNDatailaM vA prayogeNa pibennaraH |   
 
kShIreNairaNDatailaM vA prayogeNa pibennaraH |   
bahudoSho virekArthaM jIrNe kShIraudanAshanaH ||83||   
+
bahudoSho virekArthaM jIrNe kShIraudanAshanaH ||83||  
 +
   
 
kaShAyamabhayAnAM [1] vA ghRutabhRuShTaM pibennaraH |   
 
kaShAyamabhayAnAM [1] vA ghRutabhRuShTaM pibennaraH |   
kShIrAnupAnaM trivRutAcūrnaM drAkShArasena vA ||84||
+
kShIrAnupAnaM trivRutAcūrnaM drAkShArasena vA ||84||
In the patient whom dosha are excessively aggravated should be given eranda taila (castor oil) with milk for purgation. After digestion, the patient should be given rice with milk.  
+
 
One should be given decoction of abhayā (Terminalia chebula) fried with ghee of trivṛit cūrna (powder of Operculina turpethum) either with milk or grape juice. (83 – 84)
+
In the patient whom dosha are excessively aggravated should be given ''eranda taila'' (castor oil) with milk for purgation. After digestion, the patient should be given rice with milk.  
 +
 
 +
One should be given decoction of ''abhaya'' (Terminalia chebula) fried with ghee of ''trivrita churna'' (powder of Operculina turpethum) either with milk or grape juice. [83–84]
 +
 
 
काश्मर्यं त्रिवृतां द्राक्षां त्रिफलां सपरूषकाम् |   
 
काश्मर्यं त्रिवृतां द्राक्षां त्रिफलां सपरूषकाम् |   
 
शृतं पिबेद्विरेकाय लवणक्षौद्रसंयुतम् ||८५||   
 
शृतं पिबेद्विरेकाय लवणक्षौद्रसंयुतम् ||८५||   
 +
 
त्रिफलायाः कषायं वा पिबेत् क्षौद्रेण संयुतम् |   
 
त्रिफलायाः कषायं वा पिबेत् क्षौद्रेण संयुतम् |   
 
धात्रीहरिद्रामुस्तानां कषायं वा कफाधिकः ||८६||  
 
धात्रीहरिद्रामुस्तानां कषायं वा कफाधिकः ||८६||  
 +
 
kāśmaryaṁ trivr̥tāṁ drākṣāṁ triphalāṁ saparūṣakām|   
 
kāśmaryaṁ trivr̥tāṁ drākṣāṁ triphalāṁ saparūṣakām|   
 
śr̥taṁ pibēdvirēkāya lavaṇakṣaudrasaṁyutam||85||   
 
śr̥taṁ pibēdvirēkāya lavaṇakṣaudrasaṁyutam||85||   
 +
 
triphalāyāḥ kaṣāyaṁ vā pibēt kṣaudrēṇa saṁyutam|   
 
triphalāyāḥ kaṣāyaṁ vā pibēt kṣaudrēṇa saṁyutam|   
dhātrīharidrāmustānāṁ kaṣāyaṁ vā kaphādhikaḥ||86||  
+
dhātrīharidrāmustānāṁ kaṣāyaṁ vā kaphādhikaḥ||86||
 +
 
 
kAshmaryaM trivRutAM drAkShAM triphalAM saparUShakAm |   
 
kAshmaryaM trivRutAM drAkShAM triphalAM saparUShakAm |   
shRutaM pibedvirekAya lavaNakShaudrasaMyutam ||85||   
+
shRutaM pibedvirekAya lavaNakShaudrasaMyutam ||85||  
 +
   
 
triphalAyAH kaShAyaM vA pibet kShaudreNa saMyutam |   
 
triphalAyAH kaShAyaM vA pibet kShaudreNa saMyutam |   
 
dhAtrIharidrAmustAnAM kaShAyaM vA kaphAdhikaH ||86||  
 
dhAtrIharidrAmustAnAM kaShAyaM vA kaphAdhikaH ||86||  
 +
 
For purgation, decoction of kāśmarya, trivrta, drākṣā and parūṣaka (Grewia asiatica) added with salt and honey should be given.
 
For purgation, decoction of kāśmarya, trivrta, drākṣā and parūṣaka (Grewia asiatica) added with salt and honey should be given.
 
One should take decoction of triphala added with honey or decoction of āmalaki, haridrā and mustā added with honey to the patients of kapha predominant vātarakta. [85–86]
 
One should take decoction of triphala added with honey or decoction of āmalaki, haridrā and mustā added with honey to the patients of kapha predominant vātarakta. [85–86]