Changes

Jump to navigation Jump to search
30 bytes added ,  11:00, 6 October 2018
Line 696: Line 696:     
द्वे पञ्चमूले वर्षाभूमेरण्डं सपुनर्नवम् |   
 
द्वे पञ्चमूले वर्षाभूमेरण्डं सपुनर्नवम् |   
मुद्गपर्णीं महामेदां माषपर्णीं शतावरीम् ||६१||   
+
मुद्गपर्णीं महामेदां माषपर्णीं शतावरीम् ||६१||  
 +
   
 
शङ्खपुष्पीमवाक्पुष्पीं रास्नामतिबलां बलाम् |   
 
शङ्खपुष्पीमवाक्पुष्पीं रास्नामतिबलां बलाम् |   
पृथग्द्विपलिकं कृत्वा जलद्रोणे विपाचयेत् ||६२||   
+
पृथग्द्विपलिकं कृत्वा जलद्रोणे विपाचयेत् ||६२||  
 +
   
 
पादशेषे समान् क्षीरधात्रीक्षुच्छागलान् रसान् |   
 
पादशेषे समान् क्षीरधात्रीक्षुच्छागलान् रसान् |   
 
घृताढकेन संयोज्य शनैर्मृद्वग्निना पचेत् ||६३||   
 
घृताढकेन संयोज्य शनैर्मृद्वग्निना पचेत् ||६३||   
 +
 
कल्कानावाप्य मेदे द्वे काश्मर्यफलमुत्पलम् |   
 
कल्कानावाप्य मेदे द्वे काश्मर्यफलमुत्पलम् |   
त्वक्क्षीरीं पिप्पलीं द्राक्षां पद्मबीजं पुनर्नवाम् ||६४||   
+
त्वक्क्षीरीं पिप्पलीं द्राक्षां पद्मबीजं पुनर्नवाम् ||६४||  
 +
   
 
नागरं क्षीरकाकोलीं पद्मकं बृहतीद्वयम् |   
 
नागरं क्षीरकाकोलीं पद्मकं बृहतीद्वयम् |   
 
वीरां शृङ्गाटकं भव्यमुरुमाणं निकोचकम् ||६५||   
 
वीरां शृङ्गाटकं भव्यमुरुमाणं निकोचकम् ||६५||   
 +
 
खर्जूराक्षोटवाताममुञ्जाताभिषुकांस्तथा |   
 
खर्जूराक्षोटवाताममुञ्जाताभिषुकांस्तथा |   
एतैर्घृताढके सिद्धे क्षौद्रं शीते प्रदापयेत् ||६६||   
+
एतैर्घृताढके सिद्धे क्षौद्रं शीते प्रदापयेत् ||६६||  
 +
   
 
सम्यक् सिद्धं च विज्ञाय सुगुप्तं सन्निधापयेत् |   
 
सम्यक् सिद्धं च विज्ञाय सुगुप्तं सन्निधापयेत् |   
 
कृतरक्षाविधिं चौक्षे प्राशयेदक्षसम्मितम् ||६७||   
 
कृतरक्षाविधिं चौक्षे प्राशयेदक्षसम्मितम् ||६७||   
 +
 
पाण्डुरोगं ज्वरं हिक्कां स्वरभेदं भगन्दरम् |   
 
पाण्डुरोगं ज्वरं हिक्कां स्वरभेदं भगन्दरम् |   
पार्श्वशूलं क्षयं कासं प्लीहानं वातशोणितम् ||६८||
+
पार्श्वशूलं क्षयं कासं प्लीहानं वातशोणितम् ||६८||
 +
 
 
क्षतशोषमपस्मारमश्मरीं शर्करां तथा |   
 
क्षतशोषमपस्मारमश्मरीं शर्करां तथा |   
सर्वाङ्गैकाङ्गरोगांश्च मूत्रसङ्गं च नाशयेत् ||६९||   
+
सर्वाङ्गैकाङ्गरोगांश्च मूत्रसङ्गं च नाशयेत् ||६९||  
 +
   
 
बलवर्णकरं धन्यं वलीपलितनाशनम् |   
 
बलवर्णकरं धन्यं वलीपलितनाशनम् |   
 
जीवनीयमिदं सर्पिर्वृष्यं वन्ध्यासुतप्रदम् ||७०||
 
जीवनीयमिदं सर्पिर्वृष्यं वन्ध्यासुतप्रदम् ||७०||
 +
 
dvē pañcamūlē varṣābhūmēraṇḍaṁ sapunarnavam|   
 
dvē pañcamūlē varṣābhūmēraṇḍaṁ sapunarnavam|   
mudgaparṇīṁ mahāmēdāṁ māṣaparṇīṁ śatāvarīm||61||   
+
mudgaparṇīṁ mahāmēdāṁ māṣaparṇīṁ śatāvarīm||61||  
 +
   
 
śaṅkhapuṣpīmavākpuṣpīṁ rāsnāmatibalāṁ balām|   
 
śaṅkhapuṣpīmavākpuṣpīṁ rāsnāmatibalāṁ balām|   
 
pr̥thagdvipalikaṁ kr̥tvā jaladrōṇē vipācayēt||62||   
 
pr̥thagdvipalikaṁ kr̥tvā jaladrōṇē vipācayēt||62||   
 +
 
pādaśēṣē samān kṣīradhātrīkṣucchāgalān rasān|   
 
pādaśēṣē samān kṣīradhātrīkṣucchāgalān rasān|   
 
ghr̥tāḍhakēna saṁyōjya śanairmr̥dvagninā pacēt||63||   
 
ghr̥tāḍhakēna saṁyōjya śanairmr̥dvagninā pacēt||63||   
 +
 
kalkānāvāpya mēdē dvē kāśmaryaphalamutpalam|   
 
kalkānāvāpya mēdē dvē kāśmaryaphalamutpalam|   
 
tvakkṣīrīṁ pippalīṁ drākṣāṁ padmabījaṁ punarnavām||64||   
 
tvakkṣīrīṁ pippalīṁ drākṣāṁ padmabījaṁ punarnavām||64||   
 +
 
nāgaraṁ kṣīrakākōlīṁ padmakaṁ br̥hatīdvayam|   
 
nāgaraṁ kṣīrakākōlīṁ padmakaṁ br̥hatīdvayam|   
 
vīrāṁ śr̥ṅgāṭakaṁ bhavyamurumāṇaṁ nikōcakam||65||   
 
vīrāṁ śr̥ṅgāṭakaṁ bhavyamurumāṇaṁ nikōcakam||65||   
 +
 
kharjūrākṣōṭavātāmamuñjātābhiṣukāṁstathā|   
 
kharjūrākṣōṭavātāmamuñjātābhiṣukāṁstathā|   
ētairghr̥tāḍhakē siddhē kṣaudraṁ śītē pradāpayēt||66||   
+
ētairghr̥tāḍhakē siddhē kṣaudraṁ śītē pradāpayēt||66||  
 +
   
 
samyak siddhaṁ ca vijñāya suguptaṁ sannidhāpayēt|   
 
samyak siddhaṁ ca vijñāya suguptaṁ sannidhāpayēt|   
 
kr̥tarakṣāvidhiṁ caukṣē prāśayēdakṣasammitam||67||   
 
kr̥tarakṣāvidhiṁ caukṣē prāśayēdakṣasammitam||67||   
 +
 
pāṇḍurōgaṁ jvaraṁ hikkāṁ svarabhēdaṁ bhagandaram|   
 
pāṇḍurōgaṁ jvaraṁ hikkāṁ svarabhēdaṁ bhagandaram|   
pārśvaśūlaṁ kṣayaṁ kāsaṁ plīhānaṁ vātaśōṇitam||68||   
+
pārśvaśūlaṁ kṣayaṁ kāsaṁ plīhānaṁ vātaśōṇitam||68||  
 +
   
 
kṣataśōṣamapasmāramaśmarīṁ śarkarāṁ tathā|   
 
kṣataśōṣamapasmāramaśmarīṁ śarkarāṁ tathā|   
sarvāṅgaikāṅgarōgāṁśca mūtrasaṅgaṁ ca nāśayēt||69||   
+
sarvāṅgaikāṅgarōgāṁśca mūtrasaṅgaṁ ca nāśayēt||69||  
 +
   
 
balavarṇakaraṁ dhanyaṁ valīpalitanāśanam|   
 
balavarṇakaraṁ dhanyaṁ valīpalitanāśanam|   
 
jīvanīyamidaṁ sarpirvr̥ṣyaṁ vandhyāsutapradam||70||  
 
jīvanīyamidaṁ sarpirvr̥ṣyaṁ vandhyāsutapradam||70||  
 +
 
dve pa~jcamUle varShAbhUmeraNDaM sapunarnavam |   
 
dve pa~jcamUle varShAbhUmeraNDaM sapunarnavam |   
 
mudgaparNIM mahAmedAM mAShaparNIM shatAvarIm ||61||   
 
mudgaparNIM mahAmedAM mAShaparNIM shatAvarIm ||61||   
 +
 
sha~gkhapuShpImavAkpuShpIM rAsnAmatibalAM balAm |   
 
sha~gkhapuShpImavAkpuShpIM rAsnAmatibalAM balAm |   
 
pRuthagdvipalikaM kRutvA jaladrōṇē vipAcayet ||62||   
 
pRuthagdvipalikaM kRutvA jaladrōṇē vipAcayet ||62||   
 +
 
pAdasheShe samAn kShIradhAtrIkShucchAgalAn rasAn |   
 
pAdasheShe samAn kShIradhAtrIkShucchAgalAn rasAn |   
 
ghRutADhakena saMyojya shanairmRudvagninA pacet ||63||   
 
ghRutADhakena saMyojya shanairmRudvagninA pacet ||63||   
 +
 
kalkAnAvApya mede dve kAshmaryaphalamutpalam |   
 
kalkAnAvApya mede dve kAshmaryaphalamutpalam |   
tvakkShIrIM pippalIM drAkShAM padmabIjaM punarnavAm ||64||   
+
tvakkShIrIM pippalIM drAkShAM padmabIjaM punarnavAm ||64||  
 +
   
 
nAgaraM kShIrakAkolIM padmakaM bRuhatIdvayam |   
 
nAgaraM kShIrakAkolIM padmakaM bRuhatIdvayam |   
 
vIrAM shRu~ggATakaM bhavyamurumANaM nikocakam ||65||   
 
vIrAM shRu~ggATakaM bhavyamurumANaM nikocakam ||65||   
 +
 
kharjUrAkShoTavātamamu~jjAtAbhiShukAMstathA |   
 
kharjUrAkShoTavātamamu~jjAtAbhiShukAMstathA |   
etairghRutADhake siddhe kShaudraM shIte pradApayet ||66||   
+
etairghRutADhake siddhe kShaudraM shIte pradApayet ||66||  
 +
   
 
samyak siddhaM ca vij~jAya suguptaM sannidhApayet |   
 
samyak siddhaM ca vij~jAya suguptaM sannidhApayet |   
 
kRutarakShAvidhiM caukShe prAshayedakShasammitam ||67||   
 
kRutarakShAvidhiM caukShe prAshayedakShasammitam ||67||   
 +
 
pANDurogaM jvaraM hikkAM svarabhedaM bhagandaram |   
 
pANDurogaM jvaraM hikkAM svarabhedaM bhagandaram |   
 
pArshvashUlaM kShayaM kAsaM plIhAnaM vātaśonitam ||68||   
 
pArshvashUlaM kShayaM kAsaM plIhAnaM vātaśonitam ||68||   
 +
 
kShatashoShamapasmAramashmarIM sharkarAM tathA |   
 
kShatashoShamapasmAramashmarIM sharkarAM tathA |   
 
sarvA~ggaikA~ggarogAMshca mUtrasa~ggaM ca nAshayet ||69||   
 
sarvA~ggaikA~ggarogAMshca mUtrasa~ggaM ca nAshayet ||69||   
 +
 
balavarNakaraM dhanyaM valIpalitanAshanam |   
 
balavarNakaraM dhanyaM valIpalitanAshanam |   
 
jIvanIyamidaM sarpirvRuShyaM vandhyAsutapradam ||70||
 
jIvanIyamidaM sarpirvRuShyaM vandhyAsutapradam ||70||
 +
 
Both laghu and brihad pañcamūla (dashmula), varṣābhū (Trianthema portulacastrum), eranda, punarnavā, mudgaparṇī (Phaseolus trilobus), mahāmēdā, māṣaparṇī (Teramnus labialis), śatāvarī, śaṅkhapuṣpī, avākpuṣpī, rāsnā (Pluchea lanceolata), balā, atibalā, are to be taken 80 gm each and crushed then boiled in one drōṇē water (approximately 10.24 litre) when the water is reduced to one fourth then liquid portion is taken away. Cow’s milk, āmalaki (Phyllanthus emblica), sugarcane and soup of goat meat each to be taken in equal quantity of decoction. Milk, decoction, āmalaki juice, sugarcane juice and meat soup are mixed and then added one ādhaka (2.56 kg) ghee and then cooked in mild heat. Medā, mahāmedā, fruit of kāśmarya, utpalam, tvakkṣīrī (Bambusa arundinacia), pippali (Piper longum), drākṣa (Vitis vinifera), padmabīja  (Nelumbium speciosum), punarnava, brihati (Solanum indicum), kantakari,(Solanum xanthocarpum), vidarikanda, śr̥ṅgataka (Trapa bispinosa), bhavya, urumāṇa (Prunna armeniaca), nikōca (roots of Alangium lamarckii thwaites), kharjūra (Phoenix dactylifera), akṣōṭaka (Juglans regia), vātāma (Prunus amygdalus), muñjātā (Pistacia vera), and abhishuka (Pinus gerardiana) are to be taken in equal quantity and crushed to powder and about 64 gm of the powder is added with them when the ghritasiddhi is observed then ghrita should be separated, allow to cool and then 640 gm honey should be added to it. The preparation should be stored well and protected in a clean container. After observing rituals the jīvaniya ghrita in the dose of one tōla (about 10 gm) be given to the patient. This ghrita alleviates pandu (anemia) jwara (fever), hikkā (hiccup), svarabhēda (abnormality of voice), bhagandara (fistula in ano) pārśvaśūla (chest pain), kṣaya (tuberculosis), kāsa (cough), plīhā (disorders of spleen), vātarakta, urakṣata (internal injury of chest), śōṣa (wasting), apasmāra (epilepsy), aśmarī (urinary calculus), śarkarā (urinary gravels), generalized or localized vātik disorders and mutra sanga (retention of urine). This ghrita promotes strength, complexion and is auspicious, it also removes wrinkles and graying of hairs, is aphrodisiac and may provide progeny even to a sterile woman. (61 – 70)
 
Both laghu and brihad pañcamūla (dashmula), varṣābhū (Trianthema portulacastrum), eranda, punarnavā, mudgaparṇī (Phaseolus trilobus), mahāmēdā, māṣaparṇī (Teramnus labialis), śatāvarī, śaṅkhapuṣpī, avākpuṣpī, rāsnā (Pluchea lanceolata), balā, atibalā, are to be taken 80 gm each and crushed then boiled in one drōṇē water (approximately 10.24 litre) when the water is reduced to one fourth then liquid portion is taken away. Cow’s milk, āmalaki (Phyllanthus emblica), sugarcane and soup of goat meat each to be taken in equal quantity of decoction. Milk, decoction, āmalaki juice, sugarcane juice and meat soup are mixed and then added one ādhaka (2.56 kg) ghee and then cooked in mild heat. Medā, mahāmedā, fruit of kāśmarya, utpalam, tvakkṣīrī (Bambusa arundinacia), pippali (Piper longum), drākṣa (Vitis vinifera), padmabīja  (Nelumbium speciosum), punarnava, brihati (Solanum indicum), kantakari,(Solanum xanthocarpum), vidarikanda, śr̥ṅgataka (Trapa bispinosa), bhavya, urumāṇa (Prunna armeniaca), nikōca (roots of Alangium lamarckii thwaites), kharjūra (Phoenix dactylifera), akṣōṭaka (Juglans regia), vātāma (Prunus amygdalus), muñjātā (Pistacia vera), and abhishuka (Pinus gerardiana) are to be taken in equal quantity and crushed to powder and about 64 gm of the powder is added with them when the ghritasiddhi is observed then ghrita should be separated, allow to cool and then 640 gm honey should be added to it. The preparation should be stored well and protected in a clean container. After observing rituals the jīvaniya ghrita in the dose of one tōla (about 10 gm) be given to the patient. This ghrita alleviates pandu (anemia) jwara (fever), hikkā (hiccup), svarabhēda (abnormality of voice), bhagandara (fistula in ano) pārśvaśūla (chest pain), kṣaya (tuberculosis), kāsa (cough), plīhā (disorders of spleen), vātarakta, urakṣata (internal injury of chest), śōṣa (wasting), apasmāra (epilepsy), aśmarī (urinary calculus), śarkarā (urinary gravels), generalized or localized vātik disorders and mutra sanga (retention of urine). This ghrita promotes strength, complexion and is auspicious, it also removes wrinkles and graying of hairs, is aphrodisiac and may provide progeny even to a sterile woman. (61 – 70)
 
द्राक्षामधु(धू)कतोयाभ्यां सिद्धं वा ससितोपलम् |   
 
द्राक्षामधु(धू)कतोयाभ्यां सिद्धं वा ससितोपलम् |   

Navigation menu