Changes

Jump to navigation Jump to search
34 bytes added ,  10:40, 6 October 2018
Line 575: Line 575:     
पुराणा यवगोधूमनीवाराः शालिषष्टिकाः |   
 
पुराणा यवगोधूमनीवाराः शालिषष्टिकाः |   
भोजनार्थं रसार्थं वा विष्किरप्रतुदा हिताः ||५०||   
+
भोजनार्थं रसार्थं वा विष्किरप्रतुदा हिताः ||५०||  
 +
   
 
आढक्यश्चणका मुद्गा मसूराः समकुष्ठकाः |   
 
आढक्यश्चणका मुद्गा मसूराः समकुष्ठकाः |   
 
यूषार्थं बहुसर्पिष्काः प्रशस्ता वातशोणिते ||५१|
 
यूषार्थं बहुसर्पिष्काः प्रशस्ता वातशोणिते ||५१|
 +
 
purāṇā yavagōdhūmanīvārāḥ śāliṣaṣṭikāḥ|   
 
purāṇā yavagōdhūmanīvārāḥ śāliṣaṣṭikāḥ|   
bhōjanārthaṁ rasārthaṁ vā viṣkirapratudā hitāḥ||50||   
+
bhōjanārthaṁ rasārthaṁ vā viṣkirapratudā hitāḥ||50||  
 +
   
 
āḍhakyaścaṇakā mudgā masūrāḥ samakuṣṭhakāḥ|   
 
āḍhakyaścaṇakā mudgā masūrāḥ samakuṣṭhakāḥ|   
 
yūṣārthaṁ bahusarpiṣkāḥ praśastā vātaśōṇitē||51||   
 
yūṣārthaṁ bahusarpiṣkāḥ praśastā vātaśōṇitē||51||   
 +
 
purANA yavagodhUmanIvArAH shAliShaShTikAH |   
 
purANA yavagodhUmanIvArAH shAliShaShTikAH |   
bhojanArthaM rasArthaM vA viShkirapratudA hitAH ||50||   
+
bhojanArthaM rasArthaM vA viShkirapratudA hitAH ||50||  
 +
   
 
ADhakyashcaNakA mudgA masUrAH samakuShThakAH |   
 
ADhakyashcaNakA mudgA masUrAH samakuShThakAH |   
yUShArthaM bahusarpiShkAH prashastA vātashoNite ||51||   
+
yUShArthaM bahusarpiShkAH prashastA vātashoNite ||51||  
Old barley, wheat, nevārā, shāli and ṣaṣṭikā dhānya (special qualities of red rice) are good to eat and soup of flesh of viṣkira (birds which scratch the ground) and pratudā (birds which pick the food and eat like pigeon) or soup of pulses, pea, bengal gram, lentils and makuṣṭha (motha) can be taken by adding plenty of ghee, by the patients of vātarakta. (50 – 51)
+
   
 +
Old barley, wheat, ''nevara, shali'' and ''shashtika dhanya'' (special qualities of red rice) are good to eat and soup of flesh of ''vishkira'' (birds which scratch the ground) and ''pratuda'' (birds which pick the food and eat like pigeon) or soup of pulses, pea, bengal gram, lentils and ''makushtha'' (''motha'') can be taken by adding plenty of ghee, by the patients of ''vatarakta''. [50–51]
 +
 
 
सुनिषण्णकवेत्राग्रकाकमाचीशतावरी |   
 
सुनिषण्णकवेत्राग्रकाकमाचीशतावरी |   
वास्तुकोपोदिकाशाकं शाकं सौवर्चलं तथा ||५२||   
+
वास्तुकोपोदिकाशाकं शाकं सौवर्चलं तथा ||५२||  
 +
   
 
घृतमांसरसैर्भृष्टं शाकसात्म्याय दापयेत् |   
 
घृतमांसरसैर्भृष्टं शाकसात्म्याय दापयेत् |   
व्यञ्जनार्थं, तथा गव्यं माहिषाजं पयो हितम् ||५३||   
+
व्यञ्जनार्थं, तथा गव्यं माहिषाजं पयो हितम् ||५३||  
 +
   
 
इति सङ्क्षेपतः प्रोक्तं वातरक्तचिकित्सितम् |   
 
इति सङ्क्षेपतः प्रोक्तं वातरक्तचिकित्सितम् |   
 
एतदेव पुनः सर्वं व्यासतः सम्प्रवक्ष्यते ||५४||
 
एतदेव पुनः सर्वं व्यासतः सम्प्रवक्ष्यते ||५४||
 +
 
suniṣaṇṇakavētrāgrakākamācīśatāvarī|  
 
suniṣaṇṇakavētrāgrakākamācīśatāvarī|  
 
vāstukōpōdikāśākaṁ śākaṁ sauvarcalaṁ tathā||52||  
 
vāstukōpōdikāśākaṁ śākaṁ sauvarcalaṁ tathā||52||  
 +
 
ghr̥tamāṁsarasairbhr̥ṣṭaṁ śākasātmyāya dāpayēt|  
 
ghr̥tamāṁsarasairbhr̥ṣṭaṁ śākasātmyāya dāpayēt|  
 
vyañjanārthaṁ, tathā gavyaṁ māhiṣājaṁ payō hitam||53||  
 
vyañjanārthaṁ, tathā gavyaṁ māhiṣājaṁ payō hitam||53||  
 +
 
iti saṅkṣēpataḥ prōktaṁ vātaraktacikitsitam|  
 
iti saṅkṣēpataḥ prōktaṁ vātaraktacikitsitam|  
 
ētadēva punaḥ sarvaṁ vyāsataḥ sampravakṣyatē||54||  
 
ētadēva punaḥ sarvaṁ vyāsataḥ sampravakṣyatē||54||  
 +
 
suniShaNNakavetrAgrakAkamAcIshatAvarI |   
 
suniShaNNakavetrAgrakAkamAcIshatAvarI |   
 
vAstukopodikAshAkaM shAkaM sauvarcalaM tathA ||52||   
 
vAstukopodikAshAkaM shAkaM sauvarcalaM tathA ||52||   
 +
 
ghRutamAMsarasairbhRuShTaM shAkasAtmyAya dApayet |   
 
ghRutamAMsarasairbhRuShTaM shAkasAtmyAya dApayet |   
 
vya~jjanArthaM, tathA gavyaM mAhiShAjaM payo hitam ||53||   
 
vya~jjanArthaM, tathA gavyaM mAhiShAjaM payo hitam ||53||   
 +
 
iti sa~gkShepataH proktaM vātaraktacikitsitam |   
 
iti sa~gkShepataH proktaM vātaraktacikitsitam |   
 
etadeva punaH sarvaM vyAsataH sampravakShyate ||54||
 
etadeva punaH sarvaM vyAsataH sampravakShyate ||54||
Green vegetables like sunishnaka (Marsilia minula), vetāgra (new buddings of Salix caprea), kākmachi (Solanaum nigrum) buddings of śatāvarī (new buddings of Asparagus racesmosa), Vāstuka (Chemopodium album), upodika and sauvarchala (Gynandropis pentaphylla), cooked with either ghee or mansa rasa (soup of fleshes) can be given to the patients who are suited for these and followed by intake of milk of cow, buffaloes, or goats is beneficial. Thus, the treatment of vātarakta is said to be in brief, the same will be said again in details. (52 – 54)
+
 
 +
Green vegetables like ''sunishnaka'' (Marsilia minula), ''vetagra'' (new buddings of Salix caprea), kākmachi (Solanaum nigrum) buddings of śatāvarī (new buddings of Asparagus racesmosa), Vāstuka (Chemopodium album), upodika and sauvarchala (Gynandropis pentaphylla), cooked with either ghee or mansa rasa (soup of fleshes) can be given to the patients who are suited for these and followed by intake of milk of cow, buffaloes, or goats is beneficial. Thus, the treatment of vātarakta is said to be in brief, the same will be said again in details. (52 – 54)
 
Various formulations:  
 
Various formulations:  
 
श्रावणीक्षीरकाकोलीजीवकर्षभकैः समैः |   
 
श्रावणीक्षीरकाकोलीजीवकर्षभकैः समैः |   

Navigation menu