Changes

Jump to navigation Jump to search
24 bytes added ,  16:38, 11 November 2018
Line 1,751: Line 1,751:     
पुमान् यथा जातबलो यावदिच्छं स्त्रियो व्रजेत्|  
 
पुमान् यथा जातबलो यावदिच्छं स्त्रियो व्रजेत्|  
 +
 
यथा चापत्यवान् सद्यो भवेत्तदुपदेक्ष्यते||३||  
 
यथा चापत्यवान् सद्यो भवेत्तदुपदेक्ष्यते||३||  
    
न हि जातबलाः सर्वे नराश्चापत्यभागिनः|  
 
न हि जातबलाः सर्वे नराश्चापत्यभागिनः|  
 +
 
बृहच्छरीरा बलिनः सन्ति नारीषु दुर्बलाः||४||  
 
बृहच्छरीरा बलिनः सन्ति नारीषु दुर्बलाः||४||  
    
सन्ति चाल्पाश्रयाः [१] स्त्रीषु बलवन्तो बहुप्रजाः|  
 
सन्ति चाल्पाश्रयाः [१] स्त्रीषु बलवन्तो बहुप्रजाः|  
 +
 
प्रकृत्या चाबलाः सन्ति सन्ति चामयदुर्बलाः||५||  
 
प्रकृत्या चाबलाः सन्ति सन्ति चामयदुर्बलाः||५||  
    
नराश्चटकवत् केचिद् व्रजन्ति बहुशः स्त्रियम्|  
 
नराश्चटकवत् केचिद् व्रजन्ति बहुशः स्त्रियम्|  
 +
 
गजवच्च प्रसिञ्चन्ति केचिन्न बहुगामिनः||६||  
 
गजवच्च प्रसिञ्चन्ति केचिन्न बहुगामिनः||६||  
    
कालयोगबलाः केचित् केचिदभ्यसनध्रुवाः|  
 
कालयोगबलाः केचित् केचिदभ्यसनध्रुवाः|  
 +
 
केचित् प्रयत्नैर्व्यज्यन्ते [२] वृषाः केचित् स्वभावतः||७||  
 
केचित् प्रयत्नैर्व्यज्यन्ते [२] वृषाः केचित् स्वभावतः||७||  
    
तस्मात् प्रयोगान् वक्ष्यामो दुर्बलानां बलप्रदान्|  
 
तस्मात् प्रयोगान् वक्ष्यामो दुर्बलानां बलप्रदान्|  
 +
 
सुखोपभोगान् बलिनां भूयश्च बलवर्धनान्||८||  
 
सुखोपभोगान् बलिनां भूयश्च बलवर्धनान्||८||  
    
पूर्वं शुद्धशरीराणां निरूहैः [३] सानुवासनैः|  
 
पूर्वं शुद्धशरीराणां निरूहैः [३] सानुवासनैः|  
 +
 
बलापेक्षी प्रयुञ्जीत शुक्रापत्यविवर्धनान्||९||  
 
बलापेक्षी प्रयुञ्जीत शुक्रापत्यविवर्धनान्||९||  
    
घृततैलरसक्षीरशर्करामधुसंयुताः|  
 
घृततैलरसक्षीरशर्करामधुसंयुताः|  
 +
 
बस्तयः संविधातव्याः क्षीरमांसरसाशिनाम्||१०||  
 
बस्तयः संविधातव्याः क्षीरमांसरसाशिनाम्||१०||  
    
pumān yathā jātabalō yāvadicchaṁ striyō vrajēt|  
 
pumān yathā jātabalō yāvadicchaṁ striyō vrajēt|  
 +
 
yathā cāpatyavān sadyō bhavēttadupadēkṣyatē||3||  
 
yathā cāpatyavān sadyō bhavēttadupadēkṣyatē||3||  
    
na hi jātabalāḥ sarvē narāścāpatyabhāginaḥ|  
 
na hi jātabalāḥ sarvē narāścāpatyabhāginaḥ|  
 +
 
br̥haccharīrā balinaḥ santi nārīṣu durbalāḥ||4||  
 
br̥haccharīrā balinaḥ santi nārīṣu durbalāḥ||4||  
    
santi cālpāśrayāḥ [1] strīṣu balavantō bahuprajāḥ|  
 
santi cālpāśrayāḥ [1] strīṣu balavantō bahuprajāḥ|  
 +
 
prakr̥tyā cābalāḥ santi santi cāmayadurbalāḥ||5||  
 
prakr̥tyā cābalāḥ santi santi cāmayadurbalāḥ||5||  
    
narāścaṭakavat kēcid vrajanti bahuśaḥ striyam|  
 
narāścaṭakavat kēcid vrajanti bahuśaḥ striyam|  
 +
 
gajavacca prasiñcanti kēcinna bahugāminaḥ||6||  
 
gajavacca prasiñcanti kēcinna bahugāminaḥ||6||  
    
kālayōgabalāḥ kēcit kēcidabhyasanadhruvāḥ|  
 
kālayōgabalāḥ kēcit kēcidabhyasanadhruvāḥ|  
 +
 
kēcit prayatnairvyajyantē [2] vr̥ṣāḥ kēcit svabhāvataḥ||7||  
 
kēcit prayatnairvyajyantē [2] vr̥ṣāḥ kēcit svabhāvataḥ||7||  
    
tasmāt prayōgān vakṣyāmō durbalānāṁ balapradān|  
 
tasmāt prayōgān vakṣyāmō durbalānāṁ balapradān|  
 +
 
sukhōpabhōgān balināṁ bhūyaśca balavardhanān||8||  
 
sukhōpabhōgān balināṁ bhūyaśca balavardhanān||8||  
    
pūrvaṁ śuddhaśarīrāṇāṁ nirūhaiḥ [3] sānuvāsanaiḥ|  
 
pūrvaṁ śuddhaśarīrāṇāṁ nirūhaiḥ [3] sānuvāsanaiḥ|  
 +
 
balāpēkṣī prayuñjīta śukrāpatyavivardhanān||9||  
 
balāpēkṣī prayuñjīta śukrāpatyavivardhanān||9||  
    
ghr̥tatailarasakṣīraśarkarāmadhusaṁyutāḥ|  
 
ghr̥tatailarasakṣīraśarkarāmadhusaṁyutāḥ|  
 +
 
bastayaḥ saṁvidhātavyāḥ kṣīramāṁsarasāśinām||10||  
 
bastayaḥ saṁvidhātavyāḥ kṣīramāṁsarasāśinām||10||  
    
pumAn yathA jAtabalo yAvadicchaM striyo vrajet|  
 
pumAn yathA jAtabalo yAvadicchaM striyo vrajet|  
 +
 
yathA cApatyavAn sadyo bhavettadupadekShyate||3||  
 
yathA cApatyavAn sadyo bhavettadupadekShyate||3||  
    
na hi jAtabalAH sarve narAshcApatyabhAginaH|  
 
na hi jAtabalAH sarve narAshcApatyabhAginaH|  
 +
 
bRuhaccharIrA balinaH santi nArIShu durbalAH||4||  
 
bRuhaccharIrA balinaH santi nArIShu durbalAH||4||  
    
santi cAlpAshrayAH [1] strIShu balavanto bahuprajAH|  
 
santi cAlpAshrayAH [1] strIShu balavanto bahuprajAH|  
 +
 
prakRutyA cAbalAH santi santi cAmayadurbalAH||5||  
 
prakRutyA cAbalAH santi santi cAmayadurbalAH||5||  
    
narAshcaTakavat kecid vrajanti bahushaH striyam|  
 
narAshcaTakavat kecid vrajanti bahushaH striyam|  
 +
 
gajavacca prasi~jcanti kecinna bahugAminaH||6||  
 
gajavacca prasi~jcanti kecinna bahugAminaH||6||  
    
kAlayogabalAH kecit kecidabhyasanadhruvAH|  
 
kAlayogabalAH kecit kecidabhyasanadhruvAH|  
 +
 
kecit prayatnairvyajyante [2] vRuShAH kecit svabhAvataH||7||  
 
kecit prayatnairvyajyante [2] vRuShAH kecit svabhAvataH||7||  
    
tasmAt prayogAn vakShyAmo durbalAnAM balapradAn|  
 
tasmAt prayogAn vakShyAmo durbalAnAM balapradAn|  
 +
 
sukhopabhogAn balinAM bhUyashca balavardhanAn||8||  
 
sukhopabhogAn balinAM bhUyashca balavardhanAn||8||  
    
pUrvaM shuddhasharIrANAM nirUhaiH [3] sAnuvAsanaiH|  
 
pUrvaM shuddhasharIrANAM nirUhaiH [3] sAnuvAsanaiH|  
 +
 
balApekShI prayu~jjIta shukrApatyavivardhanAn||9||  
 
balApekShI prayu~jjIta shukrApatyavivardhanAn||9||  
    
ghRutatailarasakShIrasharkarAmadhusaMyutAH|  
 
ghRutatailarasakShIrasharkarAmadhusaMyutAH|  
 +
 
bastayaH saMvidhAtavyAH kShIramAMsarasAshinAm||10||  
 
bastayaH saMvidhAtavyAH kShIramAMsarasAshinAm||10||  
   Line 1,834: Line 1,858:  
Therefore, some preparations are mentioned here, which invigorate the infirm and which increase the virility of the strong and enhance their enjoyment.
 
Therefore, some preparations are mentioned here, which invigorate the infirm and which increase the virility of the strong and enhance their enjoyment.
   −
Firstly, the person should be purified by the administration of ''Niruha'' and ''Anuvasana'' types of enema and after that, semen and progeny promoting preparations should be administered.
+
Firstly, the person should be purified by the administration of ''niruha'' and ''anuvasana'' types of enema and after that, semen and progeny promoting preparations should be administered.
    
To the persons, enema prepared from ghee, oil, meat juice, milk, sugar and honey should be administered. During this therapy, the person shall consume milk and meat juice [3-10]
 
To the persons, enema prepared from ghee, oil, meat juice, milk, sugar and honey should be administered. During this therapy, the person shall consume milk and meat juice [3-10]

Navigation menu