Changes

Jump to navigation Jump to search
33 bytes added ,  16:25, 11 November 2018
Line 1,573: Line 1,573:     
घृतक्षीराशनो निर्भीर्निर्व्याधिर्नित्यगो युवा|  
 
घृतक्षीराशनो निर्भीर्निर्व्याधिर्नित्यगो युवा|  
 +
 
सङ्कल्पप्रवणो नित्यं नरः स्त्रीषु वृषायते||२०||  
 
सङ्कल्पप्रवणो नित्यं नरः स्त्रीषु वृषायते||२०||  
    
कृतैककृत्याः सिद्धार्था ये चान्योऽन्यानुवर्तिनः|  
 
कृतैककृत्याः सिद्धार्था ये चान्योऽन्यानुवर्तिनः|  
 +
 
कलासु कुशलास्तुल्याः सत्त्वेन वयसा च ये||२१||  
 
कलासु कुशलास्तुल्याः सत्त्वेन वयसा च ये||२१||  
    
कुलमाहात्म्यदाक्षिण्यशीलशौचसमन्विताः|  
 
कुलमाहात्म्यदाक्षिण्यशीलशौचसमन्विताः|  
 +
 
ये कामनित्या ये हृष्टा ये विशोका गतव्यथाः||२२||  
 
ये कामनित्या ये हृष्टा ये विशोका गतव्यथाः||२२||  
    
ये तुल्यशीला ये भक्ता ये प्रिया ये प्रियंवदाः|  
 
ये तुल्यशीला ये भक्ता ये प्रिया ये प्रियंवदाः|  
 +
 
तैर्नरः सह विस्रब्धः सुवयस्यैर्वृषायते||२३||  
 
तैर्नरः सह विस्रब्धः सुवयस्यैर्वृषायते||२३||  
    
अभ्यङ्गोत्सादनस्नानगन्धमाल्यविभूषणैः|  
 
अभ्यङ्गोत्सादनस्नानगन्धमाल्यविभूषणैः|  
 +
 
गृहशय्यासनसुखैर्वासोभिरहतैः प्रियैः||२४||  
 
गृहशय्यासनसुखैर्वासोभिरहतैः प्रियैः||२४||  
    
विहङ्गानां रुतैरिष्टैः स्त्रीणां चाभरणस्वनैः|  
 
विहङ्गानां रुतैरिष्टैः स्त्रीणां चाभरणस्वनैः|  
 +
 
संवाहनैर्वरस्त्रीणामिष्टानां च वृषायते||२५||  
 
संवाहनैर्वरस्त्रीणामिष्टानां च वृषायते||२५||  
    
मत्तद्विरेफाचरिताः सपद्माः सलिलाशयाः|  
 
मत्तद्विरेफाचरिताः सपद्माः सलिलाशयाः|  
 +
 
जात्युत्पलसुगन्धीनि शीतगर्भगृहणि च||२६||  
 
जात्युत्पलसुगन्धीनि शीतगर्भगृहणि च||२६||  
    
नद्यः फेनोत्तरीयाश्च गिरयो नीलसानवः|  
 
नद्यः फेनोत्तरीयाश्च गिरयो नीलसानवः|  
 +
 
उन्नतिर्नीलमेघानां, रम्यचन्द्रोदया निशाः||२७||  
 
उन्नतिर्नीलमेघानां, रम्यचन्द्रोदया निशाः||२७||  
    
वायवः सुखसंस्पर्शाः कुमुदाकरगन्धिनः|  
 
वायवः सुखसंस्पर्शाः कुमुदाकरगन्धिनः|  
 +
 
रतिभोगक्षमा रात्र्यः  सङ्कोचागुरुवल्लभाः||२८||  
 
रतिभोगक्षमा रात्र्यः  सङ्कोचागुरुवल्लभाः||२८||  
    
सुखाः सहायाः परपुष्टघुष्टाः फुल्ला वनान्ता विशदान्नपानाः|  
 
सुखाः सहायाः परपुष्टघुष्टाः फुल्ला वनान्ता विशदान्नपानाः|  
 +
 
गान्धर्वशब्दाश्च सुगन्धयोगाः सत्त्वं विशालं निरुपद्रवं च||२९||  
 
गान्धर्वशब्दाश्च सुगन्धयोगाः सत्त्वं विशालं निरुपद्रवं च||२९||  
    
सिद्धार्थता चाभिनवश्च कामः स्त्री चायुधं सर्वमिहात्मजस्य|  
 
सिद्धार्थता चाभिनवश्च कामः स्त्री चायुधं सर्वमिहात्मजस्य|  
 +
 
वयो नवं जातमदश्च कालो हर्षस्य योनिः परमा नराणाम्||३०||  
 
वयो नवं जातमदश्च कालो हर्षस्य योनिः परमा नराणाम्||३०||  
    
ghr̥takṣīrāśanō nirbhīrnirvyādhirnityagō yuvā|  
 
ghr̥takṣīrāśanō nirbhīrnirvyādhirnityagō yuvā|  
 +
 
saṅkalpapravaṇō nityaṁ naraḥ strīṣu vr̥ṣāyatē||20||  
 
saṅkalpapravaṇō nityaṁ naraḥ strīṣu vr̥ṣāyatē||20||  
    
kr̥taikakr̥tyāḥ siddhārthā yē cānyō'nyānuvartinaḥ|  
 
kr̥taikakr̥tyāḥ siddhārthā yē cānyō'nyānuvartinaḥ|  
 +
 
kalāsu kuśalāstulyāḥ sattvēna vayasā ca yē||21||  
 
kalāsu kuśalāstulyāḥ sattvēna vayasā ca yē||21||  
    
kulamāhātmyadākṣiṇyaśīlaśaucasamanvitāḥ|  
 
kulamāhātmyadākṣiṇyaśīlaśaucasamanvitāḥ|  
 +
 
yē kāmanityā yē hr̥ṣṭā yē viśōkā gatavyathāḥ||22||  
 
yē kāmanityā yē hr̥ṣṭā yē viśōkā gatavyathāḥ||22||  
    
yē tulyaśīlā yē bhaktā yē priyā yē priyaṁvadāḥ|  
 
yē tulyaśīlā yē bhaktā yē priyā yē priyaṁvadāḥ|  
 +
 
tairnaraḥ saha visrabdhaḥ suvayasyairvr̥ṣāyatē||23||  
 
tairnaraḥ saha visrabdhaḥ suvayasyairvr̥ṣāyatē||23||  
    
abhyaṅgōtsādanasnānagandhamālyavibhūṣaṇaiḥ|  
 
abhyaṅgōtsādanasnānagandhamālyavibhūṣaṇaiḥ|  
 +
 
gr̥haśayyāsanasukhairvāsōbhirahataiḥ priyaiḥ||24||  
 
gr̥haśayyāsanasukhairvāsōbhirahataiḥ priyaiḥ||24||  
   −
vihaṅgānāṁ rutairiṣṭaiḥ strīṇāṁ cābharaṇasvanaiḥ|  
+
vihaṅgānāṁ rutairiṣṭaiḥ strīṇāṁ cābharaṇasvanaiḥ|
 +
 
saṁvāhanairvarastrīṇāmiṣṭānāṁ ca vr̥ṣāyatē||25||  
 
saṁvāhanairvarastrīṇāmiṣṭānāṁ ca vr̥ṣāyatē||25||  
    
mattadvirēphācaritāḥ sapadmāḥ salilāśayāḥ|  
 
mattadvirēphācaritāḥ sapadmāḥ salilāśayāḥ|  
 +
 
jātyutpalasugandhīni śītagarbhagr̥haṇi ca||26||
 
jātyutpalasugandhīni śītagarbhagr̥haṇi ca||26||
 
   
 
   
 
nadyaḥ phēnōttarīyāśca girayō nīlasānavaḥ|  
 
nadyaḥ phēnōttarīyāśca girayō nīlasānavaḥ|  
 +
 
unnatirnīlamēghānāṁ, ramyacandrōdayā niśāḥ||27||  
 
unnatirnīlamēghānāṁ, ramyacandrōdayā niśāḥ||27||  
    
vāyavaḥ sukhasaṁsparśāḥ kumudākaragandhinaḥ|  
 
vāyavaḥ sukhasaṁsparśāḥ kumudākaragandhinaḥ|  
 +
 
ratibhōgakṣamā rātryaḥ [1] saṅkōcāguruvallabhāḥ||28||  
 
ratibhōgakṣamā rātryaḥ [1] saṅkōcāguruvallabhāḥ||28||  
    
sukhāḥ sahāyāḥ parapuṣṭaghuṣṭāḥ phullā vanāntā viśadānnapānāḥ|  
 
sukhāḥ sahāyāḥ parapuṣṭaghuṣṭāḥ phullā vanāntā viśadānnapānāḥ|  
 +
 
gāndharvaśabdāśca sugandhayōgāḥ sattvaṁ viśālaṁ nirupadravaṁ ca||29||  
 
gāndharvaśabdāśca sugandhayōgāḥ sattvaṁ viśālaṁ nirupadravaṁ ca||29||  
    
siddhārthatā cābhinavaśca kāmaḥ strī cāyudhaṁ sarvamihātmajasya|  
 
siddhārthatā cābhinavaśca kāmaḥ strī cāyudhaṁ sarvamihātmajasya|  
 +
 
vayō navaṁ jātamadaśca kālō harṣasya yōniḥ paramā narāṇām||30||  
 
vayō navaṁ jātamadaśca kālō harṣasya yōniḥ paramā narāṇām||30||  
    
ghRutakShIrAshano nirbhIrnirvyAdhirnityago yuvA|  
 
ghRutakShIrAshano nirbhIrnirvyAdhirnityago yuvA|  
 +
 
sa~gkalpapravaNo nityaM naraH strIShu vRuShAyate||20||  
 
sa~gkalpapravaNo nityaM naraH strIShu vRuShAyate||20||  
    
kRutaikakRutyAH siddhArthA ye cAnyo~anyAnuvartinaH|  
 
kRutaikakRutyAH siddhArthA ye cAnyo~anyAnuvartinaH|  
 +
 
kalAsu kushalAstulyAH sattvena vayasA ca ye||21||  
 
kalAsu kushalAstulyAH sattvena vayasA ca ye||21||  
    
kulamAhAtmyadAkShiNyashIlashaucasamanvitAH|  
 
kulamAhAtmyadAkShiNyashIlashaucasamanvitAH|  
 +
 
ye kAmanityA ye hRuShTA ye vishokA gatavyathAH||22||  
 
ye kAmanityA ye hRuShTA ye vishokA gatavyathAH||22||  
    
ye tulyashIlA ye bhaktA ye priyA ye priyaMvadAH|  
 
ye tulyashIlA ye bhaktA ye priyA ye priyaMvadAH|  
 +
 
tairnaraH saha visrabdhaH suvayasyairvRuShAyate||23||  
 
tairnaraH saha visrabdhaH suvayasyairvRuShAyate||23||  
    
abhya~ggotsAdanasnAnagandhamAlyavibhUShaNaiH|  
 
abhya~ggotsAdanasnAnagandhamAlyavibhUShaNaiH|  
 +
 
gRuhashayyAsanasukhairvAsobhirahataiH priyaiH||24||  
 
gRuhashayyAsanasukhairvAsobhirahataiH priyaiH||24||  
    
viha~ggAnAM rutairiShTaiH strINAM cAbharaNasvanaiH|  
 
viha~ggAnAM rutairiShTaiH strINAM cAbharaNasvanaiH|  
 +
 
saMvAhanairvarastrINAmiShTAnAM ca vRuShAyate||25||  
 
saMvAhanairvarastrINAmiShTAnAM ca vRuShAyate||25||  
    
mattadvirephAcaritAH sapadmAH salilAshayAH|  
 
mattadvirephAcaritAH sapadmAH salilAshayAH|  
 +
 
jAtyutpalasugandhIni shItagarbhagRuhaNi ca||26||  
 
jAtyutpalasugandhIni shItagarbhagRuhaNi ca||26||  
    
nadyaH phenottarIyAshca girayo nIlasAnavaH|  
 
nadyaH phenottarIyAshca girayo nIlasAnavaH|  
 +
 
unnatirnIlameghAnAM, ramyacandrodayA nishAH||27||  
 
unnatirnIlameghAnAM, ramyacandrodayA nishAH||27||  
    
vAyavaH sukhasaMsparshAH kumudAkaragandhinaH|  
 
vAyavaH sukhasaMsparshAH kumudAkaragandhinaH|  
 +
 
ratibhogakShamA rAtryaH [1] sa~gkocAguruvallabhAH||28||  
 
ratibhogakShamA rAtryaH [1] sa~gkocAguruvallabhAH||28||  
    
sukhAH sahAyAH parapuShTaghuShTAH phullA vanAntA vishadAnnapAnAH|  
 
sukhAH sahAyAH parapuShTaghuShTAH phullA vanAntA vishadAnnapAnAH|  
 +
 
gAndharvashabdAshca sugandhayogAH sattvaM vishAlaM nirupadravaM ca||29||  
 
gAndharvashabdAshca sugandhayogAH sattvaM vishAlaM nirupadravaM ca||29||  
    
siddhArthatA cAbhinavashca kAmaH strI cAyudhaM sarvamihAtmajasya|  
 
siddhArthatA cAbhinavashca kAmaH strI cAyudhaM sarvamihAtmajasya|  
 +
 
vayo navaM jAtamadashca kAlo harShasya yoniH paramA narANAm||30||  
 
vayo navaM jAtamadashca kAlo harShasya yoniH paramA narANAm||30||  
  

Navigation menu