Changes

Jump to navigation Jump to search
9 bytes added ,  16:18, 11 November 2018
Line 1,309: Line 1,309:     
माषपर्णभृतां धेनुं गृष्टिं पुष्टां चतुःस्तनीम्|  
 
माषपर्णभृतां धेनुं गृष्टिं पुष्टां चतुःस्तनीम्|  
 +
 
समानवर्णवत्सां च जीवद्वत्सां च बुद्धिमान्||३||  
 
समानवर्णवत्सां च जीवद्वत्सां च बुद्धिमान्||३||  
    
रोहिणीमथवा कृष्णामूर्ध्वशृङ्गीमदारुणाम्|  
 
रोहिणीमथवा कृष्णामूर्ध्वशृङ्गीमदारुणाम्|  
 +
 
इक्ष्वादामर्जुनादां वा सान्द्रक्षीरां च धारयेत्||४||  
 
इक्ष्वादामर्जुनादां वा सान्द्रक्षीरां च धारयेत्||४||  
    
केवलं तु पयस्तस्याः शृतं वाऽशृतमेव वा|  
 
केवलं तु पयस्तस्याः शृतं वाऽशृतमेव वा|  
 +
 
शर्कराक्षौद्रसर्पिर्भिर्युक्तं तद्वृष्यमुत्तमम्||५||  
 
शर्कराक्षौद्रसर्पिर्भिर्युक्तं तद्वृष्यमुत्तमम्||५||  
    
māṣaparṇabhr̥tāṁ dhēnuṁ gr̥ṣṭiṁ puṣṭāṁ catuḥstanīm|  
 
māṣaparṇabhr̥tāṁ dhēnuṁ gr̥ṣṭiṁ puṣṭāṁ catuḥstanīm|  
 +
 
samānavarṇavatsāṁ ca jīvadvatsāṁ ca buddhimān||3||  
 
samānavarṇavatsāṁ ca jīvadvatsāṁ ca buddhimān||3||  
    
rōhiṇīmathavā kr̥ṣṇāmūrdhvaśr̥ṅgīmadāruṇām|  
 
rōhiṇīmathavā kr̥ṣṇāmūrdhvaśr̥ṅgīmadāruṇām|  
 +
 
ikṣvādāmarjunādāṁ vā sāndrakṣīrāṁ ca dhārayēt||4||  
 
ikṣvādāmarjunādāṁ vā sāndrakṣīrāṁ ca dhārayēt||4||  
    
kēvalaṁ tu payastasyāḥ śr̥taṁ vā'śr̥tamēva vā|  
 
kēvalaṁ tu payastasyāḥ śr̥taṁ vā'śr̥tamēva vā|  
 +
 
śarkarākṣaudrasarpirbhiryuktaṁ tadvr̥ṣyamuttamam||5||  
 
śarkarākṣaudrasarpirbhiryuktaṁ tadvr̥ṣyamuttamam||5||  
    
mAShaparNabhRutAM dhenuM gRuShTiM puShTAM catuHstanIm|  
 
mAShaparNabhRutAM dhenuM gRuShTiM puShTAM catuHstanIm|  
 +
 
samAnavarNavatsAM ca jIvadvatsAM ca buddhimAn||3||  
 
samAnavarNavatsAM ca jIvadvatsAM ca buddhimAn||3||  
    
rohiNImathavA kRuShNAmUrdhvashRu~ggImadAruNAm|  
 
rohiNImathavA kRuShNAmUrdhvashRu~ggImadAruNAm|  
 +
 
ikShvAdAmarjunAdAM vA sAndrakShIrAM ca dhArayet||4||  
 
ikShvAdAmarjunAdAM vA sAndrakShIrAM ca dhArayet||4||  
    
kevalaM tu payastasyAH shRutaM vA~ashRutameva vA|  
 
kevalaM tu payastasyAH shRutaM vA~ashRutameva vA|  
 +
 
sharkarAkShaudrasarpirbhiryuktaM tadvRuShyamuttamam||5||  
 
sharkarAkShaudrasarpirbhiryuktaM tadvRuShyamuttamam||5||  
  

Navigation menu