Changes

Jump to navigation Jump to search
83 bytes added ,  16:02, 11 November 2018
Line 824: Line 824:     
आसिक्तक्षीरमापूर्णमशुष्कं शुद्धषष्टिकम्|  
 
आसिक्तक्षीरमापूर्णमशुष्कं शुद्धषष्टिकम्|  
 +
 
उदूखले  समापोथ्य पीडयेत् क्षीरमर्दितम्||३||  
 
उदूखले  समापोथ्य पीडयेत् क्षीरमर्दितम्||३||  
    
गृहीत्वा तं रसं पूतं गव्येन पयसा सह|  
 
गृहीत्वा तं रसं पूतं गव्येन पयसा सह|  
 +
 
बीजानामात्मगुप्ताया धान्यमाषरसेन च||४||  
 
बीजानामात्मगुप्ताया धान्यमाषरसेन च||४||  
    
बलायाः शूर्पपर्ण्योश्च जीवन्त्या जीवकस्य च [२] |  
 
बलायाः शूर्पपर्ण्योश्च जीवन्त्या जीवकस्य च [२] |  
 +
 
ऋद्ध्यर्षभककाकोलीश्वदंष्ट्रामधुकस्य च||५||  
 
ऋद्ध्यर्षभककाकोलीश्वदंष्ट्रामधुकस्य च||५||  
    
शतावर्या विदार्याश्च द्राक्षाखर्जूरयोरपि|  
 
शतावर्या विदार्याश्च द्राक्षाखर्जूरयोरपि|  
 +
 
संयुक्तं मात्रया वैद्यः साधयेत्तत्र चावपेत्||६||  
 
संयुक्तं मात्रया वैद्यः साधयेत्तत्र चावपेत्||६||  
    
तुगाक्षीर्याः समाषाणां शालीनां षष्टिकस्य च|  
 
तुगाक्षीर्याः समाषाणां शालीनां षष्टिकस्य च|  
 +
 
गोधूमानां च चूर्णानि यैः स सान्द्रीभवेद्रसः||७||  
 
गोधूमानां च चूर्णानि यैः स सान्द्रीभवेद्रसः||७||  
    
सान्द्रीभूतं च कुर्यात् प्रभूतमधुशर्करम्|  
 
सान्द्रीभूतं च कुर्यात् प्रभूतमधुशर्करम्|  
 +
 
गुलि(टि)का बदरैस्तुल्यास्ताश्च सर्पिषि भर्जयेत्||८||  
 
गुलि(टि)का बदरैस्तुल्यास्ताश्च सर्पिषि भर्जयेत्||८||  
    
ता यथाग्नि प्रयुञ्जानः क्षीरमांसरसाशनः|  
 
ता यथाग्नि प्रयुञ्जानः क्षीरमांसरसाशनः|  
 +
 
पश्यत्यपत्यं विपुलं वृद्धोऽप्यात्मजमक्षयम्||९||  
 
पश्यत्यपत्यं विपुलं वृद्धोऽप्यात्मजमक्षयम्||९||  
   Line 847: Line 854:     
āsiktakṣīramāpūrṇamaśuṣkaṁ śuddhaṣaṣṭikam|  
 
āsiktakṣīramāpūrṇamaśuṣkaṁ śuddhaṣaṣṭikam|  
 +
 
udūkhalē samāpōthya pīḍayēt kṣīramarditam||3||  
 
udūkhalē samāpōthya pīḍayēt kṣīramarditam||3||  
    
gr̥hītvā taṁ rasaṁ pūtaṁ gavyēna payasā saha|  
 
gr̥hītvā taṁ rasaṁ pūtaṁ gavyēna payasā saha|  
 +
 
bījānāmātmaguptāyā dhānyamāṣarasēna ca||4||  
 
bījānāmātmaguptāyā dhānyamāṣarasēna ca||4||  
    
balāyāḥ śūrpaparṇyōśca jīvantyā jīvakasya ca [2] |  
 
balāyāḥ śūrpaparṇyōśca jīvantyā jīvakasya ca [2] |  
 +
 
r̥ddhyarṣabhakakākōlīśvadaṁṣṭrāmadhukasya ca||5||  
 
r̥ddhyarṣabhakakākōlīśvadaṁṣṭrāmadhukasya ca||5||  
    
śatāvaryā vidāryāśca drākṣākharjūrayōrapi|  
 
śatāvaryā vidāryāśca drākṣākharjūrayōrapi|  
 +
 
saṁyuktaṁ mātrayā vaidyaḥ sādhayēttatra cāvapēt||6||  
 
saṁyuktaṁ mātrayā vaidyaḥ sādhayēttatra cāvapēt||6||  
    
tugākṣīryāḥ samāṣāṇāṁ śālīnāṁ ṣaṣṭikasya ca|  
 
tugākṣīryāḥ samāṣāṇāṁ śālīnāṁ ṣaṣṭikasya ca|  
 +
 
gōdhūmānāṁ ca cūrṇāni yaiḥ sa sāndrībhavēdrasaḥ||7||  
 
gōdhūmānāṁ ca cūrṇāni yaiḥ sa sāndrībhavēdrasaḥ||7||  
    
sāndrībhūtaṁ ca kuryāt prabhūtamadhuśarkaram|  
 
sāndrībhūtaṁ ca kuryāt prabhūtamadhuśarkaram|  
 +
 
guli(ṭi)kā badaraistulyāstāśca sarpiṣi bharjayēt||8||  
 
guli(ṭi)kā badaraistulyāstāśca sarpiṣi bharjayēt||8||  
    
tā yathāgni prayuñjānaḥ kṣīramāṁsarasāśanaḥ|  
 
tā yathāgni prayuñjānaḥ kṣīramāṁsarasāśanaḥ|  
 +
 
paśyatyapatyaṁ vipulaṁ vr̥ddhō'pyātmajamakṣayam||9||  
 
paśyatyapatyaṁ vipulaṁ vr̥ddhō'pyātmajamakṣayam||9||  
   Line 870: Line 884:     
AsiktakShIramApUrNamashuShkaM shuddhaShaShTikam|  
 
AsiktakShIramApUrNamashuShkaM shuddhaShaShTikam|  
 +
 
udUkhale samApothya pIDayet kShIramarditam||3||  
 
udUkhale samApothya pIDayet kShIramarditam||3||  
    
gRuhItvA taM rasaM pUtaM gavyena payasA saha|  
 
gRuhItvA taM rasaM pUtaM gavyena payasA saha|  
 +
 
bIjAnAmAtmaguptAyA dhAnyamASharasena ca||4||  
 
bIjAnAmAtmaguptAyA dhAnyamASharasena ca||4||  
    
balAyAH shUrpaparNyoshca jIvantyA jIvakasya ca [2] |  
 
balAyAH shUrpaparNyoshca jIvantyA jIvakasya ca [2] |  
 +
 
RuddhyarShabhakakAkolIshvadaMShTrAmadhukasya ca||5||  
 
RuddhyarShabhakakAkolIshvadaMShTrAmadhukasya ca||5||  
    
shatAvaryA vidAryAshca drAkShAkharjUrayorapi|  
 
shatAvaryA vidAryAshca drAkShAkharjUrayorapi|  
 +
 
saMyuktaM mAtrayA vaidyaH sAdhayettatra cAvapet||6||  
 
saMyuktaM mAtrayA vaidyaH sAdhayettatra cAvapet||6||  
    
tugAkShIryAH samAShANAM shAlInAM ShaShTikasya ca|  
 
tugAkShIryAH samAShANAM shAlInAM ShaShTikasya ca|  
 +
 
godhUmAnAM ca cUrNAni yaiH sa sAndrIbhavedrasaH||7||  
 
godhUmAnAM ca cUrNAni yaiH sa sAndrIbhavedrasaH||7||  
    
sAndrIbhUtaM ca kuryAt prabhUtamadhusharkaram|  
 
sAndrIbhUtaM ca kuryAt prabhUtamadhusharkaram|  
 +
 
guli(Ti)kA badaraistulyAstAshca sarpiShi bharjayet||8||  
 
guli(Ti)kA badaraistulyAstAshca sarpiShi bharjayet||8||  
    
tA yathAgni prayu~jjAnaH kShIramAMsarasAshanaH|  
 
tA yathAgni prayu~jjAnaH kShIramAMsarasAshanaH|  
 +
 
pashyatyapatyaM vipulaM vRuddho~apyAtmajamakShayam||9||  
 
pashyatyapatyaM vipulaM vRuddho~apyAtmajamakShayam||9||  
   Line 897: Line 918:     
चटकानां सहंसानां दक्षाणां शिखिनां तथा|  
 
चटकानां सहंसानां दक्षाणां शिखिनां तथा|  
 +
 
शिशुमारस्य नक्रस्य भिषक् शुक्राणि संहरेत्||१०||  
 
शिशुमारस्य नक्रस्य भिषक् शुक्राणि संहरेत्||१०||  
    
गव्यं सर्पिर्वराहस्य कुलिङ्गस्य वसामपि|  
 
गव्यं सर्पिर्वराहस्य कुलिङ्गस्य वसामपि|  
 +
 
षष्टिकानां च चूर्णानि चूर्णं गोधूमकस्य  च||११||  
 
षष्टिकानां च चूर्णानि चूर्णं गोधूमकस्य  च||११||  
    
एभिः पूपलिकाः कार्याः शष्कुल्यो वर्तिकास्तथा|  
 
एभिः पूपलिकाः कार्याः शष्कुल्यो वर्तिकास्तथा|  
 +
 
पूपा धानाश्च विविधा भक्ष्याश्चान्ये पृथग्विधाः||१२||  
 
पूपा धानाश्च विविधा भक्ष्याश्चान्ये पृथग्विधाः||१२||  
    
एषां प्रयोगाद्भक्ष्याणां स्तब्धेनापूर्णरेतसा|  
 
एषां प्रयोगाद्भक्ष्याणां स्तब्धेनापूर्णरेतसा|  
 +
 
शेफसा वाजिवद्याति यावदिच्छं स्त्रियो नरः||१३||  
 
शेफसा वाजिवद्याति यावदिच्छं स्त्रियो नरः||१३||  
   Line 911: Line 936:     
caṭakānāṁ sahaṁsānāṁ dakṣāṇāṁ śikhināṁ tathā|  
 
caṭakānāṁ sahaṁsānāṁ dakṣāṇāṁ śikhināṁ tathā|  
 +
 
śiśumārasya nakrasya bhiṣak śukrāṇi saṁharēt||10||  
 
śiśumārasya nakrasya bhiṣak śukrāṇi saṁharēt||10||  
    
gavyaṁ sarpirvarāhasya kuliṅgasya vasāmapi|  
 
gavyaṁ sarpirvarāhasya kuliṅgasya vasāmapi|  
 +
 
ṣaṣṭikānāṁ ca cūrṇāni cūrṇaṁ gōdhūmakasya [3] ca||11||  
 
ṣaṣṭikānāṁ ca cūrṇāni cūrṇaṁ gōdhūmakasya [3] ca||11||  
    
ēbhiḥ pūpalikāḥ kāryāḥ śaṣkulyō vartikāstathā|  
 
ēbhiḥ pūpalikāḥ kāryāḥ śaṣkulyō vartikāstathā|  
 +
 
pūpā dhānāśca vividhā bhakṣyāścānyē pr̥thagvidhāḥ||12||  
 
pūpā dhānāśca vividhā bhakṣyāścānyē pr̥thagvidhāḥ||12||  
    
ēṣāṁ prayōgādbhakṣyāṇāṁ stabdhēnāpūrṇarētasā|  
 
ēṣāṁ prayōgādbhakṣyāṇāṁ stabdhēnāpūrṇarētasā|  
 +
 
śēphasā vājivadyāti yāvadicchaṁ striyō naraḥ||13||  
 
śēphasā vājivadyāti yāvadicchaṁ striyō naraḥ||13||  
   Line 925: Line 954:     
caTakAnAM sahaMsAnAM dakShANAM shikhinAM tathA|  
 
caTakAnAM sahaMsAnAM dakShANAM shikhinAM tathA|  
 +
 
shishumArasya nakrasya bhiShak shukrANi saMharet||10||  
 
shishumArasya nakrasya bhiShak shukrANi saMharet||10||  
    
gavyaM sarpirvarAhasya kuli~ggasya vasAmapi|  
 
gavyaM sarpirvarAhasya kuli~ggasya vasAmapi|  
 +
 
ShaShTikAnAM ca cUrNAni cUrNaM godhUmakasya [3] ca||11||  
 
ShaShTikAnAM ca cUrNAni cUrNaM godhUmakasya [3] ca||11||  
    
ebhiH pUpalikAH kAryAH shaShkulyo vartikAstathA|  
 
ebhiH pUpalikAH kAryAH shaShkulyo vartikAstathA|  
 +
 
pUpA dhAnAshca vividhA bhakShyAshcAnye pRuthagvidhAH||12||  
 
pUpA dhAnAshca vividhA bhakShyAshcAnye pRuthagvidhAH||12||  
    
eShAM prayogAdbhakShyANAM stabdhenApUrNaretasA|  
 
eShAM prayogAdbhakShyANAM stabdhenApUrNaretasA|  
 +
 
shephasA vAjivadyAti yAvadicchaM striyo naraH||13||  
 
shephasA vAjivadyAti yAvadicchaM striyo naraH||13||  
    
(iti vRuShyapUpalikAdiyogAH)
 
(iti vRuShyapUpalikAdiyogAH)
   −
The physician should collect semen of the sparrow, swan, chicken, peacock, estruant crocodile, and the nekoo crocodile. He should also collect cow’s ghee, boar’s fat and sparrow’s fat, the flour of the ''shashtika'' rice and of wheat. With these drugs, ''pupalika, shashkuli, vartika, pupa, dhana,'' and such other varieties of eatables should be prepared. By the administration of these preparations, man becomes fully potent and with strongly erected genital organ, enjoys optimum sexual delight in women with stallion vigor. [10-13]
+
The physician should collect semen of the sparrow, swan, chicken, peacock, estruant crocodile, and the nekoo crocodile. He should also collect cow’s ghee, boar fat and sparrow fat, the flour of the ''shashtika'' rice and of wheat. With these drugs, ''pupalika, shashkuli, vartika, pupa, dhana,'' and such other varieties of eatables should be prepared. By the administration of these preparations, man becomes fully potent and with strongly erected genital organ, enjoys optimum sexual delight in women with stallion vigor. [10-13]
    
====== ''Apatyakara Swarasa'' ======
 
====== ''Apatyakara Swarasa'' ======
    
आत्मगुप्ताफलं माषान् खर्जूराणि शतावरीम्|  
 
आत्मगुप्ताफलं माषान् खर्जूराणि शतावरीम्|  
 +
 
शृङ्गाटकानि मृद्वीकां साधयेत् प्रसृतोन्मितम्||१४||  
 
शृङ्गाटकानि मृद्वीकां साधयेत् प्रसृतोन्मितम्||१४||  
    
क्षीरप्रस्थं जलप्रस्थमेतत् प्रस्थावशेषितम्|  
 
क्षीरप्रस्थं जलप्रस्थमेतत् प्रस्थावशेषितम्|  
 +
 
शुद्धेन वाससा पूतं योजयेत् प्रसृतैस्त्रिभिः||१५||  
 
शुद्धेन वाससा पूतं योजयेत् प्रसृतैस्त्रिभिः||१५||  
    
शर्करायास्तुगाक्षीर्याः सर्पिषोऽभिनवस्य च|  
 
शर्करायास्तुगाक्षीर्याः सर्पिषोऽभिनवस्य च|  
 +
 
तत् पाययेत सक्षौद्रं षष्टिकान्नं च भोजयेत्||१६||  
 
तत् पाययेत सक्षौद्रं षष्टिकान्नं च भोजयेत्||१६||  
    
जरापरीतोऽप्यबलो योगेनानेन विन्दति|  
 
जरापरीतोऽप्यबलो योगेनानेन विन्दति|  
 +
 
नरोऽपत्यं सुविपुलं युवेव च स हृष्यति||१७||  
 
नरोऽपत्यं सुविपुलं युवेव च स हृष्यति||१७||  
   Line 957: Line 994:     
ātmaguptāphalaṁ māṣān kharjūrāṇi śatāvarīm|  
 
ātmaguptāphalaṁ māṣān kharjūrāṇi śatāvarīm|  
 +
 
śr̥ṅgāṭakāni mr̥dvīkāṁ sādhayēt prasr̥tōnmitam||14||  
 
śr̥ṅgāṭakāni mr̥dvīkāṁ sādhayēt prasr̥tōnmitam||14||  
    
kṣīraprasthaṁ jalaprasthamētat prasthāvaśēṣitam|  
 
kṣīraprasthaṁ jalaprasthamētat prasthāvaśēṣitam|  
 +
 
śuddhēna vāsasā pūtaṁ yōjayēt prasr̥taistribhiḥ||15||  
 
śuddhēna vāsasā pūtaṁ yōjayēt prasr̥taistribhiḥ||15||  
    
śarkarāyāstugākṣīryāḥ sarpiṣō'bhinavasya ca|  
 
śarkarāyāstugākṣīryāḥ sarpiṣō'bhinavasya ca|  
 +
 
tat pāyayēta sakṣaudraṁ ṣaṣṭikānnaṁ ca bhōjayēt||16||  
 
tat pāyayēta sakṣaudraṁ ṣaṣṭikānnaṁ ca bhōjayēt||16||  
    
jarāparītō'pyabalō yōgēnānēna vindati|  
 
jarāparītō'pyabalō yōgēnānēna vindati|  
 +
 
narō'patyaṁ suvipulaṁ yuvēva ca sa hr̥ṣyati||17||  
 
narō'patyaṁ suvipulaṁ yuvēva ca sa hr̥ṣyati||17||  
   Line 971: Line 1,012:     
AtmaguptAphalaM mAShAn kharjUrANi shatAvarIm|  
 
AtmaguptAphalaM mAShAn kharjUrANi shatAvarIm|  
 +
 
shRu~ggATakAni mRudvIkAM sAdhayet prasRutonmitam||14||  
 
shRu~ggATakAni mRudvIkAM sAdhayet prasRutonmitam||14||  
    
kShIraprasthaM jalaprasthametat prasthAvasheShitam|  
 
kShIraprasthaM jalaprasthametat prasthAvasheShitam|  
 +
 
shuddhena vAsasA pUtaM yojayet prasRutaistribhiH||15||  
 
shuddhena vAsasA pUtaM yojayet prasRutaistribhiH||15||  
    
sharkarAyAstugAkShIryAH sarpiSho~abhinavasya ca|  
 
sharkarAyAstugAkShIryAH sarpiSho~abhinavasya ca|  
 +
 
tat pAyayeta sakShaudraM ShaShTikAnnaM ca bhojayet||16||  
 
tat pAyayeta sakShaudraM ShaShTikAnnaM ca bhojayet||16||  
    
jarAparIto~apyabalo yogenAnena vindati|  
 
jarAparIto~apyabalo yogenAnena vindati|  
 +
 
naro~apatyaM suvipulaM yuveva ca sa hRuShyati||17||  
 
naro~apatyaM suvipulaM yuveva ca sa hRuShyati||17||  
   Line 989: Line 1,034:     
खर्जूरीमस्तकं माषान् पयस्यां च शतावरीम्|  
 
खर्जूरीमस्तकं माषान् पयस्यां च शतावरीम्|  
 +
 
खर्जूराणि मधूकानि मृद्वीकामजडाफलम्||१८||  
 
खर्जूराणि मधूकानि मृद्वीकामजडाफलम्||१८||  
    
पलोन्मितानि मतिमान् [४] साधयेत् सलिलाढके|  
 
पलोन्मितानि मतिमान् [४] साधयेत् सलिलाढके|  
 +
 
तेन पादावशेषेण क्षीरप्रस्थं विपाचयेत्||१९||  
 
तेन पादावशेषेण क्षीरप्रस्थं विपाचयेत्||१९||  
    
क्षीरशेषेण तेनाद्याद् घृताढ्यं षष्टिकौदनम्|  
 
क्षीरशेषेण तेनाद्याद् घृताढ्यं षष्टिकौदनम्|  
 +
 
सशर्करेण संयोग एष वृष्यः परं स्मृतः||२०||  
 
सशर्करेण संयोग एष वृष्यः परं स्मृतः||२०||  
   Line 1,000: Line 1,048:     
kharjūrīmastakaṁ māṣān payasyāṁ ca śatāvarīm|  
 
kharjūrīmastakaṁ māṣān payasyāṁ ca śatāvarīm|  
 +
 
kharjūrāṇi madhūkāni mr̥dvīkāmajaḍāphalam||18||
 
kharjūrāṇi madhūkāni mr̥dvīkāmajaḍāphalam||18||
 
   
 
   
 
palōnmitāni matimān [4] sādhayēt salilāḍhakē|  
 
palōnmitāni matimān [4] sādhayēt salilāḍhakē|  
 +
 
tēna pādāvaśēṣēṇa kṣīraprasthaṁ vipācayēt||19||  
 
tēna pādāvaśēṣēṇa kṣīraprasthaṁ vipācayēt||19||  
    
kṣīraśēṣēṇa tēnādyād ghr̥tāḍhyaṁ ṣaṣṭikaudanam|  
 
kṣīraśēṣēṇa tēnādyād ghr̥tāḍhyaṁ ṣaṣṭikaudanam|  
 +
 
saśarkarēṇa saṁyōga ēṣa vr̥ṣyaḥ paraṁ smr̥taḥ||20||  
 
saśarkarēṇa saṁyōga ēṣa vr̥ṣyaḥ paraṁ smr̥taḥ||20||  
   Line 1,011: Line 1,062:     
kharjUrImastakaM mAShAn payasyAM ca shatAvarIm|  
 
kharjUrImastakaM mAShAn payasyAM ca shatAvarIm|  
 +
 
kharjUrANi madhUkAni mRudvIkAmajaDAphalam||18||  
 
kharjUrANi madhUkAni mRudvIkAmajaDAphalam||18||  
    
palonmitAni matimAn [4] sAdhayet salilADhake|  
 
palonmitAni matimAn [4] sAdhayet salilADhake|  
 +
 
tena pAdAvasheSheNa kShIraprasthaM vipAcayet||19||  
 
tena pAdAvasheSheNa kShIraprasthaM vipAcayet||19||  
    
kShIrasheSheNa tenAdyAd ghRutADhyaM ShaShTikaudanam|  
 
kShIrasheSheNa tenAdyAd ghRutADhyaM ShaShTikaudanam|  
 +
 
sasharkareNa saMyoga eSha vRuShyaH paraM smRutaH||20||  
 
sasharkareNa saMyoga eSha vRuShyaH paraM smRutaH||20||  
   Line 1,026: Line 1,080:     
जीवकर्षभकौ मेदां जीवन्तीं श्रावणीद्वयम्|  
 
जीवकर्षभकौ मेदां जीवन्तीं श्रावणीद्वयम्|  
 +
 
खर्जूरं मधुकं द्राक्षां पिप्पलीं विश्वभेषजम्||२१||  
 
खर्जूरं मधुकं द्राक्षां पिप्पलीं विश्वभेषजम्||२१||  
    
शृङ्गाटकं विदारीं च नवं सर्पिः पयो जलम्|  
 
शृङ्गाटकं विदारीं च नवं सर्पिः पयो जलम्|  
 +
 
सिद्धं घृतावशेषं तच्छर्कराक्षौद्रपादिकम्||२२||  
 
सिद्धं घृतावशेषं तच्छर्कराक्षौद्रपादिकम्||२२||  
    
षष्टिकान्नेन संयुक्तमुपयोज्यं यथाबलम्|  
 
षष्टिकान्नेन संयुक्तमुपयोज्यं यथाबलम्|  
 +
 
वृष्यं बल्यं च वर्ण्यं च कण्ठ्यं बृंहणमुत्तमम्||२३||  
 
वृष्यं बल्यं च वर्ण्यं च कण्ठ्यं बृंहणमुत्तमम्||२३||  
   Line 1,037: Line 1,094:     
jīvakarṣabhakau mēdāṁ jīvantīṁ śrāvaṇīdvayam|  
 
jīvakarṣabhakau mēdāṁ jīvantīṁ śrāvaṇīdvayam|  
 +
 
kharjūraṁ madhukaṁ drākṣāṁ pippalīṁ viśvabhēṣajam||21||  
 
kharjūraṁ madhukaṁ drākṣāṁ pippalīṁ viśvabhēṣajam||21||  
    
śr̥ṅgāṭakaṁ vidārīṁ ca navaṁ sarpiḥ payō jalam|  
 
śr̥ṅgāṭakaṁ vidārīṁ ca navaṁ sarpiḥ payō jalam|  
 +
 
siddhaṁ ghr̥tāvaśēṣaṁ taccharkarākṣaudrapādikam||22||  
 
siddhaṁ ghr̥tāvaśēṣaṁ taccharkarākṣaudrapādikam||22||  
    
ṣaṣṭikānnēna saṁyuktamupayōjyaṁ yathābalam|  
 
ṣaṣṭikānnēna saṁyuktamupayōjyaṁ yathābalam|  
 +
 
vr̥ṣyaṁ balyaṁ ca varṇyaṁ ca kaṇṭhyaṁ br̥ṁhaṇamuttamam||23||
 
vr̥ṣyaṁ balyaṁ ca varṇyaṁ ca kaṇṭhyaṁ br̥ṁhaṇamuttamam||23||
 
   
 
   
Line 1,048: Line 1,108:     
jIvakarShabhakau medAM jIvantIM shrAvaNIdvayam|  
 
jIvakarShabhakau medAM jIvantIM shrAvaNIdvayam|  
 +
 
kharjUraM madhukaM drAkShAM pippalIM vishvabheShajam||21||  
 
kharjUraM madhukaM drAkShAM pippalIM vishvabheShajam||21||  
    
shRu~ggATakaM vidArIM ca navaM sarpiH payo jalam|  
 
shRu~ggATakaM vidArIM ca navaM sarpiH payo jalam|  
 +
 
siddhaM ghRutAvasheShaM taccharkarAkShaudrapAdikam||22||
 
siddhaM ghRutAvasheShaM taccharkarAkShaudrapAdikam||22||
 
   
 
   
 
ShaShTikAnnena saMyuktamupayojyaM yathAbalam|  
 
ShaShTikAnnena saMyuktamupayojyaM yathAbalam|  
 +
 
vRuShyaM balyaM ca varNyaM ca kaNThyaM bRuMhaNamuttamam||23||  
 
vRuShyaM balyaM ca varNyaM ca kaNThyaM bRuMhaNamuttamam||23||  
   Line 1,063: Line 1,126:     
दध्नः सरं शरच्चन्द्रसन्निभं दोषवर्जितम्|  
 
दध्नः सरं शरच्चन्द्रसन्निभं दोषवर्जितम्|  
 +
 
शर्कराक्षौद्रमरिचैस्तुगाक्षीर्या च बुद्धिमान्||२४||  
 
शर्कराक्षौद्रमरिचैस्तुगाक्षीर्या च बुद्धिमान्||२४||  
    
युक्त्या युक्तं ससूक्ष्मैलं नवे कुम्भे [५] शुचौ पटे|  
 
युक्त्या युक्तं ससूक्ष्मैलं नवे कुम्भे [५] शुचौ पटे|  
 +
 
मार्जितं प्रक्षिपेच्छीते घृताढ्ये षष्टिकौदने||२५||  
 
मार्जितं प्रक्षिपेच्छीते घृताढ्ये षष्टिकौदने||२५||  
    
पिबेन्मात्रां रसालायास्तं भुक्त्वा षष्टिकौदनम् [६] |  
 
पिबेन्मात्रां रसालायास्तं भुक्त्वा षष्टिकौदनम् [६] |  
 +
 
वर्णस्वरबलोपेतः पुमांस्तेन वृषायते||२६||  
 
वर्णस्वरबलोपेतः पुमांस्तेन वृषायते||२६||  
   Line 1,074: Line 1,140:     
dadhnaḥ saraṁ śaraccandrasannibhaṁ dōṣavarjitam|  
 
dadhnaḥ saraṁ śaraccandrasannibhaṁ dōṣavarjitam|  
 +
 
śarkarākṣaudramaricaistugākṣīryā ca buddhimān||24||  
 
śarkarākṣaudramaricaistugākṣīryā ca buddhimān||24||  
    
yuktyā yuktaṁ sasūkṣmailaṁ navē kumbhē [5] śucau paṭē|  
 
yuktyā yuktaṁ sasūkṣmailaṁ navē kumbhē [5] śucau paṭē|  
 +
 
mārjitaṁ prakṣipēcchītē ghr̥tāḍhyē ṣaṣṭikaudanē||25||  
 
mārjitaṁ prakṣipēcchītē ghr̥tāḍhyē ṣaṣṭikaudanē||25||  
    
pibēnmātrāṁ rasālāyāstaṁ bhuktvā ṣaṣṭikaudanam [6] |  
 
pibēnmātrāṁ rasālāyāstaṁ bhuktvā ṣaṣṭikaudanam [6] |  
 +
 
varṇasvarabalōpētaḥ pumāṁstēna vr̥ṣāyatē||26||  
 
varṇasvarabalōpētaḥ pumāṁstēna vr̥ṣāyatē||26||  
    
(vr̥ṣyō dadhisaraprayōgaḥ)  
 
(vr̥ṣyō dadhisaraprayōgaḥ)  
 +
 
dadhnaH saraM sharaccandrasannibhaM doShavarjitam|  
 
dadhnaH saraM sharaccandrasannibhaM doShavarjitam|  
 +
 
sharkarAkShaudramaricaistugAkShIryA ca buddhimAn||24||  
 
sharkarAkShaudramaricaistugAkShIryA ca buddhimAn||24||  
    
yuktyA yuktaM sasUkShmailaM nave kumbhe [5] shucau paTe|  
 
yuktyA yuktaM sasUkShmailaM nave kumbhe [5] shucau paTe|  
 +
 
mArjitaM prakShipecchIte ghRutADhye ShaShTikaudane||25||  
 
mArjitaM prakShipecchIte ghRutADhye ShaShTikaudane||25||  
    
pibenmAtrAM rasAlAyAstaM bhuktvA ShaShTikaudanam [6] |  
 
pibenmAtrAM rasAlAyAstaM bhuktvA ShaShTikaudanam [6] |  
 +
 
varNasvarabalopetaH pumAMstena vRuShAyate||26||  
 
varNasvarabalopetaH pumAMstena vRuShAyate||26||  
   Line 1,099: Line 1,172:     
चन्द्रांशुकल्पं पयसा घृताढ्यं षष्टिकौदनम्|  
 
चन्द्रांशुकल्पं पयसा घृताढ्यं षष्टिकौदनम्|  
 +
 
शर्करामधुसंयुक्तं प्रयुञ्जानो वृषायते||२७||  
 
शर्करामधुसंयुक्तं प्रयुञ्जानो वृषायते||२७||  
   Line 1,104: Line 1,178:     
candrāṁśukalpaṁ payasā ghr̥tāḍhyaṁ ṣaṣṭikaudanam|  
 
candrāṁśukalpaṁ payasā ghr̥tāḍhyaṁ ṣaṣṭikaudanam|  
 +
 
śarkarāmadhusaṁyuktaṁ prayuñjānō vr̥ṣāyatē||27||
 
śarkarāmadhusaṁyuktaṁ prayuñjānō vr̥ṣāyatē||27||
 
   
 
   
Line 1,109: Line 1,184:     
candrAMshukalpaM payasA ghRutADhyaM ShaShTikaudanam|  
 
candrAMshukalpaM payasA ghRutADhyaM ShaShTikaudanam|  
 +
 
sharkarAmadhusaMyuktaM prayu~jjAno vRuShAyate||27||  
 
sharkarAmadhusaMyuktaM prayu~jjAno vRuShAyate||27||  
   Line 1,118: Line 1,194:     
तप्ते सर्पिषि नक्राण्डं ताम्रचूडाण्डमिश्रितम्|  
 
तप्ते सर्पिषि नक्राण्डं ताम्रचूडाण्डमिश्रितम्|  
 +
 
युक्तं षष्टिकचूर्णेन सर्पिषाऽभिनवेन च||२८||
 
युक्तं षष्टिकचूर्णेन सर्पिषाऽभिनवेन च||२८||
 
   
 
   
 
पक्त्वा पूपलिकाः खादेद्वारुणीमण्डपो नरः|  
 
पक्त्वा पूपलिकाः खादेद्वारुणीमण्डपो नरः|  
 +
 
य इच्छेदश्ववद्गन्तुं प्रसेक्तुं गजवच्च यः||२९||  
 
य इच्छेदश्ववद्गन्तुं प्रसेक्तुं गजवच्च यः||२९||  
   Line 1,126: Line 1,204:     
taptē sarpiṣi nakrāṇḍaṁ tāmracūḍāṇḍamiśritam|  
 
taptē sarpiṣi nakrāṇḍaṁ tāmracūḍāṇḍamiśritam|  
 +
 
yuktaṁ ṣaṣṭikacūrṇēna sarpiṣā'bhinavēna ca||28||  
 
yuktaṁ ṣaṣṭikacūrṇēna sarpiṣā'bhinavēna ca||28||  
    
paktvā pūpalikāḥ khādēdvāruṇīmaṇḍapō naraḥ|  
 
paktvā pūpalikāḥ khādēdvāruṇīmaṇḍapō naraḥ|  
 +
 
ya icchēdaśvavadgantuṁ prasēktuṁ gajavacca yaḥ||29||  
 
ya icchēdaśvavadgantuṁ prasēktuṁ gajavacca yaḥ||29||  
   Line 1,134: Line 1,214:     
tapte sarpiShi nakrANDaM tAmracUDANDamishritam|  
 
tapte sarpiShi nakrANDaM tAmracUDANDamishritam|  
 +
 
yuktaM ShaShTikacUrNena sarpiShA~abhinavena ca||28||  
 
yuktaM ShaShTikacUrNena sarpiShA~abhinavena ca||28||  
    
paktvA pUpalikAH khAdedvAruNImaNDapo naraH|  
 
paktvA pUpalikAH khAdedvAruNImaNDapo naraH|  
 +
 
ya icchedashvavadgantuM prasektuM gajavacca yaH||29||  
 
ya icchedashvavadgantuM prasektuM gajavacca yaH||29||  
   Line 1,148: Line 1,230:     
एतैः प्रयोगैर्विधिवद्वपुष्मान् वीर्योपपन्नो [७] बलवर्णयुक्तः|  
 
एतैः प्रयोगैर्विधिवद्वपुष्मान् वीर्योपपन्नो [७] बलवर्णयुक्तः|  
 +
 
हर्षान्वितो वाजिवदष्टवर्षो भवेत् समर्थश्च वराङ्गनासु||३०||
 
हर्षान्वितो वाजिवदष्टवर्षो भवेत् समर्थश्च वराङ्गनासु||३०||
 
   
 
   
 
यद्यच्च किञ्चिन्मनसः प्रियं स्याद्रम्या वनान्ताः पुलिनानि शैलाः|  
 
यद्यच्च किञ्चिन्मनसः प्रियं स्याद्रम्या वनान्ताः पुलिनानि शैलाः|  
 +
 
इष्टाः स्त्रियो भूषणगन्धमाल्यं प्रिया वयस्याश्च तदत्र योग्यम् [८] ||३१||  
 
इष्टाः स्त्रियो भूषणगन्धमाल्यं प्रिया वयस्याश्च तदत्र योग्यम् [८] ||३१||  
   Line 1,156: Line 1,240:     
ētaiḥ prayōgairvidhivadvapuṣmān vīryōpapannō [7] balavarṇayuktaḥ|  
 
ētaiḥ prayōgairvidhivadvapuṣmān vīryōpapannō [7] balavarṇayuktaḥ|  
 +
 
harṣānvitō vājivadaṣṭavarṣō bhavēt samarthaśca varāṅganāsu||30||  
 
harṣānvitō vājivadaṣṭavarṣō bhavēt samarthaśca varāṅganāsu||30||  
    
yadyacca kiñcinmanasaḥ priyaṁ syādramyā vanāntāḥ pulināni śailāḥ|  
 
yadyacca kiñcinmanasaḥ priyaṁ syādramyā vanāntāḥ pulināni śailāḥ|  
 +
 
iṣṭāḥ striyō bhūṣaṇagandhamālyaṁ priyā vayasyāśca tadatra yōgyam [8] ||31||  
 
iṣṭāḥ striyō bhūṣaṇagandhamālyaṁ priyā vayasyāśca tadatra yōgyam [8] ||31||  
   Line 1,164: Line 1,250:     
etaiH prayogairvidhivadvapuShmAn vIryopapanno [7] balavarNayuktaH|  
 
etaiH prayogairvidhivadvapuShmAn vIryopapanno [7] balavarNayuktaH|  
 +
 
harShAnvito vAjivadaShTavarSho bhavet samarthashca varA~gganAsu||30||  
 
harShAnvito vAjivadaShTavarSho bhavet samarthashca varA~gganAsu||30||  
    
yadyacca ki~jcinmanasaH priyaM syAdramyA vanAntAH pulinAni shailAH|  
 
yadyacca ki~jcinmanasaH priyaM syAdramyA vanAntAH pulinAni shailAH|  
 +
 
iShTAH striyo bhUShaNagandhamAlyaM priyA vayasyAshca tadatra yogyam [8] ||31||  
 
iShTAH striyo bhUShaNagandhamAlyaM priyA vayasyAshca tadatra yogyam [8] ||31||  
   Line 1,177: Line 1,265:     
आसिक्तक्षीरिके पादे ये योगाः परिकीर्तिताः|  
 
आसिक्तक्षीरिके पादे ये योगाः परिकीर्तिताः|  
 +
 
अष्टावपत्यकामैस्ते प्रयोज्याः पौरुषार्थिभिः||३२||  
 
अष्टावपत्यकामैस्ते प्रयोज्याः पौरुषार्थिभिः||३२||  
   Line 1,184: Line 1,273:     
āsiktakṣīrikē pādē yē yōgāḥ parikīrtitāḥ|  
 
āsiktakṣīrikē pādē yē yōgāḥ parikīrtitāḥ|  
 +
 
aṣṭāvapatyakāmaistē prayōjyāḥ pauruṣārthibhiḥ||32||  
 
aṣṭāvapatyakāmaistē prayōjyāḥ pauruṣārthibhiḥ||32||  
   Line 1,191: Line 1,281:     
AsiktakShIrike pAde ye yogAH parikIrtitAH|  
 
AsiktakShIrike pAde ye yogAH parikIrtitAH|  
 +
 
aShTAvapatyakAmaiste prayojyAH pauruShArthibhiH||32||
 
aShTAvapatyakAmaiste prayojyAH pauruShArthibhiH||32||
  

Navigation menu