Changes

Jump to navigation Jump to search
29 bytes added ,  15:41, 11 November 2018
Line 590: Line 590:     
घृतं माषान् सबस्ताण्डान् साधयेन्माहिषे रसे|  
 
घृतं माषान् सबस्ताण्डान् साधयेन्माहिषे रसे|  
 +
 
भर्जयेत्तं रसं पूतं फलाम्लं नवसर्पिषि||४२||  
 
भर्जयेत्तं रसं पूतं फलाम्लं नवसर्पिषि||४२||  
    
ईषत्सलवणं युक्तं धान्यजीरकनागरैः|  
 
ईषत्सलवणं युक्तं धान्यजीरकनागरैः|  
 +
 
एष वृष्यश्च बल्यश्च बृंहणश्च रसोत्तमः||४३||  
 
एष वृष्यश्च बल्यश्च बृंहणश्च रसोत्तमः||४३||  
   Line 598: Line 600:     
चटकांस्तित्तिरिरसे तित्तिरीन् कौक्कुटे रसे|  
 
चटकांस्तित्तिरिरसे तित्तिरीन् कौक्कुटे रसे|  
 +
 
कुक्कुटान् बार्हिणरसे हांसे बार्हिणमेव च||४४||  
 
कुक्कुटान् बार्हिणरसे हांसे बार्हिणमेव च||४४||  
    
नवसर्पिषि सन्तप्तान् फलाम्लान् कारयेद्रसान्|  
 
नवसर्पिषि सन्तप्तान् फलाम्लान् कारयेद्रसान्|  
 +
 
मधुरान् वा यथासात्म्यं गन्धाढ्यान् बलवर्धनान्||४५||  
 
मधुरान् वा यथासात्म्यं गन्धाढ्यान् बलवर्धनान्||४५||  
   Line 606: Line 610:     
तृप्तिं चटकमांसानां गत्वा योऽनुपिबेत् पयः|  
 
तृप्तिं चटकमांसानां गत्वा योऽनुपिबेत् पयः|  
 +
 
न तस्य लिङ्गशैथिल्यं स्यान्न शुक्रक्षयो निशि||४६||  
 
न तस्य लिङ्गशैथिल्यं स्यान्न शुक्रक्षयो निशि||४६||  
   Line 611: Line 616:     
माषयूषेण यो भुक्त्वा घृताढ्यं षष्टिकौदनम्|  
 
माषयूषेण यो भुक्त्वा घृताढ्यं षष्टिकौदनम्|  
 +
 
पयः पिबति रात्रिं स कृत्स्नां जागर्ति वेगवान्||४७||  
 
पयः पिबति रात्रिं स कृत्स्नां जागर्ति वेगवान्||४७||  
   Line 616: Line 622:     
न ना स्वपिति रात्रिषु नित्यस्तब्धेन शेफसा|  
 
न ना स्वपिति रात्रिषु नित्यस्तब्धेन शेफसा|  
 +
 
तृप्तः कुक्कुटमांसाना भृष्टानां नक्ररेतसि||४८||  
 
तृप्तः कुक्कुटमांसाना भृष्टानां नक्ररेतसि||४८||  
   Line 621: Line 628:     
निःस्राव्य मत्स्याण्डरसं भृष्टं सर्पिषि भक्षयेत्|  
 
निःस्राव्य मत्स्याण्डरसं भृष्टं सर्पिषि भक्षयेत्|  
 +
 
हंसबर्हिणदक्षाणामेवमण्डानि भक्षयेत्||४९||  
 
हंसबर्हिणदक्षाणामेवमण्डानि भक्षयेत्||४९||  
   Line 626: Line 634:     
ghr̥taṁ māṣān sabastāṇḍān sādhayēnmāhiṣē rasē|  
 
ghr̥taṁ māṣān sabastāṇḍān sādhayēnmāhiṣē rasē|  
 +
 
bharjayēttaṁ rasaṁ pūtaṁ phalāmlaṁ navasarpiṣi||42||  
 
bharjayēttaṁ rasaṁ pūtaṁ phalāmlaṁ navasarpiṣi||42||  
    
īṣatsalavaṇaṁ yuktaṁ dhānyajīrakanāgaraiḥ|  
 
īṣatsalavaṇaṁ yuktaṁ dhānyajīrakanāgaraiḥ|  
 +
 
ēṣa vr̥ṣyaśca balyaśca br̥ṁhaṇaśca rasōttamaḥ||43||  
 
ēṣa vr̥ṣyaśca balyaśca br̥ṁhaṇaśca rasōttamaḥ||43||  
   Line 634: Line 644:     
caṭakāṁstittirirasē tittirīn kaukkuṭē rasē|  
 
caṭakāṁstittirirasē tittirīn kaukkuṭē rasē|  
 +
 
kukkuṭān bārhiṇarasē hāṁsē bārhiṇamēva ca||44||  
 
kukkuṭān bārhiṇarasē hāṁsē bārhiṇamēva ca||44||  
    
navasarpiṣi santaptān phalāmlān kārayēdrasān|  
 
navasarpiṣi santaptān phalāmlān kārayēdrasān|  
 +
 
madhurān vā yathāsātmyaṁ gandhāḍhyān balavardhanān||45||  
 
madhurān vā yathāsātmyaṁ gandhāḍhyān balavardhanān||45||  
   Line 642: Line 654:     
tr̥ptiṁ caṭakamāṁsānāṁ gatvā yō'nupibēt payaḥ|  
 
tr̥ptiṁ caṭakamāṁsānāṁ gatvā yō'nupibēt payaḥ|  
 +
 
na tasya liṅgaśaithilyaṁ syānna śukrakṣayō niśi||46||  
 
na tasya liṅgaśaithilyaṁ syānna śukrakṣayō niśi||46||  
   Line 647: Line 660:     
māṣayūṣēṇa yō bhuktvā ghr̥tāḍhyaṁ ṣaṣṭikaudanam|  
 
māṣayūṣēṇa yō bhuktvā ghr̥tāḍhyaṁ ṣaṣṭikaudanam|  
 +
 
payaḥ pibati rātriṁ sa kr̥tsnāṁ jāgarti vēgavān||47||  
 
payaḥ pibati rātriṁ sa kr̥tsnāṁ jāgarti vēgavān||47||  
   Line 652: Line 666:     
na nā svapiti rātriṣu nityastabdhēna [1] śēphasā|  
 
na nā svapiti rātriṣu nityastabdhēna [1] śēphasā|  
 +
 
tr̥ptaḥ kukkuṭamāṁsānā bhr̥ṣṭānāṁ nakrarētasi||48||  
 
tr̥ptaḥ kukkuṭamāṁsānā bhr̥ṣṭānāṁ nakrarētasi||48||  
   Line 657: Line 672:     
niḥsrāvya matsyāṇḍarasaṁ bhr̥ṣṭaṁ sarpiṣi bhakṣayēt|  
 
niḥsrāvya matsyāṇḍarasaṁ bhr̥ṣṭaṁ sarpiṣi bhakṣayēt|  
 +
 
haṁsabarhiṇadakṣāṇāmēvamaṇḍāni bhakṣayēt||49||  
 
haṁsabarhiṇadakṣāṇāmēvamaṇḍāni bhakṣayēt||49||  
   Line 662: Line 678:     
ghRutaM mAShAn sabastANDAn sAdhayenmAhiShe rase|  
 
ghRutaM mAShAn sabastANDAn sAdhayenmAhiShe rase|  
 +
 
bharjayettaM rasaM pUtaM phalAmlaM navasarpiShi||42||  
 
bharjayettaM rasaM pUtaM phalAmlaM navasarpiShi||42||  
    
IShatsalavaNaM yuktaM dhAnyajIrakanAgaraiH|  
 
IShatsalavaNaM yuktaM dhAnyajIrakanAgaraiH|  
 +
 
eSha vRuShyashca balyashca bRuMhaNashca rasottamaH||43||  
 
eSha vRuShyashca balyashca bRuMhaNashca rasottamaH||43||  
   Line 670: Line 688:     
caTakAMstittirirase tittirIn kaukkuTe rase|  
 
caTakAMstittirirase tittirIn kaukkuTe rase|  
 +
 
kukkuTAn bArhiNarase hAMse bArhiNameva ca||44||  
 
kukkuTAn bArhiNarase hAMse bArhiNameva ca||44||  
    
navasarpiShi santaptAn phalAmlAn kArayedrasAn|  
 
navasarpiShi santaptAn phalAmlAn kArayedrasAn|  
 +
 
madhurAn vA yathAsAtmyaM gandhADhyAn balavardhanAn||45||  
 
madhurAn vA yathAsAtmyaM gandhADhyAn balavardhanAn||45||  
   Line 678: Line 698:     
tRuptiM caTakamAMsAnAM gatvA yo~anupibet payaH|  
 
tRuptiM caTakamAMsAnAM gatvA yo~anupibet payaH|  
 +
 
na tasya li~ggashaithilyaM syAnna shukrakShayo nishi||46||  
 
na tasya li~ggashaithilyaM syAnna shukrakShayo nishi||46||  
   Line 683: Line 704:     
mAShayUSheNa yo bhuktvA ghRutADhyaM ShaShTikaudanam|  
 
mAShayUSheNa yo bhuktvA ghRutADhyaM ShaShTikaudanam|  
 +
 
payaH pibati rAtriM sa kRutsnAM jAgarti vegavAn||47||  
 
payaH pibati rAtriM sa kRutsnAM jAgarti vegavAn||47||  
   Line 688: Line 710:     
na nA svapiti rAtriShu nityastabdhena [1] shephasA|  
 
na nA svapiti rAtriShu nityastabdhena [1] shephasA|  
 +
 
tRuptaH kukkuTamAMsAnA bhRuShTAnAM nakraretasi||48||  
 
tRuptaH kukkuTamAMsAnA bhRuShTAnAM nakraretasi||48||  
   Line 693: Line 716:     
niHsrAvya matsyANDarasaM bhRuShTaM sarpiShi bhakShayet|  
 
niHsrAvya matsyANDarasaM bhRuShTaM sarpiShi bhakShayet|  
 +
 
haMsabarhiNadakShANAmevamaNDAni bhakShayet||49||  
 
haMsabarhiNadakShANAmevamaNDAni bhakShayet||49||  
   Line 712: Line 736:     
स्रोतःसु शुद्धेष्वमले शरीरे वृष्यं यदा ना  मितमत्ति काले|  
 
स्रोतःसु शुद्धेष्वमले शरीरे वृष्यं यदा ना  मितमत्ति काले|  
 +
 
वृषायते तेन परं मनुष्यस्तद्बृंहणं चैव बलप्रदं च||५०||  
 
वृषायते तेन परं मनुष्यस्तद्बृंहणं चैव बलप्रदं च||५०||  
    
तस्मात् पुरा शोधनमेव कार्यं बलानुरूपं न हि वृष्ययोगाः|  
 
तस्मात् पुरा शोधनमेव कार्यं बलानुरूपं न हि वृष्ययोगाः|  
 +
 
सिध्यन्ति देहे मलिने प्रयुक्ताः क्लिष्टे  यथा वाससि रागयोगाः||५१||  
 
सिध्यन्ति देहे मलिने प्रयुक्ताः क्लिष्टे  यथा वाससि रागयोगाः||५१||  
   Line 720: Line 746:  
   
 
   
 
srōtaḥsu śuddhēṣvamalē śarīrē vr̥ṣyaṁ yadā nā  mitamatti kālē|  
 
srōtaḥsu śuddhēṣvamalē śarīrē vr̥ṣyaṁ yadā nā  mitamatti kālē|  
 +
 
vr̥ṣāyatē tēna paraṁ manuṣyastadbr̥ṁhaṇaṁ caiva balapradaṁ ca||50||
 
vr̥ṣāyatē tēna paraṁ manuṣyastadbr̥ṁhaṇaṁ caiva balapradaṁ ca||50||
 
   
 
   
 
tasmāt purā śōdhanamēva kāryaṁ balānurūpaṁ na hi vr̥ṣyayōgāḥ|  
 
tasmāt purā śōdhanamēva kāryaṁ balānurūpaṁ na hi vr̥ṣyayōgāḥ|  
 +
 
sidhyanti dēhē malinē prayuktāḥ kliṣṭē  yathā vāsasi rāgayōgāḥ||51||  
 
sidhyanti dēhē malinē prayuktāḥ kliṣṭē  yathā vāsasi rāgayōgāḥ||51||  
   Line 728: Line 756:     
srotaHsu shuddheShvamale sharIre vRuShyaM yadA nA  mitamatti kAle|  
 
srotaHsu shuddheShvamale sharIre vRuShyaM yadA nA  mitamatti kAle|  
 +
 
vRuShAyate tena paraM manuShyastadbRuMhaNaM caiva balapradaM ca||50||  
 
vRuShAyate tena paraM manuShyastadbRuMhaNaM caiva balapradaM ca||50||  
    
tasmAt purA shodhanameva kAryaM balAnurUpaM na hi vRuShyayogAH|  
 
tasmAt purA shodhanameva kAryaM balAnurUpaM na hi vRuShyayogAH|  
 +
 
sidhyanti dehe maline prayuktAH kliShTe  yathA vAsasi rAgayogAH||51||
 
sidhyanti dehe maline prayuktAH kliShTe  yathA vAsasi rAgayogAH||51||
 
   
 
   
 
Here are the two verses-
 
Here are the two verses-
   −
A person, who takes these virilifying preparations in due dose and at a proper time, when his body channels have been cleaned, attains the virility, nourishment and strength. Depending up on the strength of the person, purification should be done before he starts these aphrodisiac recipes, as a dirty cloth doesn’t get properly colored, similarly in an uncleaned body, the aphrodisiac recipes do not produce the desired effects. [50-51]
+
A person, who takes these virilifying preparations in due dose and at a proper time, when his body channels have been cleaned, attains the virility, nourishment and strength. Depending up on the strength of the person, purification should be done before he starts these aphrodisiac recipes, as a dirty cloth does not get properly colored, similarly in an uncleaned body, the aphrodisiac recipes do not produce the desired effects. [50-51]
    
===== Summary =====
 
===== Summary =====

Navigation menu