Changes

Jump to navigation Jump to search
13 bytes added ,  15:38, 11 November 2018
Line 460: Line 460:     
जीवकर्षभकौ वीरां मेदामृद्धिं शतावरीम्|  
 
जीवकर्षभकौ वीरां मेदामृद्धिं शतावरीम्|  
 +
 
मधुकं चाश्वगन्धां च साध्येत् कुडवोन्मिताम्||३४||  
 
मधुकं चाश्वगन्धां च साध्येत् कुडवोन्मिताम्||३४||  
    
रसे तस्मिन् घृतप्रस्थं गव्यं दशगुणं पयः|  
 
रसे तस्मिन् घृतप्रस्थं गव्यं दशगुणं पयः|  
 +
 
विदारीणां रसप्रस्थं प्रस्थमिक्षुरसस्य च||३५||  
 
विदारीणां रसप्रस्थं प्रस्थमिक्षुरसस्य च||३५||  
    
दत्त्वा मृद्वग्निना साध्यं सिद्धं सर्पिर्निधापयेत्|  
 
दत्त्वा मृद्वग्निना साध्यं सिद्धं सर्पिर्निधापयेत्|  
 +
 
शर्करायास्तुगाक्षीर्याः क्षौद्रस्य च पृथक् पृथक्||३६||  
 
शर्करायास्तुगाक्षीर्याः क्षौद्रस्य च पृथक् पृथक्||३६||  
   −
भागांश्चतुष्पलांस्तत्र पिप्पल्याश्चावपेत् पलम्|  
+
भागांश्चतुष्पलांस्तत्र पिप्पल्याश्चावपेत् पलम्|
 +
 
पलं पूर्वमतो लीढ्वा ततोऽन्नमुपयोजयेत्||३७||  
 
पलं पूर्वमतो लीढ्वा ततोऽन्नमुपयोजयेत्||३७||  
   Line 478: Line 482:     
jīvakarṣabhakau vīrāṁ mēdāmr̥ddhiṁ śatāvarīm|  
 
jīvakarṣabhakau vīrāṁ mēdāmr̥ddhiṁ śatāvarīm|  
 +
 
madhukaṁ cāśvagandhāṁ ca sādhyēt kuḍavōnmitām||34||  
 
madhukaṁ cāśvagandhāṁ ca sādhyēt kuḍavōnmitām||34||  
    
rasē tasmin ghr̥taprasthaṁ gavyaṁ daśaguṇaṁ payaḥ|  
 
rasē tasmin ghr̥taprasthaṁ gavyaṁ daśaguṇaṁ payaḥ|  
 +
 
vidārīṇāṁ rasaprasthaṁ prasthamikṣurasasya ca||35||  
 
vidārīṇāṁ rasaprasthaṁ prasthamikṣurasasya ca||35||  
    
dattvā mr̥dvagninā sādhyaṁ siddhaṁ sarpirnidhāpayēt|  
 
dattvā mr̥dvagninā sādhyaṁ siddhaṁ sarpirnidhāpayēt|  
 +
 
śarkarāyāstugākṣīryāḥ kṣaudrasya ca pr̥thak pr̥thak||36||  
 
śarkarāyāstugākṣīryāḥ kṣaudrasya ca pr̥thak pr̥thak||36||  
    
bhāgāṁścatuṣpalāṁstatra pippalyāścāvapēt palam|  
 
bhāgāṁścatuṣpalāṁstatra pippalyāścāvapēt palam|  
 +
 
palaṁ pūrvamatō līḍhvā tatō'nnamupayōjayēt||37||  
 
palaṁ pūrvamatō līḍhvā tatō'nnamupayōjayēt||37||  
   Line 496: Line 504:     
jIvakarShabhakau vIrAM medAmRuddhiM shatAvarIm|  
 
jIvakarShabhakau vIrAM medAmRuddhiM shatAvarIm|  
 +
 
madhukaM cAshvagandhAM ca sAdhyet kuDavonmitAm||34||  
 
madhukaM cAshvagandhAM ca sAdhyet kuDavonmitAm||34||  
    
rase tasmin ghRutaprasthaM gavyaM dashaguNaM payaH|  
 
rase tasmin ghRutaprasthaM gavyaM dashaguNaM payaH|  
 +
 
vidArINAM rasaprasthaM prasthamikShurasasya ca||35||  
 
vidArINAM rasaprasthaM prasthamikShurasasya ca||35||  
    
dattvA mRudvagninA sAdhyaM siddhaM sarpirnidhApayet|  
 
dattvA mRudvagninA sAdhyaM siddhaM sarpirnidhApayet|  
 +
 
sharkarAyAstugAkShIryAH kShaudrasya ca pRuthak pRuthak||36||  
 
sharkarAyAstugAkShIryAH kShaudrasya ca pRuthak pRuthak||36||  
    
bhAgAMshcatuShpalAMstatra pippalyAshcAvapet palam|  
 
bhAgAMshcatuShpalAMstatra pippalyAshcAvapet palam|  
 +
 
palaM pUrvamato lIDhvA tato~annamupayojayet||37||  
 
palaM pUrvamato lIDhvA tato~annamupayojayet||37||  
   Line 511: Line 523:  
(iti vAjIkaraNaM ghRutam)
 
(iti vAjIkaraNaM ghRutam)
   −
Decoction of one ''adhaka'' each of freshly collected ''masha'', seeds of ''atmagupta, jeevaka, rishbhaka, veera, meda, riddhi, shatavari, madhuka'' and ''ashwagandha'' should be prepared and one ''prastha'' of cow’s ghee, 10 ''prastha'' of milk, one ''prastha'' of each of juice of ''vidari'' and sugarcane should be added. After that four ''palas'' of each of sugar ''tugakshiri'', and honey and one ''pala'' of ''pippali'' should be added to it. By taking one ''pala'' of this medicated ghee, the man should take food, if he wishes to have an inexhaustible store of semen and great phallic strength. (Formulation: ''Vajikarana Ghrita'') [33-38]
+
Decoction of one ''adhaka'' each of freshly collected ''masha'', seeds of ''atmagupta, jeevaka, rishbhaka, veera, meda, riddhi, shatavari, madhuka'' and ''ashwagandha'' should be prepared and one ''prastha'' of cow’s ghee, ten ''prastha'' of milk, one ''prastha'' of each of juice of ''vidari'' and sugarcane should be added. After that four ''palas'' of each of sugar ''tugakshiri'', and honey and one ''pala'' of ''pippali'' should be added to it. By taking one ''pala'' of this medicated ghee, the man should take food, if he wishes to have an inexhaustible store of semen and great phallic strength. (Formulation: ''Vajikarana Ghrita'') [33-38]
    
====== ''Vajikarana Pinda Rasa'' ======
 
====== ''Vajikarana Pinda Rasa'' ======

Navigation menu