Changes

Jump to navigation Jump to search
22 bytes added ,  15:35, 11 November 2018
Line 239: Line 239:     
अनिष्टगन्धश्चैकश्च निरपत्यस्तथा नरः|  
 
अनिष्टगन्धश्चैकश्च निरपत्यस्तथा नरः|  
 +
 
चित्रदीपः सरः शुष्कमधातुर्धातुसन्निभः||१७||  
 
चित्रदीपः सरः शुष्कमधातुर्धातुसन्निभः||१७||  
    
निष्प्रजस्तृणपूलीति मन्तव्यः पुरुषाकृतिः|  
 
निष्प्रजस्तृणपूलीति मन्तव्यः पुरुषाकृतिः|  
 +
 
अप्रतिष्ठश्च नग्नश्च शून्यश्चैकेन्द्रियश्च ना||१८||  
 
अप्रतिष्ठश्च नग्नश्च शून्यश्चैकेन्द्रियश्च ना||१८||  
    
मन्तव्यो निष्क्रियश्चैव यस्यापत्यं न विद्यते|  
 
मन्तव्यो निष्क्रियश्चैव यस्यापत्यं न विद्यते|  
 +
 
बहुमूर्तिर्बहुमुखो बहुव्यूहो बहुक्रियः||१९||  
 
बहुमूर्तिर्बहुमुखो बहुव्यूहो बहुक्रियः||१९||  
    
बहुचक्षुर्बहुज्ञानो बह्वात्मा च बहुप्रजः|  
 
बहुचक्षुर्बहुज्ञानो बह्वात्मा च बहुप्रजः|  
 +
 
मङ्गल्येऽयं प्रशस्योऽयं धन्योऽयं वीर्यवानयम्||२०||  
 
मङ्गल्येऽयं प्रशस्योऽयं धन्योऽयं वीर्यवानयम्||२०||  
    
बहुशाखोऽयमिति च स्तूयते ना बहुप्रजः|  
 
बहुशाखोऽयमिति च स्तूयते ना बहुप्रजः|  
 +
 
प्रीतिर्बलं सुखं वृत्तिर्विस्तारो विपुलं  कुलम्||२१||  
 
प्रीतिर्बलं सुखं वृत्तिर्विस्तारो विपुलं  कुलम्||२१||  
    
यशो लोकाः सुखोदर्कास्तुष्टिश्चापत्यसंश्रिताः|  
 
यशो लोकाः सुखोदर्कास्तुष्टिश्चापत्यसंश्रिताः|  
 +
 
तस्मादपत्यमन्विच्छन् गुणांश्चापत्यसंश्रितान्||२२||  
 
तस्मादपत्यमन्विच्छन् गुणांश्चापत्यसंश्रितान्||२२||  
    
वाजीकरणनित्यः स्यादिच्छन् कामसुखानि च|  
 
वाजीकरणनित्यः स्यादिच्छन् कामसुखानि च|  
 +
 
उपभोगसुखान् सिद्धान् वीर्यापत्यविवर्धनान्||२३||  
 
उपभोगसुखान् सिद्धान् वीर्यापत्यविवर्धनान्||२३||  
   Line 264: Line 271:     
aniṣṭagandhaścaikaśca nirapatyastathā naraḥ|  
 
aniṣṭagandhaścaikaśca nirapatyastathā naraḥ|  
 +
 
citradīpaḥ saraḥ śuṣkamadhāturdhātusannibhaḥ||17||  
 
citradīpaḥ saraḥ śuṣkamadhāturdhātusannibhaḥ||17||  
    
niṣprajastr̥ṇapūlīti mantavyaḥ puruṣākr̥tiḥ|  
 
niṣprajastr̥ṇapūlīti mantavyaḥ puruṣākr̥tiḥ|  
 +
 
apratiṣṭhaśca nagnaśca śūnyaścaikēndriyaśca nā||18||  
 
apratiṣṭhaśca nagnaśca śūnyaścaikēndriyaśca nā||18||  
    
mantavyō niṣkriyaścaiva yasyāpatyaṁ na vidyatē|  
 
mantavyō niṣkriyaścaiva yasyāpatyaṁ na vidyatē|  
 +
 
bahumūrtirbahumukhō bahuvyūhō bahukriyaḥ||19||  
 
bahumūrtirbahumukhō bahuvyūhō bahukriyaḥ||19||  
    
bahucakṣurbahujñānō bahvātmā ca bahuprajaḥ|  
 
bahucakṣurbahujñānō bahvātmā ca bahuprajaḥ|  
 +
 
maṅgalyē'yaṁ praśasyō'yaṁ dhanyō'yaṁ vīryavānayam||20||  
 
maṅgalyē'yaṁ praśasyō'yaṁ dhanyō'yaṁ vīryavānayam||20||  
    
bahuśākhō'yamiti ca stūyatē nā bahuprajaḥ|  
 
bahuśākhō'yamiti ca stūyatē nā bahuprajaḥ|  
 +
 
prītirbalaṁ sukhaṁ vr̥ttirvistārō vipulaṁ  kulam||21||  
 
prītirbalaṁ sukhaṁ vr̥ttirvistārō vipulaṁ  kulam||21||  
    
yaśō lōkāḥ sukhōdarkāstuṣṭiścāpatyasaṁśritāḥ|  
 
yaśō lōkāḥ sukhōdarkāstuṣṭiścāpatyasaṁśritāḥ|  
 +
 
tasmādapatyamanvicchan guṇāṁścāpatyasaṁśritān||22||  
 
tasmādapatyamanvicchan guṇāṁścāpatyasaṁśritān||22||  
    
vājīkaraṇanityaḥ syādicchan kāmasukhāni ca|  
 
vājīkaraṇanityaḥ syādicchan kāmasukhāni ca|  
 +
 
upabhōgasukhān siddhān vīryāpatyavivardhanān||23||  
 
upabhōgasukhān siddhān vīryāpatyavivardhanān||23||  
    
vājīkaraṇasaṁyōgān pravakṣyāmyata uttaram|
 
vājīkaraṇasaṁyōgān pravakṣyāmyata uttaram|
 +
 
acchAyashcaikashAkhashca niShphalashca yathA drumaH||16||  
 
acchAyashcaikashAkhashca niShphalashca yathA drumaH||16||  
    
aniShTagandhashcaikashca nirapatyastathA naraH|  
 
aniShTagandhashcaikashca nirapatyastathA naraH|  
 +
 
citradIpaH saraH shuShkamadhAturdhAtusannibhaH||17||  
 
citradIpaH saraH shuShkamadhAturdhAtusannibhaH||17||  
    
niShprajastRuNapUlIti mantavyaH puruShAkRutiH|  
 
niShprajastRuNapUlIti mantavyaH puruShAkRutiH|  
 +
 
apratiShThashca nagnashca shUnyashcaikendriyashca nA||18||  
 
apratiShThashca nagnashca shUnyashcaikendriyashca nA||18||  
    
mantavyo niShkriyashcaiva yasyApatyaM na vidyate|  
 
mantavyo niShkriyashcaiva yasyApatyaM na vidyate|  
 +
 
bahumUrtirbahumukho bahuvyUho bahukriyaH||19||  
 
bahumUrtirbahumukho bahuvyUho bahukriyaH||19||  
    
bahucakShurbahuj~jAno bahvAtmA ca bahuprajaH|  
 
bahucakShurbahuj~jAno bahvAtmA ca bahuprajaH|  
 +
 
ma~ggalye~ayaM prashasyo~ayaM dhanyo~ayaM vIryavAnayam||20||  
 
ma~ggalye~ayaM prashasyo~ayaM dhanyo~ayaM vIryavAnayam||20||  
    
bahushAkho~ayamiti ca stUyate nA bahuprajaH|  
 
bahushAkho~ayamiti ca stUyate nA bahuprajaH|  
 +
 
prItirbalaM sukhaM vRuttirvistAro vipulaM  kulam||21||  
 
prItirbalaM sukhaM vRuttirvistAro vipulaM  kulam||21||  
    
yasho lokAH sukhodarkAstuShTishcApatyasaMshritAH|  
 
yasho lokAH sukhodarkAstuShTishcApatyasaMshritAH|  
 +
 
tasmAdapatyamanvicchan guNAMshcApatyasaMshritAn||22||  
 
tasmAdapatyamanvicchan guNAMshcApatyasaMshritAn||22||  
    
vAjIkaraNanityaH syAdicchan kAmasukhAni ca|  
 
vAjIkaraNanityaH syAdicchan kAmasukhAni ca|  
 +
 
upabhogasukhAn siddhAn vIryApatyavivardhanAn||23||  
 
upabhogasukhAn siddhAn vIryApatyavivardhanAn||23||  
  

Navigation menu