Changes

Jump to navigation Jump to search
20 bytes added ,  15:33, 11 November 2018
Line 137: Line 137:     
तं तं प्राप्य विवर्धन्ते नरं रूपादयो गुणाः|  
 
तं तं प्राप्य विवर्धन्ते नरं रूपादयो गुणाः|  
 +
 
वयोरूपवचोहावैर्या यस्य परमाङ्गना||९||  
 
वयोरूपवचोहावैर्या यस्य परमाङ्गना||९||  
    
प्रविशत्याशु हृदयं दैवाद्वा कर्मणोऽपि वा|  
 
प्रविशत्याशु हृदयं दैवाद्वा कर्मणोऽपि वा|  
 +
 
हृदयोत्सवरूपा या या समानमनःशया||१०||  
 
हृदयोत्सवरूपा या या समानमनःशया||१०||  
    
समानसत्त्वा या वश्या या यस्य प्रीयते प्रियैः|  
 
समानसत्त्वा या वश्या या यस्य प्रीयते प्रियैः|  
 +
 
या पाशभूता सर्वेषामिन्द्रियाणां परैर्गुणैः||११||  
 
या पाशभूता सर्वेषामिन्द्रियाणां परैर्गुणैः||११||  
    
यया वियुक्तो निस्त्रीकमरतिर्मन्यते जगत्|  
 
यया वियुक्तो निस्त्रीकमरतिर्मन्यते जगत्|  
 +
 
यस्या ऋते शरीरं ना धत्ते शून्यमिवेन्द्रियैः||१२||  
 
यस्या ऋते शरीरं ना धत्ते शून्यमिवेन्द्रियैः||१२||  
    
शोकोद्वेगारतिभयैर्यां दृष्ट्वा नाभिभूयते|  
 
शोकोद्वेगारतिभयैर्यां दृष्ट्वा नाभिभूयते|  
 +
 
याति यां प्राप्य विस्रम्भं दृष्ट्वा हृष्यत्यतीव याम्||१३||  
 
याति यां प्राप्य विस्रम्भं दृष्ट्वा हृष्यत्यतीव याम्||१३||  
    
अपूर्वामिव यां याति नित्यं हर्षातिवेगतः|  
 
अपूर्वामिव यां याति नित्यं हर्षातिवेगतः|  
 +
 
गत्वा गत्वाऽपि बहुशो यां तृप्तिं नैव गच्छति||१४||  
 
गत्वा गत्वाऽपि बहुशो यां तृप्तिं नैव गच्छति||१४||  
    
सा स्त्री वृष्यतमा तस्य नानाभावा हि मानवाः|  
 
सा स्त्री वृष्यतमा तस्य नानाभावा हि मानवाः|  
 +
 
अतुल्यगोत्रां वृष्यां च प्रहृष्टां निरुपद्रवाम्||१५||  
 
अतुल्यगोत्रां वृष्यां च प्रहृष्टां निरुपद्रवाम्||१५||  
   Line 162: Line 169:     
taṁ taṁ prāpya vivardhantē naraṁ rūpādayō guṇāḥ|  
 
taṁ taṁ prāpya vivardhantē naraṁ rūpādayō guṇāḥ|  
 +
 
vayōrūpavacōhāvairyā yasya paramāṅganā||9||  
 
vayōrūpavacōhāvairyā yasya paramāṅganā||9||  
    
praviśatyāśu hr̥dayaṁ daivādvā karmaṇō'pi vā|  
 
praviśatyāśu hr̥dayaṁ daivādvā karmaṇō'pi vā|  
 +
 
hr̥dayōtsavarūpā yā yā samānamanaḥśayā||10||  
 
hr̥dayōtsavarūpā yā yā samānamanaḥśayā||10||  
    
samānasattvā yā vaśyā yā yasya prīyatē priyaiḥ|  
 
samānasattvā yā vaśyā yā yasya prīyatē priyaiḥ|  
 +
 
yā pāśabhūtā sarvēṣāmindriyāṇāṁ parairguṇaiḥ||11||  
 
yā pāśabhūtā sarvēṣāmindriyāṇāṁ parairguṇaiḥ||11||  
    
yayā viyuktō nistrīkamaratirmanyatē jagat|  
 
yayā viyuktō nistrīkamaratirmanyatē jagat|  
 +
 
yasyā r̥tē śarīraṁ nā dhattē śūnyamivēndriyaiḥ||12||  
 
yasyā r̥tē śarīraṁ nā dhattē śūnyamivēndriyaiḥ||12||  
    
śōkōdvēgāratibhayairyāṁ dr̥ṣṭvā nābhibhūyatē|  
 
śōkōdvēgāratibhayairyāṁ dr̥ṣṭvā nābhibhūyatē|  
 +
 
yāti yāṁ prāpya visrambhaṁ dr̥ṣṭvā hr̥ṣyatyatīva yām||13||  
 
yāti yāṁ prāpya visrambhaṁ dr̥ṣṭvā hr̥ṣyatyatīva yām||13||  
    
apūrvāmiva yāṁ yāti nityaṁ harṣātivēgataḥ|  
 
apūrvāmiva yāṁ yāti nityaṁ harṣātivēgataḥ|  
 +
 
gatvā gatvā'pi bahuśō yāṁ tr̥ptiṁ naiva gacchati||14||  
 
gatvā gatvā'pi bahuśō yāṁ tr̥ptiṁ naiva gacchati||14||  
    
sā strī vr̥ṣyatamā tasya nānābhāvā hi mānavāḥ|  
 
sā strī vr̥ṣyatamā tasya nānābhāvā hi mānavāḥ|  
 +
 
atulyagōtrāṁ vr̥ṣyāṁ ca prahr̥ṣṭāṁ nirupadravām||15||  
 
atulyagōtrāṁ vr̥ṣyāṁ ca prahr̥ṣṭāṁ nirupadravām||15||  
    
śuddhasnātāṁ vrajēnnārīmapatyārthī nirāmayaḥ|
 
śuddhasnātāṁ vrajēnnārīmapatyārthī nirāmayaḥ|
 +
 
nAnAbhaktyA tu lokasya daivayogAcca yoShitAm||8||  
 
nAnAbhaktyA tu lokasya daivayogAcca yoShitAm||8||  
    
taM taM prApya vivardhante naraM rUpAdayo guNAH|  
 
taM taM prApya vivardhante naraM rUpAdayo guNAH|  
 +
 
vayorUpavacohAvairyA yasya paramA~gganA||9||  
 
vayorUpavacohAvairyA yasya paramA~gganA||9||  
    
pravishatyAshu hRudayaM daivAdvA karmaNo~api vA|  
 
pravishatyAshu hRudayaM daivAdvA karmaNo~api vA|  
 +
 
hRudayotsavarUpA yA yA samAnamanaHshayA||10||  
 
hRudayotsavarUpA yA yA samAnamanaHshayA||10||  
    
samAnasattvA yA vashyA yA yasya prIyate priyaiH|  
 
samAnasattvA yA vashyA yA yasya prIyate priyaiH|  
 +
 
yA pAshabhUtA sarveShAmindriyANAM parairguNaiH||11||  
 
yA pAshabhUtA sarveShAmindriyANAM parairguNaiH||11||  
    
yayA viyukto nistrIkamaratirmanyate jagat|  
 
yayA viyukto nistrIkamaratirmanyate jagat|  
 +
 
yasyA Rute sharIraM nA dhatte shUnyamivendriyaiH||12||  
 
yasyA Rute sharIraM nA dhatte shUnyamivendriyaiH||12||  
    
shokodvegAratibhayairyAM dRuShTvA nAbhibhUyate|  
 
shokodvegAratibhayairyAM dRuShTvA nAbhibhUyate|  
 +
 
yAti yAM prApya visrambhaM dRuShTvA hRuShyatyatIva yAm||13||  
 
yAti yAM prApya visrambhaM dRuShTvA hRuShyatyatIva yAm||13||  
    
apUrvAmiva yAM yAti nityaM harShAtivegataH|  
 
apUrvAmiva yAM yAti nityaM harShAtivegataH|  
 +
 
gatvA gatvA~api bahusho yAM tRuptiM naiva gacchati||14||  
 
gatvA gatvA~api bahusho yAM tRuptiM naiva gacchati||14||  
    
sA strI vRuShyatamA tasya nAnAbhAvA hi mAnavAH|  
 
sA strI vRuShyatamA tasya nAnAbhAvA hi mAnavAH|  
 +
 
atulyagotrAM vRuShyAM ca prahRuShTAM nirupadravAm||15||  
 
atulyagotrAM vRuShyAM ca prahRuShTAM nirupadravAm||15||  
    
shuddhasnAtAM vrajennArImapatyArthI nirAmayaH|
 
shuddhasnAtAM vrajennArImapatyArthI nirAmayaH|
   −
Every individual in this world has different likings based on the effects of the actions in the past life e.g a person gets a woman of his liking, then his complexion and other qualities grow. The woman endears herself into the heart of a person by the youthfulness, body, speech and gesture as a result of either ''daiva'' or ''karma'' (destiny, or the effects of the actions in the past life). The one, who delights the heart, who is like the god of sex, who bears similarities in mental faculties with those of her husband, who is amiable and loved by her lover and who enthralls all his senses by her excellent qualities, works like a noose of all the objects of senses. A person who is deprived of her i.e. who doesn’t have a wife, doesn’t find any interest in this world.  Without her, the person feels his body a burden and as if devoid of its senses, at the sight of whom, he doesn’t get seriously afflicted even when he faces grief, anxiety, detachment and frightful situations. Because of her presence, the person becomes assured and excited and always rushes to her with excitement as if he remains unsatisfied. Such a woman is the best virilific to him. The aphrodisiac qualities of a woman differ from man to man.
+
Every individual in this world has different likings based on the effects of the actions in the past life e.g a person gets a woman of his liking, then his complexion and other qualities grow. The woman endears herself into the heart of a person by the youthfulness, body, speech and gesture as a result of either ''daiva'' or ''karma'' (destiny, or the effects of the actions in the past life). The one, who delights the heart, who is like the god of sex, who bears similarities in mental faculties with those of her husband, who is amiable and loved by her lover and who enthralls all his senses by her excellent qualities, works like a noose of all the objects of senses. A person who is deprived of her i.e. who doesn’t have a wife, does not find any interest in this world.  Without her, the person feels his body a burden and as if devoid of its senses, at the sight of whom, he does not get seriously afflicted even when he faces grief, anxiety, detachment and frightful situations. Because of her presence, the person becomes assured and excited and always rushes to her with excitement as if he remains unsatisfied. Such a woman is the best virilific to him. The aphrodisiac qualities of a woman differ from man to man.
    
The person, who is healthy and desirous of a child, should enter in to sexual intercourse with a woman who belongs to a different clan, who is free from diseases, who is sexually excited, cheerful and who has taken her post menstrual purifacatory bath. [8-15]
 
The person, who is healthy and desirous of a child, should enter in to sexual intercourse with a woman who belongs to a different clan, who is free from diseases, who is sexually excited, cheerful and who has taken her post menstrual purifacatory bath. [8-15]

Navigation menu