Changes

Jump to navigation Jump to search
18 bytes added ,  15:21, 11 November 2018
Line 57: Line 57:     
वाजीकरणमन्विच्छेत् पुरुषो नित्यमात्मवान्|  
 
वाजीकरणमन्विच्छेत् पुरुषो नित्यमात्मवान्|  
 +
 
तदायत्तौ हि धर्मार्थौ प्रीतिश्च यश एव च||३||  
 
तदायत्तौ हि धर्मार्थौ प्रीतिश्च यश एव च||३||  
    
पुत्रस्यायतनं ह्येतद्गुणाश्चैते सुताश्रयाः|
 
पुत्रस्यायतनं ह्येतद्गुणाश्चैते सुताश्रयाः|
 +
 
वाजीकरणमग्र्यं च क्षेत्रं स्त्री या प्रहर्षिणी||४||  
 
वाजीकरणमग्र्यं च क्षेत्रं स्त्री या प्रहर्षिणी||४||  
    
इष्टा ह्योकैकशोऽप्यर्था परं प्रीतिकरा स्मृताः|  
 
इष्टा ह्योकैकशोऽप्यर्था परं प्रीतिकरा स्मृताः|  
 +
 
किं पुनः स्त्रीशरीरे ये सङ्घातेन प्रतिष्ठिताः||५||  
 
किं पुनः स्त्रीशरीरे ये सङ्घातेन प्रतिष्ठिताः||५||  
    
(सङ्घातो हीन्द्रियार्थानां स्त्रीषु नान्यत्र विद्यते)|  
 
(सङ्घातो हीन्द्रियार्थानां स्त्रीषु नान्यत्र विद्यते)|  
 +
 
स्त्र्याश्रयो हीन्द्रियार्थो यः स प्रीतिजननोऽधिकम्|  
 
स्त्र्याश्रयो हीन्द्रियार्थो यः स प्रीतिजननोऽधिकम्|  
 +
 
स्त्रीषु प्रीतिर्विशेषेण स्त्रीष्वपत्यं प्रतिष्ठितम्||६||  
 
स्त्रीषु प्रीतिर्विशेषेण स्त्रीष्वपत्यं प्रतिष्ठितम्||६||  
    
धर्मार्थौ स्त्रीषु लक्ष्मीश्च स्त्रीषु लोकाः प्रतिष्ठिताः|  
 
धर्मार्थौ स्त्रीषु लक्ष्मीश्च स्त्रीषु लोकाः प्रतिष्ठिताः|  
 +
 
सुरूपा यौवनस्था या लक्षणैर्या विभूषिता||७||  
 
सुरूपा यौवनस्था या लक्षणैर्या विभूषिता||७||  
   Line 75: Line 81:     
vājīkaraṇamanvicchēt puruṣō nityamātmavān|  
 
vājīkaraṇamanvicchēt puruṣō nityamātmavān|  
 +
 
tadāyattau hi dharmārthau prītiśca yaśa ēva ca||3||  
 
tadāyattau hi dharmārthau prītiśca yaśa ēva ca||3||  
    
putrasyāyatanaṁ hyētadguṇāścaitē sutāśrayāḥ|
 
putrasyāyatanaṁ hyētadguṇāścaitē sutāśrayāḥ|
 +
 
vājīkaraṇamagryaṁ ca kṣētraṁ strī yā praharṣiṇī||4||  
 
vājīkaraṇamagryaṁ ca kṣētraṁ strī yā praharṣiṇī||4||  
    
iṣṭā hyōkaikaśō'pyarthā paraṁ prītikarā smr̥tāḥ|  
 
iṣṭā hyōkaikaśō'pyarthā paraṁ prītikarā smr̥tāḥ|  
 +
 
kiṁ punaḥ strīśarīrē yē saṅghātēna pratiṣṭhitāḥ||5||  
 
kiṁ punaḥ strīśarīrē yē saṅghātēna pratiṣṭhitāḥ||5||  
    
(saṅghātō hīndriyārthānāṁ strīṣu nānyatra vidyatē)|  
 
(saṅghātō hīndriyārthānāṁ strīṣu nānyatra vidyatē)|  
 +
 
stryāśrayō hīndriyārthō yaḥ sa prītijananō'dhikam|  
 
stryāśrayō hīndriyārthō yaḥ sa prītijananō'dhikam|  
 +
 
strīṣu prītirviśēṣēṇa strīṣvapatyaṁ pratiṣṭhitam||6||  
 
strīṣu prītirviśēṣēṇa strīṣvapatyaṁ pratiṣṭhitam||6||  
    
dharmārthau strīṣu lakṣmīśca strīṣu lōkāḥ pratiṣṭhitāḥ|  
 
dharmārthau strīṣu lakṣmīśca strīṣu lōkāḥ pratiṣṭhitāḥ|  
 +
 
surūpā yauvanasthā yā lakṣaṇairyā vibhūṣitā||7||  
 
surūpā yauvanasthā yā lakṣaṇairyā vibhūṣitā||7||  
   Line 93: Line 105:     
vAjIkaraNamanvicchet puruSho nityamAtmavAn|  
 
vAjIkaraNamanvicchet puruSho nityamAtmavAn|  
 +
 
tadAyattau hi dharmArthau prItishca yasha eva ca||3||  
 
tadAyattau hi dharmArthau prItishca yasha eva ca||3||  
    
putrasyAyatanaM hyetadguNAshcaite sutAshrayAH|
 
putrasyAyatanaM hyetadguNAshcaite sutAshrayAH|
 +
 
vAjIkaraNamagryaM ca kShetraM strI yA praharShiNI||4||  
 
vAjIkaraNamagryaM ca kShetraM strI yA praharShiNI||4||  
    
iShTA hyokaikasho~apyarthA paraM prItikarA smRutAH|  
 
iShTA hyokaikasho~apyarthA paraM prItikarA smRutAH|  
 +
 
kiM punaH strIsharIre ye sa~gghAtena pratiShThitAH||5||  
 
kiM punaH strIsharIre ye sa~gghAtena pratiShThitAH||5||  
    
(sa~gghAto hIndriyArthAnAM strIShu nAnyatra vidyate)|  
 
(sa~gghAto hIndriyArthAnAM strIShu nAnyatra vidyate)|  
 +
 
stryAshrayo hIndriyArtho yaH sa prItijanano~adhikam|  
 
stryAshrayo hIndriyArtho yaH sa prItijanano~adhikam|  
 +
 
strIShu prItirvisheSheNa strIShvapatyaM pratiShThitam||6||  
 
strIShu prItirvisheSheNa strIShvapatyaM pratiShThitam||6||  
    
dharmArthau strIShu lakShmIshca strIShu lokAH pratiShThitAH|  
 
dharmArthau strIShu lakShmIshca strIShu lokAH pratiShThitAH|  
 +
 
surUpA yauvanasthA yA lakShaNairyA vibhUShitA||7||  
 
surUpA yauvanasthA yA lakShaNairyA vibhUShitA||7||  
  

Navigation menu